Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 87, 2.1 upahvareṣu yad acidhvaṃ yayiṃ vaya iva marutaḥ kenacit pathā /
ṚV, 1, 164, 38.2 tā śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam //
ṚV, 1, 164, 38.2 tā śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam //
ṚV, 5, 55, 7.1 na parvatā na nadyo varanta vo yatrācidhvam maruto gacchathed u tat /
ṚV, 5, 66, 4.2 ni ketunā janānāṃ cikethe pūtadakṣasā //
ṚV, 6, 53, 4.1 vi patho vājasātaye cinuhi vi mṛdho jahi /
ṚV, 8, 7, 2.1 yad aṅga taviṣīyavo yāmaṃ śubhrā acidhvam /
ṚV, 8, 7, 14.1 adhīva yad girīṇāṃ yāmaṃ śubhrā acidhvam /
ṚV, 8, 25, 9.2 ni cin miṣantā nicirā ni cikyatuḥ //
ṚV, 10, 51, 3.2 taṃ tvā yamo acikec citrabhāno daśāntaruṣyād ati rocamānam //
ṚV, 10, 114, 2.2 tāsāṃ ni cikyuḥ kavayo nidānam pareṣu yā guhyeṣu vrateṣu //
ṚV, 10, 114, 9.2 kam ṛtvijām aṣṭamaṃ śūram āhur harī indrasya ni cikāya kaḥ svit //
ṚV, 10, 124, 9.2 anuṣṭubham anu carcūryamāṇam indraṃ ni cikyuḥ kavayo manīṣā //