Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 42.2 jahāra bhāryāṃ rāmasya gṛdhraṃ hatvā jaṭāyuṣam //
Rām, Bā, 1, 43.1 gṛdhraṃ ca nihataṃ dṛṣṭvā hṛtāṃ śrutvā ca maithilīm /
Rām, Bā, 25, 11.2 vinivṛttāṃ karomy adya hṛtakarṇāgranāsikām //
Rām, Bā, 38, 8.1 hriyamāṇe tu kākutstha tasminn aśve mahātmanaḥ /
Rām, Bā, 39, 26.1 asmākaṃ tvaṃ hi turagaṃ yajñiyaṃ hṛtavān asi /
Rām, Bā, 60, 6.1 tasya vai yajamānasya paśum indro jahāra ha /
Rām, Bā, 60, 7.1 paśur adya hṛto rājan pranaṣṭas tava durnayāt /
Rām, Ay, 18, 15.1 harāmi vīryād duḥkhaṃ te tamaḥ sūrya ivoditaḥ /
Rām, Ay, 30, 17.2 upāttadhanadhānyāni hṛtasārāṇi sarvaśaḥ //
Rām, Ay, 37, 22.1 mahāhradam ivākṣobhyaṃ suparṇena hṛtoragam /
Rām, Ay, 42, 17.2 saṃprīyetāmanojñena vāsena hṛtacetasā //
Rām, Ay, 55, 14.1 tathā hy āttam idaṃ rājyaṃ hṛtasārāṃ surām iva /
Rām, Ay, 58, 29.1 kandamūlaphalaṃ hṛtvā ko māṃ priyam ivātithim /
Rām, Ay, 66, 37.1 kaccin na brāhmaṇadhanaṃ hṛtaṃ rāmeṇa kasyacit /
Rām, Ay, 66, 40.1 na brāhmaṇadhanaṃ kiṃciddhṛtaṃ rāmeṇa kasyacit /
Rām, Ay, 70, 13.2 ṛtvigbhir yājakaiś caiva te hriyante yathāvidhi //
Rām, Ay, 76, 10.2 dharme prayatamānasya ko rājyaṃ madvidho haret //
Rām, Ay, 96, 5.2 svayaṃ harati saumitrir mama putrasya kāraṇāt //
Rām, Ār, 5, 10.2 yo hared baliṣaḍbhāgaṃ na ca rakṣati putravat //
Rām, Ār, 24, 24.2 jahāra samare prāṇāṃś cicheda ca śirodharān //
Rām, Ār, 30, 13.2 takṣakasya priyāṃ bhāryāṃ parājitya jahāra yaḥ //
Rām, Ār, 30, 14.2 vimānaṃ puṣpakaṃ tasya kāmagaṃ vai jahāra yaḥ //
Rām, Ār, 34, 19.2 nirābādho hariṣyāmi rāhuś candraprabhām iva //
Rām, Ār, 35, 14.2 icchasi prasabhaṃ hartuṃ prabhām iva vivasvataḥ //
Rām, Ār, 35, 18.2 na tvaṃ samarthas tāṃ hartuṃ rāmacāpāśrayāṃ vane //
Rām, Ār, 36, 24.1 hṛtadārān sadārāṃś ca daśa vidravato diśaḥ /
Rām, Ār, 38, 6.2 prāṇaiḥ priyatarā sītā hartavyā tava saṃnidhau //
Rām, Ār, 39, 18.2 ātmānaṃ ca hataṃ viddhi hṛtvā sītāṃ sabāndhavam //
Rām, Ār, 41, 8.2 uvāca sītā saṃhṛṣṭā chadmanā hṛtacetanā //
Rām, Ār, 41, 9.1 āryaputrābhirāmo 'sau mṛgo harati me manaḥ /
Rām, Ār, 41, 14.2 mṛgo 'dbhuto vicitro 'sau hṛdayaṃ haratīva me //
Rām, Ār, 44, 20.2 mano harasi me rāme nadīkūlam ivāmbhasā //
Rām, Ār, 45, 35.1 mandaraṃ parvataśreṣṭhaṃ pāṇinā hartum icchasi /
Rām, Ār, 45, 37.2 sūryācandramasau cobhau prāṇibhyāṃ hartum icchasi /
Rām, Ār, 45, 38.2 kalyāṇavṛttāṃ rāmasya yo bhāryāṃ hartum icchasi //
