Occurrences

Aitareya-Āraṇyaka
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Arthaśāstra
Nibandhasaṃgraha
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 4, 12.0 rudrās tvā traiṣṭubhena chandasārohantu tān anv ārohāmīti dakṣiṇaṃ sakthy atiharati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 26, 1.0 upanirharanti sūtikāgnim aupāsanam atiharanti //
BhārGS, 1, 26, 6.0 upanirharantyaupāsanaṃ sūtikāgnim atiharanti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 4, 1.0 aparayā dvāraudumbarīm āsandīṃ mauñjavivānām atihareyuḥ //
DrāhŚS, 15, 1, 5.0 krītvā rājā yenātihṛtaḥ syāt tena gatvā tūṣṇīm upaviśet //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 22, 6.2 dakṣiṇaṃ pādam agre 'tihara dehaliṃ mādhiṣṭhāḥ /
HirGS, 2, 3, 4.1 upanirharantyaupāsanam atiharanti sūtikāgnim //
HirGS, 2, 4, 8.1 upanirharanti sūtikāgnim atiharantyaupāsanam //
Jaiminīyabrāhmaṇa
JB, 1, 67, 9.0 na kācana dvādaśam atiharati parigṛhītā hi tena //
JB, 1, 275, 6.0 atihāryā ha vā eṣā yat pavamānāḥ //
JB, 1, 275, 7.0 yo vā atihāryām asaṃvīto 'tigāhate mṛdā vai sa lipyate nāyati vai //
Kauṣītakibrāhmaṇa
KauṣB, 2, 2, 15.0 dvyaṅgulaṃ samidho 'tihṛtyānudṛbhann ivābhijuhoti //
Khādiragṛhyasūtra
KhādGS, 3, 5, 32.0 dvaṃdvaṃ pātrāṇyatihareyuḥ //
Taittirīyasaṃhitā
TS, 6, 3, 9, 5.2 nāntamam aṅgāram atihared yad antamam aṅgāram atihared devatā atimanyeta /
TS, 6, 3, 9, 5.2 nāntamam aṅgāram atihared yad antamam aṅgāram atihared devatā atimanyeta /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 5, 2.0 vaivāhikamagniṃ vadhvā sahādāya saṃpravāhārayanv iti vadhūṃ samaṃ vadhvety agniṃ saṃśāsti dakṣiṇaṃ pādam agre 'tihara dehaliṃ mādhiṣṭhā ityāvasathe praviśya prācyām ardhe samādadhīta //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 18, 9.0 ūṣmāṇam udgatam svāhoṣmaṇo 'vyathiṣyā ity anumantrya yas ta ātmā paśuṣv ity ājyena paśum abhighārya dṛṃha gā iti kumbhīm udvāsya yūpāhavanīyayor antareṇa dakṣiṇātihṛtya vapāvat pañcahotrā paśum āsādayati ṣaḍḍhotrā vā //
Vārāhaśrautasūtra
VārŚS, 1, 6, 3, 21.1 parivīr asīti triḥ parivyayaty uttaram uttaraṃ pradakṣiṇaṃ saṃbhoge raśanāgram atihṛtya mūlato nirāyamyāntāt praveṣṭayati //
VārŚS, 1, 6, 6, 28.1 uttarato 'vasthāya hṛdayam avadhāya juṣṭaṃ devebhya ity abhighārya vivājinaṃ kṛtvāntarā yūpāhavanīyāv atihṛtya dakṣiṇataḥ pañcahotropasādayati //
VārŚS, 2, 1, 8, 10.1 pṛṣṭo divīti cātvālāt purīṣam atihṛtya vyūhati //
VārŚS, 2, 2, 5, 3.1 hiraṇyasthālaṃ śatamānasya madhunaḥ pūrṇaṃ dakṣiṇābhiḥ sahātiharanti mantravargam //
VārŚS, 2, 2, 5, 18.1 pṛṣṭo divīti cātvālāt purīṣam atihṛtya vyūhati //
Āpastambaśrautasūtra
ĀpŚS, 7, 19, 8.0 nirdagdhaṃ rakṣo nirdagdhā arātaya ity āhavanīyasyāntame 'ṅgāre vapāṃ nikūḍyāntarā yūpam āhavanīyaṃ ca dakṣiṇātihṛtya pratiprasthātre prayacchati //
ĀpŚS, 7, 23, 11.0 antarā yūpam āhavanīyaṃ ca dakṣiṇātihṛtya pañcahotrā ṣaḍḍhotrā vā dakṣiṇasyāṃ vediśroṇyām āsādya catasṛṣūpastṛṇīte juhūpabhṛtor vasāhomahavanyāṃ samavattadhānyām iti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 5, 1, 2, 17.2 somagrahamatiharati na prāñcamakṣaṃ neṣṭā surāgrahaṃ nejjyotiśca tamaśca saṃsṛjāveti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 7, 3.0 athainad urasā saṃspṛśya dakṣiṇaṃ bhāgam ātmano 'tiharañjapati arko 'si vasavastvā gāyatreṇa chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 6.0 athottaraṃ bhāgam ātmano 'tiharañjapati rudrāstvā traiṣṭubhena chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 9.0 atha dakṣiṇaṃ bhāgam ātmano 'tiharañjapati ādityāstvā jāgatena chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 12.0 athottaraṃ bhāgam ātmano 'tiharañjapati viśve tvā devā ānuṣṭubhena chandasārohantu te ta āroḍhāra ityeva tad āha //
Arthaśāstra
ArthaŚ, 4, 9, 15.1 deyaṃ deśaṃ na pṛcchati adeyaṃ deśaṃ pṛcchati kāryam adeśenātivāhayati chalenātiharati kālaharaṇena śrāntam apavāhayati mārgāpannaṃ vākyam utkramayati matisāhāyyaṃ sākṣibhyo dadāti tāritānuśiṣṭaṃ kāryaṃ punar api gṛhṇāti uttamam asmai sāhasadaṇḍaṃ kuryāt //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 8.0 cānyonyānupraviṣṭāni viṣamadyajo śirasyatihṛtaṃ śrīḍalhaṇaviracitāyāṃ ko'rthaḥ tacca yuṣmacchalyatantropadeśakāmitādanantaram //
NiSaṃ zu Su, Sū., 14, 30.1, 8.0 hṛdayaśabde vartulaphalārdham sarvatraivātihṛtam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 8, 22.0 uttareṇa gārhapatyaṃ srucam upasādya prādeśamātrīṃ pālāśīṃ samidham ādāya srucaṃ ca samayātihṛtya gārhapatyam āhavanīyasya paścād udagagreṣu kuśeṣu srucam upasādya samidham abhyādadhāty aśanāyāpipāsīyena samidhāhavanīyena vīreṇeti vikāraḥ //
ŚāṅkhŚS, 2, 8, 23.0 dvyaṅgulaṃ samidho 'tihṛtya abhijuhoti //