Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8355
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yājñavalkya uvāca / (1.1) Par.?
śṛṇvantu munayo dharmān gṛhasthasya yatavratāḥ / (1.2) Par.?
gurave ca dhanaṃ dattvā snātvā ca tadanujñayā // (1.3) Par.?
samāpitabrahmacaryo lakṣaṇyāṃ striyamudvahet / (2.1) Par.?
ananyapūrvikāṃ kāntāmasapiṇḍāṃ yavīyasīm // (2.2) Par.?
arogiṇīṃ bhrātṛmatīmasamānārṣagotrajām / (3.1) Par.?
pañcamātsaptamādūrdhvaṃ mātṛtaḥ pitṛtastathā // (3.2) Par.?
daśapūruṣavikhyātācchrotriyāṇāṃ mahākulāt / (4.1) Par.?
savarṇaḥ śrotriyo vidvānvaro doṣānvito na ca // (4.2) Par.?
yaducyate dvijātīnāṃ śūdrāddāropasaṃgrahaḥ / (5.1) Par.?
na tanmama mataṃ yasmāttatrāyaṃ jāyate svayam // (5.2) Par.?
tisro varṇānupūrvyeṇa dve tathaikā yathākramam / (6.1) Par.?
brāhmaṇakṣattriyaviśāṃ bhāryāḥ svā śūdrajanmanaḥ // (6.2) Par.?
brāhmo vivāha āhūya dīyate śaktyalaṃkṛtā / (7.1) Par.?
tajjaḥ punātyubhayataḥ puruṣon ekaviṃśatim // (7.2) Par.?
yajñasthāyartvije daivamādāyārṣastu goyugam / (8.1) Par.?
caturdaśa prathamajaḥ punātyuttarajaśca ṣaṭ // (8.2) Par.?
ityuktvā caratāṃ dharmaṃ saha yā dīyate 'rthine / (9.1) Par.?
sa kāyaḥ pāvayettajjaḥ ṣaḍvaṃśyānātmanā saha // (9.2) Par.?
āsuro draviṇādānādgāndharvaḥ samayānmithaḥ / (10.1) Par.?
rākṣaso yuddhaharaṇātpaiśācaḥ kanyakāchalāt // (10.2) Par.?
catvāro brāhmaṇasyādyāstathā gāndharvarākṣasau / (11.1) Par.?
rājñastathāsuro vaiśye śūdre cāntyastu garhitaḥ // (11.2) Par.?
pāṇirgrāhyaḥ savarṇāsu gṛhṇīta kṣatriyā śaram / (12.1) Par.?
vaiśyā pratodamādadyādvedane cāgrajanmanaḥ // (12.2) Par.?
pitā pitāmaho bhrātā sakulyo jananī tathā / (13.1) Par.?
kanyāpradaḥ pūrvanāśe prakṛtīsthaḥ paraḥ paraḥ // (13.2) Par.?
aprayacchansamāpnoti bhrūṇahatyāmṛtāvṛtau / (14.1) Par.?
eṣāmabhāve dātṝṇāṃ kanyā kuryāt svayaṃvaram // (14.2) Par.?
sakṛtpradīyate kanyā haraṃstāṃ coradaṇḍabhāk / (15.1) Par.?
aduṣṭāṃ hi tyajandaṇḍyaḥ suduṣṭāṃ tu parityajet // (15.2) Par.?
aputrā gubapujñāto devaraḥ putrakānyagā / (16.1) Par.?
sapiṇḍo vā sagotro vā ghṛtābhyakta ṛtāviyāt // (16.2) Par.?
ā garbhasambhavaṃ gacchetpatitastvanyathā bhavet / (17.1) Par.?
anena vidhinā jātaḥ kṣetrapasya bhavetsutaḥ // (17.2) Par.?
hṛtādhikārāṃ malināṃ piṇḍamātropasevinīm / (18.1) Par.?
paribhūtām adhaḥśayyāṃ vāsayed vyabhicāriṇīm // (18.2) Par.?
somaḥ śaucaṃ dadau tāsāṃ gandharvaśca śubhāṃ giram / (19.1) Par.?
pāvakaḥ sarvamedhyatvaṃ medhyā vai yoṣito yataḥ // (19.2) Par.?
vyabhicārādṛtau śuddhir garbhe tyāgaṃ karoti ca / (20.1) Par.?
garbhabhartṛvadhe tāsāṃ tathā mahati pātake // (20.2) Par.?
surāpi vyādhitā dveṣṭrī vandhyārthaghnyapriyaṃvadā / (21.1) Par.?
adhivinnā ca bhartavyā mahad eno 'nyathā bhavet // (21.2) Par.?
yatrāvirodho dampatyos trivargas tatra vardhate / (22.1) Par.?
mṛte jīvati yā patyau yā nānyamupagacchati // (22.2) Par.?
seha kīrtimavāpnoti modate comayā saha / (23.1) Par.?
śuddhāṃ tyajaṃstṛtīyāṃśaṃ dadyād ā maraṇaṃ striyāḥ // (23.2) Par.?
strībhirbharturvacaḥ kāryameṣa dharmaḥ paraḥ striyāḥ / (24.1) Par.?
ṣoḍaśartuniśāḥ strīṇāṃ tāsu yugmāsu saṃviśet // (24.2) Par.?
brahmacārī ca parvāṇy ādyāśtatastras tu varjayet / (25.1) Par.?
evaṃ gacchan striyaṃ kṣāmāṃ maghāṃ mūlāṃ ca varjayet // (25.2) Par.?
lakṣaṇyaṃ janayedeva putraṃ rogavivarjitam / (26.1) Par.?
yathā kāmī bhavedvāpi strīṇāṃ balam anusmaran // (26.2) Par.?
svadāranirataścaiva striyo rakṣyā yatastataḥ / (27.1) Par.?
bhartṛbhrātṛpitṛjñātiśvaśrūśvaśuradevaraiḥ // (27.2) Par.?
bandhubhiśca striyaḥ pūjyā bhūṣaṇācchādanāśanaiḥ / (28.1) Par.?
saṃyatopaskarā dakṣā hṛṣṭā vyayaparāṅmukhī // (28.2) Par.?
śvaśrūśvaśurayoḥ kuryātpādayorvandanaṃ sadā / (29.1) Par.?
krīḍāśarīrasaṃskārasamājotsavadarśanam // (29.2) Par.?
hāsyaṃ paragṛhe yānaṃ tyajetpreṣitabhartṛkā / (30.1) Par.?
rakṣetkanyāṃ pitā bālye yauvane patireva tām // (30.2) Par.?
vārdhakye rakṣate putro hyanyathā jñātayastathā / (31.1) Par.?
patiṃ vinā na tiṣṭhettu divā vā yadi vā niśi // (31.2) Par.?
jyeṣṭhāṃ dharmavidhau kuryānna kaniṣṭhāṃ kadācana / (32.1) Par.?
dāhayedagnihotreṇa striyaṃ vṛttavatīṃ patiḥ // (32.2) Par.?
āharedvidhivaddārānagniṃ caivāvilambitaḥ / (33.1) Par.?
hitā bharturdivaṃ gacchediha kīrtīravāpya ca // (33.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktagṛhalthadharmanirṇayo nāma pañcanavatitamo 'dhyāyaḥ // (34.1) Par.?
Duration=0.18058800697327 secs.