Rām, Ār, 45, 43.2 hṛtāpi te 'haṃ na jarāṃ gamiṣye vajraṃ yathā makṣikayāvagīrṇam //
Rām, Ār, 47, 22.1 tataḥ sā rākṣasendreṇa hriyamāṇā vihāyasā /
Rām, Ār, 47, 23.2 hriyamāṇāṃ na jānīṣe rakṣasā kāmarūpiṇā //
Rām, Ār, 47, 24.2 hriyamāṇām adharmeṇa māṃ rāghava na paśyasi //
Rām, Ār, 47, 29.2 kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ //
Rām, Ār, 47, 30.2 kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ //
Rām, Ār, 47, 31.2 kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ //
Rām, Ār, 47, 32.2 namaskaromy ahaṃ tebhyo bhartuḥ śaṃsata māṃ hṛtām //
Rām, Ār, 47, 34.1 hriyamāṇāṃ priyāṃ bhartuḥ prāṇebhyo 'pi garīyasīm /
Rām, Ār, 47, 35.2 āneṣyati parākramya vaivasvatahṛtām api //
Rām, Ār, 48, 5.2 sītā nāma varārohā yāṃ tvaṃ hartum ihecchasi //
Rām, Ār, 48, 14.2 yasya tvaṃ lokanāthasya hṛtvā bhāryāṃ gamiṣyasi //
Rām, Ār, 48, 21.1 na śaktas tvaṃ balāddhartuṃ vaidehīṃ mama paśyataḥ /
Rām, Ār, 49, 19.2 alpabuddhe harasy enāṃ vadhāya khalu rakṣasām //
Rām, Ār, 50, 24.2 sītāyā hriyamāṇāyāḥ papāta dharaṇītale //
Rām, Ār, 50, 29.2 jahārākāśam āviśya sītāṃ vaiśravaṇānujaḥ //
Rām, Ār, 50, 35.2 sītāyāṃ hriyamāṇāyāṃ vikrośantīva parvatāḥ //
Rām, Ār, 50, 36.1 hriyamāṇāṃ tu vaidehīṃ dṛṣṭvā dīno divākaraḥ /
Rām, Ār, 50, 37.2 yatra rāmasya vaidehīṃ bhāryāṃ harati rāvaṇaḥ //
Rām, Ār, 50, 41.3 jahārātmavināśāya daśagrīvo manasvinīm //
Rām, Ār, 51, 2.2 rudatī karuṇaṃ sītā hriyamāṇedam abravīt //
Rām, Ār, 51, 4.1 tvayaiva nūnaṃ duṣṭātman bhīruṇā hartum icchatā /
Rām, Ār, 51, 13.1 yena tvaṃ vyavasāyena balān māṃ hartum icchasi /
Rām, Ār, 51, 25.2 jahāra pāpas taruṇīṃ viveṣṭatīṃ nṛpātmajām āgatagātravepathum //
Rām, Ār, 52, 1.1 hriyamāṇā tu vaidehī kaṃcin nātham apaśyatī /
Rām, Ār, 52, 6.1 tāṃ jahāra susaṃhṛṣṭo rāvaṇo mṛtyum ātmanaḥ /
Rām, Ār, 52, 9.2 vaidehyāṃ hriyamāṇāyāṃ babhūva varuṇālayaḥ //
Rām, Ār, 54, 4.2 lakṣmaṇena saha bhrātrā yas te prāṇān hariṣyati //
Rām, Ār, 55, 20.2 asaṃśayaṃ lakṣmaṇa nāsti sītā hṛtā mṛtā vā pathi vartate vā //
Rām, Ār, 58, 8.1 hṛtā mṛtā vā naṣṭā vā bhakṣitā vā bhaviṣyati /
Rām, Ār, 60, 7.1 bhūtāni rākṣasendreṇa vadhārheṇa hṛtām api /
Rām, Ār, 60, 35.1 hṛtā mṛtā vā sītā hi bhakṣitā vā tapasvinī /
Rām, Ār, 60, 35.2 na dharmas trāyate sītāṃ hriyamāṇāṃ mahāvane //
Rām, Ār, 60, 36.1 bhakṣitāyāṃ hi vaidehyāṃ hṛtāyām api lakṣmaṇa /
Rām, Ār, 61, 12.1 yena rājan hṛtā sītā tam anveṣitum arhasi /
