Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): mahāvrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9513
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad vā audumbaraṃ bhavati // (1) Par.?
ūrg vā annādyam udumbara ūrjo 'nnādyasyopāptyai // (2) Par.?
athainad urasā saṃspṛśya dakṣiṇaṃ bhāgam ātmano 'tiharañjapati arko 'si vasavastvā gāyatreṇa chandasārohantu te ta āroḍhāra ityeva tad āha // (3) Par.?
tān aham anvārohāmi rājyāyeti // (4) Par.?
rājyaṃ ha vā idam u haiva cakṣate // (5) Par.?
athottaraṃ bhāgam ātmano 'tiharañjapati rudrāstvā traiṣṭubhena chandasārohantu te ta āroḍhāra ityeva tad āha // (6) Par.?
tān aham anvārohāmi svārājyāyeti // (7) Par.?
svārājyaṃ ha vai rājyād adhitarām iva // (8) Par.?
atha dakṣiṇaṃ bhāgam ātmano 'tiharañjapati ādityāstvā jāgatena chandasārohantu te ta āroḍhāra ityeva tad āha // (9) Par.?
tān aham anvārohāmi sāmrājyāyeti // (10) Par.?
sāmrājyaṃ ha vai svārājyād adhitarām iva // (11) Par.?
athottaraṃ bhāgam ātmano 'tiharañjapati viśve tvā devā ānuṣṭubhena chandasārohantu te ta āroḍhāra ityeva tad āha // (12) Par.?
tān aham anvārohāmi kāmaprāyeti // (13) Par.?
kāmapraṃ ha vai sarveṣāṃ parārdhyam // (14) Par.?
atha samadhisṛpya prāñcau pādā upāvahṛtya bhūmau pratiṣṭhāpayati // (15) Par.?
udyatataro ha vā eṣo 'smāllokād bhavati // (16) Par.?
tad yat pratiṣṭhāpayati tad asmiṃlloke pratitiṣṭhati pratiṣṭhāyām apracyutyām // (17) Par.?
atha trir abhyanya trir abhyavān iti // (18) Par.?
athopari preṅkhaphalake dakṣiṇottariṇam upasthaṃ kṛtvā dakṣiṇena prādeśena paścāt prāṅ preṅkhaphalakam upaspṛśati // (19) Par.?
prajāpatiṣṭvārohatu vāyuḥ preṅkhayatviti // (20) Par.?
prajāpatir vā etad ārohati vāyuḥ preṅkhayati yajjīvam // (21) Par.?
atha trir abhyanya trir abhyavān iti // (22) Par.?
atha prāñcau pāṇī parigṛhya japati // (23) Par.?
Duration=0.064735889434814 secs.