Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 1, 31.2 rāmakṛṣṇāviti bhuvo bhagavānaharadbharam //
GarPur, 1, 3, 7.1 cakre kṣudhā hṛtaṃ yasya brahmāṇḍamudare hareḥ /
GarPur, 1, 19, 23.2 karṇe japtā tviyaṃ vidyā daṣṭakasya viṣaṃ haret //
GarPur, 1, 19, 25.2 haṃso viṣādi ca harejjapto dhyāto 'tha pūjitaḥ //
GarPur, 1, 19, 27.2 mantro hareddaṣṭakasya tvaṅmāṃsādigataṃ viṣam //
GarPur, 1, 19, 28.1 sa vāyunā samākṛṣya daṣṭānāṃ garalaṃ haret /
GarPur, 1, 20, 16.4 hareduccāraṇānmantro viṣameghagrahādikān //
GarPur, 1, 27, 1.3 rudro raudreṇa rūpeṇa tvaṃ devi rakṣa rakṣa māṃ hrūṃ māṃ hrūṃ pha pha pha ṭhaṭhaḥ skandamekhalābālagrahaśatruviṣahārī oṃ śāle māle hara hara viṣoṅkārarahiviṣavege hāṃ hāṃ śavari huṃ śavari ā kaulavegeśe sarve viñcameghamāle sarvanāgādiviṣaharaṇam //
GarPur, 1, 27, 1.3 rudro raudreṇa rūpeṇa tvaṃ devi rakṣa rakṣa māṃ hrūṃ māṃ hrūṃ pha pha pha ṭhaṭhaḥ skandamekhalābālagrahaśatruviṣahārī oṃ śāle māle hara hara viṣoṅkārarahiviṣavege hāṃ hāṃ śavari huṃ śavari ā kaulavegeśe sarve viñcameghamāle sarvanāgādiviṣaharaṇam //
GarPur, 1, 42, 2.1 saṃvatsarakṛtāṃ pūjāṃ vighneśo harate 'nyathā /
GarPur, 1, 43, 36.1 naivedyaṃ vividhaṃ dattvā kusumāderbaliṃ haret /
GarPur, 1, 46, 27.1 yaccheṣaṃ tadbhavedṛkṣaṃ bhāgairhṛtvāvyayaṃ bhavet /
GarPur, 1, 48, 35.2 kumbhasya pūrvato bhūtaṃ gaṇadevaṃ baliṃ haret //
GarPur, 1, 48, 79.2 niṣkṛṣya bahirācāryo dikpālānāṃ baliṃ haret //
GarPur, 1, 48, 99.1 niṣkramya bahirācāryo dikpālānāṃ baliṃ haret /
GarPur, 1, 69, 15.2 nābhyeti meghaprabhavaṃ dharitrīṃ vipradgataṃ tadvibudhā haranti //
GarPur, 1, 95, 15.1 sakṛtpradīyate kanyā haraṃstāṃ coradaṇḍabhāk /
GarPur, 1, 95, 18.1 hṛtādhikārāṃ malināṃ piṇḍamātropasevinīm /
GarPur, 1, 96, 13.2 devebhyastu hutaṃ cāgnau kṣipedbhūtabaliṃ haret //
GarPur, 1, 104, 6.1 gucchaṃ cucundarī hṛtvā dhānyahṛnmūṣako bhavet /
GarPur, 1, 104, 6.2 phalaṃ kapiḥ paśūnhṛtvā tvajā kākaḥ payastathā //
GarPur, 1, 108, 8.1 kāleṣu harate vīryaṃ kāle garbhe ca vartate /
GarPur, 1, 110, 6.2 ko hi nāma śikhājātaṃ pannagasya maṇiṃ haret //
GarPur, 1, 114, 60.1 jāyamāno hareddārān vardhamāno hareddhanam /
GarPur, 1, 114, 60.1 jāyamāno hareddārān vardhamāno hareddhanam /
GarPur, 1, 114, 60.2 mriyamāṇo haretprāṇānnāsti putrasamo ripuḥ //
GarPur, 1, 115, 5.2 paraveśmani vāsaśca śakrādapi harecchriyam //
GarPur, 1, 115, 82.2 aśeṣaṃ haraṇīyaṃ ca vidyā na hriyate paraiḥ //
GarPur, 1, 115, 82.2 aśeṣaṃ haraṇīyaṃ ca vidyā na hriyate paraiḥ //
GarPur, 1, 121, 4.2 sarvāghaṃ ca kṣayaṃ yāti cikīrṣedyo harervratam //
GarPur, 1, 143, 21.1 uvāca rākṣasī māyā nūnaṃ sītā hṛteti saḥ /
GarPur, 1, 144, 10.1 narako nihato yena pārijātaṃ jahāra yaḥ /
GarPur, 1, 163, 11.2 vyathate 'ṅgaṃ haretsaṃjñāṃ nidrāṃ ca śvāsamīrayet //
GarPur, 1, 167, 18.2 niveśyānyonyamāvārya vedanābhirharatyasūn //