Rām, Ār, 62, 13.1 naṣṭāyām api vaidehyāṃ hṛtāyām api cānagha /
Rām, Ār, 63, 14.2 sā devī mama ca prāṇā rāvaṇenobhayaṃ hṛtam //
Rām, Ār, 63, 15.2 hriyamāṇā mayā dṛṣṭā rāvaṇena balīyasā //
Rām, Ār, 64, 5.1 kiṃnimitto 'harat sītāṃ rāvaṇas tasya kiṃ mayā /
Rām, Ār, 64, 5.2 aparāddhaṃ tu yaṃ dṛṣṭvā rāvaṇena hṛtā priyā //
Rām, Ār, 64, 9.1 sā hṛtā rākṣasendreṇa rāvaṇena vihāyasā /
Rām, Ār, 64, 27.1 saumitre hara kāṣṭhāni nirmathiṣyāmi pāvakam /
Rām, Ār, 67, 19.1 rāvaṇena hṛtā sītā mama bhāryā yaśasvinī /
Rām, Ār, 67, 23.1 sa tvaṃ sītāṃ samācakṣva yena vā yatra vā hṛtā /
Rām, Ār, 67, 26.2 rākṣasaṃ taṃ mahāvīryaṃ sītā yena hṛtā tava //
Rām, Ki, 1, 19.1 mayūrasya vane nūnaṃ rakṣasā na hṛtā priyā /
Rām, Ki, 4, 11.2 tac ca na jñāyate rakṣaḥ patnī yenāsya sā hṛtā //
Rām, Ki, 4, 19.2 hṛtadāro vane trasto bhrātrā vinikṛto bhṛśam //
Rām, Ki, 6, 7.2 hriyamāṇā mayā dṛṣṭā rakṣasā krūrakarmaṇā //
Rām, Ki, 6, 18.1 paśya lakṣmaṇa vaidehyā saṃtyaktaṃ hriyamāṇayā /
Rām, Ki, 6, 19.1 śādvalinyāṃ dhruvaṃ bhūmyāṃ sītayā hriyamāṇayā /
Rām, Ki, 6, 22.1 haratā maithilīṃ yena māṃ ca roṣayatā bhṛśam /
Rām, Ki, 6, 23.1 mama dayitatamā hṛtā vanād rajanicareṇa vimathya yena sā /
Rām, Ki, 8, 16.2 ṛśyamūkaṃ girivaraṃ hṛtabhāryaḥ suduḥkhitaḥ //
Rām, Ki, 8, 32.1 hṛtā bhāryā ca me tena prāṇebhyo 'pi garīyasī /
Rām, Ki, 10, 22.1 tenāham apaviddhaś ca hṛtadāraś ca rāghava /
Rām, Ki, 16, 19.2 tavaiva ca haran prāṇān muṣṭiḥ patatu mūrdhani //
Rām, Ki, 20, 11.1 sugrīvasya tvayā bhāryā hṛtā sa ca vivāsitaḥ /
Rām, Ki, 23, 15.2 yasya rāmavimuktena hṛtam ekeṣuṇā bhayam //
Rām, Ki, 26, 6.3 hṛtāṃ hi bhāryāṃ smarataḥ prāṇebhyo 'pi garīyasīm //
Rām, Ki, 27, 38.1 ahaṃ tu hṛtadāraś ca rājyāc ca mahataś cyutaḥ /
Rām, Ki, 29, 33.1 priyāvihīne duḥkhārte hṛtarājye vivāsite /
Rām, Ki, 29, 34.1 anātho hṛtarājyo 'yaṃ rāvaṇena ca dharṣitaḥ /
Rām, Ki, 31, 16.1 ārtasya hṛtadārasya paruṣaṃ puruṣāntarāt /
Rām, Ki, 34, 16.2 na śakyo rāvaṇo hantuṃ yena sā maithilī hṛtā //
Rām, Ki, 38, 6.1 jahārātmavināśāya vaidehīṃ rākṣasādhamaḥ /
Rām, Ki, 44, 10.2 tataś conmathya sahasā hariṣye janakātmajām //
Rām, Ki, 48, 3.2 tad vā rakṣo hṛtā yena sītā surasutopamā //
Rām, Ki, 51, 5.2 tasya bhāryā janasthānād rāvaṇena hṛtā balāt //
Rām, Ki, 53, 1.2 atha mene hṛtaṃ rājyaṃ hanumān aṅgadena tat //
Rām, Ki, 56, 8.3 tasya bhāryā janasthānād rāvaṇena hṛtā balāt //
Rām, Ki, 56, 9.2 dadarśa sītāṃ vaidehīṃ hriyamāṇāṃ vihāyasā //
