Occurrences

Mṛgendraṭīkā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 34.2 sṛṣṭyanantaram eveśaḥ śivān sṛṣṭvā dṛśātmajān /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 39.0 śarīravāṃś cet śarīraṃ sṛjati tarhi tad apy asya śarīraṃ kiṃ kṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 8.2 kim īhaḥ kiṃkāyaḥ sa khalu kim upāyas tribhuvanaṃ kim ādhāro dhātā sṛjati kimupādāna iti ca /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 11.2, 2.0 athaitānsṛṣṭvā devaḥ kiṃ karotītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 3.1 athocyate sargādāv upādānam api devaḥ srakṣyatīti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 3.0 tadartham ananteśaḥ kalāṃ tattvāvirbhāvanasahāṃ prakṣobhya janyajananābhimukhīṃ kṛtvā ātmanaḥ paraṃ prakṛṣṭaṃ karaṇaṃ vidyākhyaṃ sṛṣṭavān //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 11.2, 2.0 atas tasyābhilāṣasya janakaṃ rāgaṃ tata eva kalātattvāt prabhavanaśīlo 'nanteśanāthaḥ sasarja //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 4.2 tattvaṃ vidyākhyam asṛjat karaṇaṃ paramātmanaḥ //