Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 3.2 bhūmī bījaprasūḥ śyāmā kroḍakāntā ca kīrtitā //
RājNigh, Guḍ, 8.2 asmin vīrudvarge nāmnā ca guṇaiś ca kīrtyante //
RājNigh, Guḍ, 97.2 bījadā garbhajananī kīrtitā bhiṣaguttamaiḥ //
RājNigh, Guḍ, 149.2 tasyāyaṃ nṛhareḥ kṛtau sthitim agād vargo guḍūcyādikas tārtīyīkatayābhidhānaracanācūḍāmaṇau kīrtitaḥ //
RājNigh, Mūl., 97.2 triśikhadalā granthidalā kandalatā kīrtitā ṣoḍhā //
RājNigh, Mūl., 122.2 śākarājo rājaśākaś cakravartiś ca kīrtitaḥ //
RājNigh, Śālm., 20.2 arocakaharaḥ pathyo dīpanaś cāpi kīrtitaḥ //
RājNigh, Kar., 20.2 kṛṣṇapuṣpo viṣārātiḥ krūradhūrtaś ca kīrtitaḥ //
RājNigh, Āmr, 119.2 amarā saṅginī caiva kṣīrakāṣṭhā ca kīrtitā //
RājNigh, 13, 94.2 rasanābhaṃ cāgnisāraṃ dvādaśāhvaṃ ca kīrtitam //
RājNigh, 13, 109.2 pañcabhūtamaya eṣa kīrtito dehalohaparasiddhidāyakaḥ //
RājNigh, Pānīyādivarga, 91.2 madhuro hrasvamūlaśca lohitekṣuśca kīrtitaḥ //
RājNigh, Pānīyādivarga, 119.1 annajā makṣikāḥ piṅgāḥ puttikā iti kīrtitāḥ /
RājNigh, Śālyādivarga, 92.2 amṛto 'raṇyamudgaś ca vallīmudgaś ca kīrtitaḥ //
RājNigh, Śālyādivarga, 139.0 ye ke ca vrīhayo bhṛṣṭāste lājā iti kīrtitāḥ //
RājNigh, Māṃsādivarga, 16.2 te kīrtitāḥ prasahanāḥ palalaṃ tadīyam arśaḥpramehajaṭharāmayajāḍyahāri //
RājNigh, Manuṣyādivargaḥ, 107.2 tantukī jīvitajñā ca nāḍī siṃhī ca kīrtitā //
RājNigh, Manuṣyādivargaḥ, 121.2 krameṇa pañca bhūtāni kīrtitāni manīṣibhiḥ //
RājNigh, Siṃhādivarga, 62.1 phaṇino dhavalāṅgā ye te nāgā iti kīrtitāḥ /