Rām, Ki, 57, 14.2 jarayā ca hṛtaṃ tejaḥ prāṇāś ca śithilā mama //
Rām, Ki, 57, 15.2 hriyamāṇā mayā dṛṣṭā rāvaṇena durātmanā //
Rām, Ki, 58, 3.1 kva sītā kena vā dṛṣṭā ko vā harati maithilīm /
Rām, Ki, 58, 21.1 haran dāśarather bhāryāṃ rāmasya janakātmajām /
Rām, Ki, 61, 6.1 nairṛto rāvaṇo nāma tasyā bhāryāṃ hariṣyati /
Rām, Ki, 66, 15.2 hariṣye coruvegena plavamāno mahārṇavam //
Rām, Su, 1, 3.1 dvijān vitrāsayan dhīmān urasā pādapān haran /
Rām, Su, 1, 31.2 dadṛśe garuḍeneva hriyamāṇo mahoragaḥ //
Rām, Su, 1, 139.2 tasya sītā hṛtā bhāryā rāvaṇena yaśasvinī //
Rām, Su, 10, 22.1 pramathya rākṣasendreṇa nāgakanyā balāddhṛtāḥ /
Rām, Su, 11, 8.1 athavā hriyamāṇāyāḥ pathi siddhaniṣevite /
Rām, Su, 11, 49.2 kāmam astu hṛtā sītā pratyācīrṇaṃ bhaviṣyati //
Rām, Su, 13, 26.1 hriyamāṇā tadā tena rakṣasā kāmarūpiṇā /
Rām, Su, 16, 12.1 kāñcanair api bhṛṅgārair jahruḥ salilam agrataḥ /
Rām, Su, 18, 28.2 mano harasi me bhīru suparṇaḥ pannagaṃ yathā //
Rām, Su, 22, 34.2 rāvaṇena hṛtāṃ dṛṣṭvā daurhṛdo me mahān abhūt //
Rām, Su, 24, 19.1 hṛteti yo 'dhigatvā māṃ rāghavāya nivedayet /
Rām, Su, 32, 18.2 cittaṃ harasi me saumya nadīkūlaṃ yathā rayaḥ //
Rām, Su, 33, 35.1 tatastvadgātraśobhīni rakṣasā hriyamāṇayā /
Rām, Su, 35, 49.1 hriyamāṇāṃ tu māṃ dṛṣṭvā rākṣasā bhīmavikramāḥ /
Rām, Su, 35, 55.1 māṃ vā hareyustvaddhastād viśaseyur athāpi vā /
Rām, Su, 36, 33.2 kasmād yo māṃ harat tvattaḥ kṣamase taṃ mahīpate //
Rām, Su, 36, 46.2 hriyamāṇāṃ tadā vīro na tu māṃ veda lakṣmaṇaḥ //
Rām, Su, 38, 6.1 sa vīryavān kathaṃ sītāṃ hṛtāṃ samanumanyase /
Rām, Su, 39, 4.2 hṛtapravīrāstu raṇe hi rākṣasāḥ kathaṃcid īyur yad ihādya mārdavam //
Rām, Su, 55, 4.2 harann iva sanakṣatraṃ gaganaṃ sārkamaṇḍalam //
Rām, Su, 56, 24.1 tasya sītā hṛtā bhāryā rāvaṇena durātmanā /
Rām, Su, 56, 43.2 rākṣasī siṃhikā bhīmā kṣipraṃ hanumatā hṛtā //
Rām, Su, 56, 117.1 tena me kathitaṃ rājan bhāryā me rakṣasā hṛtā /
Rām, Su, 56, 118.1 vālinā hṛtarājyena sugrīveṇa saha prabhuḥ /
Rām, Su, 66, 13.1 yathāhaṃ tasya vīrasya vanād upadhinā hṛtā /
Rām, Yu, 4, 39.1 hṛtām avāpya vaidehīṃ kṣipraṃ hatvā ca rāvaṇam /
Rām, Yu, 5, 5.1 na me duḥkhaṃ priyā dūre na me duḥkhaṃ hṛteti ca /
Rām, Yu, 5, 7.2 hā nātheti priyā sā māṃ hriyamāṇā yad abravīt //
Rām, Yu, 11, 11.1 tena sītā janasthānāddhṛtā hatvā jaṭāyuṣam /
Rām, Yu, 16, 19.1 yad balaṃ ca samāśritya sītāṃ me hṛtavān asi /
