Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 8, 5.1 yogaśabdena nirvāṇaṃ māheśaṃ padamucyate /
LiPur, 1, 9, 50.1 etāvattattvamityuktaṃ prādhānyaṃ vaiṣṇavaṃ padam /
LiPur, 1, 16, 25.2 tvattaḥ parataraṃ deva viṣṇunā tatpadaṃ śubham //
LiPur, 1, 20, 14.2 dyaurantarikṣaṃ bhūścaiva paraṃ padamahaṃ bhuvaḥ //
LiPur, 1, 20, 76.2 mahataḥ paramaṃ dhāma śivam adhyātmināṃ padam //
LiPur, 1, 22, 11.2 pradadau ca mahādevo bhaktiṃ nijapadāṃbuje //
LiPur, 1, 23, 36.1 rudralokaḥ smṛtastasmātpadaṃ tadyogināṃ śubham /
LiPur, 1, 24, 81.2 mahālaye padaṃ nyastaṃ dṛṣṭvā yānti śivaṃ padam //
LiPur, 1, 24, 81.2 mahālaye padaṃ nyastaṃ dṛṣṭvā yānti śivaṃ padam //
LiPur, 1, 24, 83.2 gatvā mahālayaṃ puṇyaṃ dṛṣṭvā māheśvaraṃ padam //
LiPur, 1, 24, 147.2 svaṃsvaṃ padaṃ vibho prāptās tasmāt sampūjayanti te //
LiPur, 1, 26, 41.2 saṃkṣipya yaḥ sakṛtkuryātsa yāti paramaṃ padam //
LiPur, 1, 31, 3.3 na tasmātparamaṃ kiṃcitpadaṃ samadhigamyate //
LiPur, 1, 33, 13.1 atulamiha mahābhayapraṇāśahetuṃ śivakathitaṃ paramaṃ padaṃ viditvā /
LiPur, 1, 37, 29.2 ramāmṛdukarāmbhojasparśaraktapadāmbujam //
LiPur, 1, 40, 22.1 kalidoṣān vinirjitya prayānti paramaṃ padam /
LiPur, 1, 47, 23.1 nirāśastyaktasaṃdehaḥ śaivamāpa paraṃ padam /
LiPur, 1, 61, 23.2 śuklasyāpyammayaṃ śuklaṃ padaṃ ṣoḍaśaraśmivat //
LiPur, 1, 65, 8.1 chāyāśāpāt padaṃ caikaṃ yamasya klinnamuttamam /
LiPur, 1, 71, 37.1 atha samararataiḥ sadā samantācchivapadapūjanayā sulabdhavīryaiḥ /
LiPur, 1, 72, 13.2 padāni bhūṣaṇānyeva ṣaḍaṅgānyupabhūṣaṇam //
LiPur, 1, 72, 65.2 vighneśvaro vighnagaṇaiś ca sārdhaṃ taṃ deśamīśānapadaṃ jagāma //
LiPur, 1, 74, 11.2 lebhire ca yathāyogyaṃ prasādādbrahmaṇaḥ padam //
LiPur, 1, 76, 26.1 tatphalaṃ koṭiguṇitaṃ labdhvā yāti śivaṃ padam /
LiPur, 1, 76, 27.1 sṛṣṭyantare punaḥ prāpte mānavaṃ padamāpnuyāt /
LiPur, 1, 77, 56.2 astaṃ gate tathā cārke snātvā gacchecchivaṃ padam //
LiPur, 1, 77, 63.2 māsena yatkṛtaṃ pāpaṃ tyaktvā yāti śivaṃ padam //
LiPur, 1, 77, 66.1 pade pade 'śvamedhasya yajñasya phalamāpnuyāt /
LiPur, 1, 77, 66.1 pade pade 'śvamedhasya yajñasya phalamāpnuyāt /
LiPur, 1, 77, 74.2 dvādaśāraṃ tathālikhya maṇḍalaṃ padam uttamam //
LiPur, 1, 80, 6.2 madhuraraṇitagītaṃ sānukūlāndhakāraṃ padaracitavanāntaṃ kāntavātāntatoyam //
LiPur, 1, 80, 34.1 ratotsavarataiścaiva lalitaiś ca pade pade /
LiPur, 1, 80, 34.1 ratotsavarataiścaiva lalitaiś ca pade pade /
LiPur, 1, 81, 53.2 gāṇapatyapadaṃ vāpi sakto'pi labhate naraḥ //
