Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Pañcaviṃśabrāhmaṇa
Mahābhārata
Kirātārjunīya
Kāvyālaṃkāra
Liṅgapurāṇa
Nāradasmṛti
Ratnaṭīkā
Suśrutasaṃhitā
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Āryāsaptaśatī
Āyurvedadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī

Aitareyabrāhmaṇa
AB, 6, 33, 15.0 tasyottamena padena praṇauti yathā nividaḥ //
Atharvaveda (Paippalāda)
AVP, 1, 64, 2.2 padena maryā mat tvaṃ na eṣo no ahaṃ tvat //
Pañcaviṃśabrāhmaṇa
PB, 10, 12, 2.0 yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsṛjanta yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhāṃs tenādadhata tān ihavatā svāreṇa prājanayan //
Mahābhārata
MBh, 3, 190, 19.2 padenānupadaṃ dṛṣṭvā rājānaṃ parivāryātiṣṭhat //
Kirātārjunīya
Kir, 9, 45.1 savyalīkam avadhīritakhinnaṃ prasthitaṃ sapadi kopapadena /
Kāvyālaṃkāra
KāvyAl, 3, 39.2 padenaikena kathyete sahoktiḥ sā matā yathā //
KāvyAl, 5, 60.1 kathamekapadenaiva vyajyerannasya te guṇāḥ /
Liṅgapurāṇa
LiPur, 1, 89, 40.2 yajñopakaraṇāṅgaṃ ca na spṛśed vai padena ca //
Nāradasmṛti
NāSmṛ, 2, 14, 21.2 padenānveṣaṇaṃ kuryur ā mūlāt tadvido janāḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 41.0 adhikāraśabdād vā ikaṅpratyaye kṛte heyapadena karmadhārayas tadayamartho yato heyādhikārikā evātra malā vivakṣitāḥ //
Suśrutasaṃhitā
Su, Utt., 65, 19.1 yena padenānuktena vākyaṃ samāpyeta sa vākyaśeṣaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 9.0 kāryapadena cedameva dhvanitaṃ kartuḥ kriyayā niṣpādyaṃ hi kāryamucyate na tu jaḍakāraṇānantarabhāvi jaḍasya kāraṇatvānupapatteḥ īśvarapratyabhijñoktanītyā //
Tantrāloka
TĀ, 8, 175.1 vināpi vastupiṇḍākhyapadenaikaikaśo bhavet /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 20.2 sambodhanapadenaiva sadā saṃnidhikāriṇī //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 53.1 sambodhanapadenaiva sadā saṃnidhikāriṇī /
Āryāsaptaśatī
Āsapt, 2, 180.1 kāntaḥ padena hata iti saralām aparādhya kiṃ prasādayatha /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 6.2, 5.0 enam iti padena yaśca kaṭvādijo vāyustameva madhurādayaḥ sarvātmavaiparītyād viśeṣeṇa śamayantīti darśayati jāgaraṇādije hi vāyau jāgaraṇādiviparītāḥ svapnādaya eva viśeṣeṇa pathyāḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 13.0 etaccānye necchanti yatas tailādīnāṃ satatam abhyasyamānamiti padenādhikyameva vātādijayakāraṇamuktaṃ tathā yaccānyad api kiṃcid dravyam ityādigranthena dravyācintyaprabhāvaṃ parityajya sāmānyena guṇavaiparītyam evābhyāsād vātādijayahetur ucyate //
ĀVDīp zu Ca, Vim., 1, 20.5, 15.0 hitameveti padena yadeva prakṛtyādinā hitaṃ tad evānurudhyeta sevetetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 24, 3.0 āturāṇāṃ ca keṣāṃciditi padena raktapittināṃ śītameva kapharogiṇāṃ rūkṣameva hitamityādiviparyayaṃ darśayati //
ĀVDīp zu Ca, Vim., 1, 25.10, 2.0 ātmana iti padenātmanaivātmasātmyaṃ pratipuruṣaṃ jñāyate na śāstropadeśeneti darśayati //
ĀVDīp zu Ca, Śār., 1, 24.2, 2.0 khādīnāṃ madhye ekaikenādhikena bhūtena yuktānīndriyāṇi pañca cakṣurādīni ekaikādhikapadena pañcāpi pāñcabhautikāni paraṃ cakṣuṣi tejo'dhikamityādyuktaṃ sūcayati //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 6.0 vīryaṃ tu tāmrabhavasyoṣṇasya tathā trayāṇāṃ ca śītatvayuktānām atyuṣṇaśītavīryatāyā avakāśo nāsti ataḥ sāmānyaguṇakathane nātyuṣṇaśītam itipadena uṣṇasya śītasya ca vīryasya prakarṣo niṣidhyate tenānuṣṇāśītatvaṃ vidhīyate tataśca śilājatuni vīryaṃ śītam uṣṇaṃ vābhihitamapi na balavadbhavatīti labhyate //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 4.0 puruṣa iti padena taruṇapuruṣagrāhiṇā bālavṛddhau niṣiddhavyavāyau nirākaroti //
Mugdhāvabodhinī
MuA zu RHT, 1, 6.2, 7.0 atra mahīpadena mahīmadhikṛtya nivasanti ye manujādayas ta eva lakṣaṇāvṛttitvāt //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 64.2, 6.0 etattu rasam uddiśya uktaṃ dhātvantarāṇām api svasvadoṣanāśanam iti ādipadena bodhyam //
RRSBoṬ zu RRS, 8, 82.2, 3.0 ghanasattvādikam abhrasattvādikam atrādipadena svarṇasattvādīnāṃ grahaṇaṃ bodhyam //
RRSBoṬ zu RRS, 8, 85.2, 2.0 viḍaḥ vakṣyamāṇalakṣaṇalakṣitaḥ yantraṃ koṣṭhikādikaṃ tadādiyogataḥ atrādipadena mūṣāpuṭādīnāṃ grahaṇaṃ drutasya garbhe taralitasya grāsasya svarṇādeḥ parīṇāmaḥ paripākaḥ svātmani abhedarūpeṇa pariṇamanam //
RRSBoṬ zu RRS, 9, 43.2, 2.0 atra samamiti padena militabhāṇḍadvayasya ṣoḍaśāṅgulatvādi bodhyam evaṃ ca vitastipramāṇadīrghasya aṣṭāṅgulavistīrṇasya ca adhobhāṇḍasya mukhopari tāvanmānaṃ bhāṇḍāntaram adhomukhaṃ saṃsthāpya adho dṛḍhāṅgārair bhastrayā dhamet tena dhātusattvaṃ nirgacchatīti //