Rām, Yu, 23, 15.2 kālarātryā mayācchidya hṛtaḥ kamalalocanaḥ //
Rām, Yu, 29, 4.2 yena me maraṇāntāya hṛtā bhāryā durātmanā //
Rām, Yu, 31, 55.2 mām atikrāmayitvā tvaṃ hṛtavāṃstad vidarśaya //
Rām, Yu, 55, 50.2 jahāra sugrīvam abhipragṛhya yathānilo megham atipracaṇḍaḥ //
Rām, Yu, 55, 53.2 asmin hṛte sarvam idaṃ hṛtaṃ syāt sarāghavaṃ sainyam itīndraśatruḥ //
Rām, Yu, 55, 53.2 asmin hṛte sarvam idaṃ hṛtaṃ syāt sarāghavaṃ sainyam itīndraśatruḥ //
Rām, Yu, 55, 68.1 sa kumbhakarṇo hṛtakarṇanāso vidāritastena vimarditaśca /
Rām, Yu, 55, 111.2 samudgaraṃ tena jahāra bāhuṃ sa kṛttabāhustumulaṃ nanāda //
Rām, Yu, 55, 115.2 aindrāstrayuktena jahāra rāmo bāṇena jāmbūnadacitritena //
Rām, Yu, 59, 104.2 prasahya tasyaiva kirīṭajuṣṭaṃ tadātikāyasya śiro jahāra //
Rām, Yu, 61, 46.1 sa vṛkṣaṣaṇḍāṃstarasā jahāra śailāñ śilāḥ prākṛtavānarāṃśca /
Rām, Yu, 64, 20.1 sa tathā hriyamāṇo 'pi kumbhakarṇātmajena hi /
Rām, Yu, 70, 25.2 durbalo hṛtamaryādo na sevya iti me matiḥ //
Rām, Yu, 75, 22.2 hṛtottamāṅgaṃ saumitre tvām adya nihataṃ mayā //
Rām, Yu, 79, 16.1 tataḥ prakṛtim āpanno hṛtaśalyo gatavyathaḥ /
Rām, Yu, 85, 27.2 jahāra saśirastrāṇaṃ kuṇḍalopahitaṃ śiraḥ //
Rām, Yu, 88, 15.2 jahāra lakṣmaṇaḥ śrīmānnairṛtasya mahābalaḥ //
Rām, Yu, 91, 18.2 tava bhrātṛsahāyasya sadyaḥ prāṇān hariṣyati //
Rām, Yu, 92, 11.2 hṛtā te vivaśā yasmāt tasmāt tvaṃ nāsi vīryavān //
Rām, Yu, 92, 12.2 vaidehīṃ prasabhaṃ hṛtvā śūro 'ham iti manyase //
Rām, Yu, 97, 18.2 rāvaṇasya haran prāṇān viveśa dharaṇītalam //
Rām, Yu, 111, 21.2 yatra tvaṃ rākṣasendreṇa rāvaṇena hṛtā balāt //
Rām, Utt, 19, 24.2 rājā paramatejasvī yaste prāṇān hariṣyati //
Rām, Utt, 24, 1.2 jahre pathi narendrarṣidevagandharvakanyakāḥ //
Rām, Utt, 25, 20.2 tvām atikramya madhunā rājan kumbhīnasī hṛtā //
Rām, Utt, 25, 26.1 sā hṛtā madhunā rājan rākṣasena balīyasā /
Rām, Utt, 25, 27.2 dharṣayitvā hṛtā rājan guptā hyantaḥpure tava //
Rām, Utt, 32, 7.2 puṣpopahāraṃ tat sarvaṃ rāvaṇasya jahāra ha //
Rām, Utt, 34, 21.2 jahāra rāvaṇaṃ vālī pavanastoyadaṃ yathā //
Rām, Utt, 34, 22.1 atha te rākṣasāmātyā hriyamāṇe daśānane /
Rām, Utt, 36, 34.1 tatastu hṛtatejaujā maharṣivacanaujasā /
Rām, Utt, 37, 9.2 śrutvā janakarājasya kānane tanayāṃ hṛtām //
Rām, Utt, 42, 17.2 aṅkam āropya hi purā rāvaṇena balāddhṛtām //
Rām, Utt, 44, 5.2 rāvaṇena hṛtā sītā sa ca vidhvaṃsito mayā //
Rām, Utt, 57, 26.2 madayantyā naravyāghra sāmiṣaṃ rakṣasā hṛtam //