LiPur, 1, 82, 52.1 vyapohantu malaṃ sarve siddhāḥ śivapadārcakāḥ /
LiPur, 1, 85, 38.2 etāvaddhi śivajñānametāvatparamaṃ padam //
LiPur, 1, 85, 119.2 yad uccanīcasvaritaiḥ śabdaiḥ spaṣṭapadākṣaraiḥ //
LiPur, 1, 85, 121.2 dhiyā yadakṣaraśreṇyā varṇādvarṇaṃ padātpadam //
LiPur, 1, 85, 121.2 dhiyā yadakṣaraśreṇyā varṇādvarṇaṃ padātpadam //
LiPur, 1, 86, 146.1 tamovidyāpadacchannaṃ citraṃ yatpadamavyayam /
LiPur, 1, 86, 146.1 tamovidyāpadacchannaṃ citraṃ yatpadamavyayam /
LiPur, 1, 88, 18.1 śīghratvaṃ sarvabhūteṣu dvitīyaṃ tu padaṃ smṛtam /
LiPur, 1, 88, 30.1 apavargaṃ tato gacchetsūkṣmaṃ tatparamaṃ padam /
LiPur, 1, 89, 3.1 udayārthaṃ tu śaucānāṃ munīnāmuttamaṃ padam /
LiPur, 1, 89, 40.2 yajñopakaraṇāṅgaṃ ca na spṛśed vai padena ca //
LiPur, 1, 90, 6.1 dṛṣṭvā parāvaraṃ dhīrāḥ paraṃ gacchanti tatpadam /
LiPur, 1, 91, 7.1 agrataḥ pṛṣṭhato vāpi khaṇḍaṃ yasya padaṃ bhavet /
LiPur, 1, 91, 50.2 omityekākṣaraṃ hyetadguhāyāṃ nihitaṃ padam //
LiPur, 1, 91, 55.2 bhuvanāṅgaṃ ca tatsarvaṃ brāhmaṃ tatpadamucyate //
LiPur, 1, 91, 56.1 mātrāpādo rudraloko hyamātraṃ tu śivaṃ padam /
LiPur, 1, 91, 56.2 evaṃ jñānaviśeṣeṇa tatpadaṃ samupāsyate //
LiPur, 1, 91, 68.2 yonisaṃkramaṇaṃ tyaktvā yāti vai śāśvataṃ padam //
LiPur, 1, 92, 140.1 teneha labhate janturmṛto divyāmṛtaṃ padam /
LiPur, 1, 94, 17.1 tava romṇi sakalāmareśvarā nayanadvaye śaśiravī padadvaye /
LiPur, 1, 96, 55.1 sthūlā ye hi prapaśyanti tadviṣṇoḥ paramaṃ padam /
LiPur, 1, 98, 157.1 niravadyapadopāyo vidyārāśiravikramaḥ /
LiPur, 1, 103, 56.1 havirjuhomi vahnau tu upādhyāyapade sthitaḥ /
LiPur, 1, 104, 10.1 kālāgnirudrarūpāya dharmādyaṣṭapadāya ca /
LiPur, 1, 108, 15.2 yānti rudrapadaṃ divyaṃ nātra kāryā vicāraṇā //
LiPur, 2, 1, 74.1 jagau kalapadaṃ hṛṣṭo vipañcīṃ cābhyavādayat /
LiPur, 2, 7, 10.1 nārāyaṇapadaṃ śrutvā gacchatyeva na saṃśayaḥ /
LiPur, 2, 7, 31.1 sa yāti divyamatulaṃ viṣṇostatparamaṃ padam /
LiPur, 2, 11, 40.2 tasmādabhyarcayelliṅgaṃ yadīcchecchāśvataṃ padam //
LiPur, 2, 16, 17.2 virāṭ hiraṇyagarbhākhyam avyākṛtapadāhvayam //
LiPur, 2, 20, 46.2 bhauvanaṃ ca padaṃ caiva varṇākhyaṃ mātramuttamam //
LiPur, 2, 20, 49.2 padaṃ varṇākhyakaṃ vipra buddhīndriyavikalpanam //
LiPur, 2, 27, 15.2 bāhye vīthyāṃ padaṃ caikaṃ samantādupasaṃharet //
LiPur, 2, 27, 33.2 aṣṭottarasahasraṃ tu padamaṣṭārasaṃyutam //
LiPur, 2, 27, 34.1 teṣu teṣu pṛthaktvena padeṣu kamalaṃ kramāt /
LiPur, 2, 27, 39.2 evaṃ samāpya cābhyukṣya padasāhasramuttamam //