Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Saundarānanda
Kirātārjunīya
Śatakatraya
Kathāsaritsāgara

Atharvaveda (Paippalāda)
AVP, 1, 9, 4.2 sajātān ugra ā vada brahma cāpa cikīhi naḥ //
AVP, 1, 21, 5.1 apeto apacitvarīr indraḥ pūṣā ca cikyatuḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 10, 4.2 sajātān ugrehā vada brahma cāpa cikīhi naḥ //
AVŚ, 6, 53, 1.2 anu svadhā cikitāṃ somo agnir vāyur naḥ pātu savitā bhagaś ca //
AVŚ, 9, 10, 16.2 tā śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam //
AVŚ, 9, 10, 16.2 tā śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam //
Kāṭhakasaṃhitā
KS, 8, 10, 20.0 so 'ciket //
KS, 8, 10, 66.0 te 'cikayuḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 15, 4.0 tena paśūn acikayuḥ //
Śatapathabrāhmaṇa
ŚBM, 10, 4, 3, 5.1 te hāpy agniṃ cikyire /
Ṛgveda
ṚV, 1, 87, 2.1 upahvareṣu yad acidhvaṃ yayiṃ vaya iva marutaḥ kenacit pathā /
ṚV, 1, 164, 38.2 tā śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam //
ṚV, 1, 164, 38.2 tā śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam //
ṚV, 5, 55, 7.1 na parvatā na nadyo varanta vo yatrācidhvam maruto gacchathed u tat /
ṚV, 5, 66, 4.2 ni ketunā janānāṃ cikethe pūtadakṣasā //
ṚV, 6, 53, 4.1 vi patho vājasātaye cinuhi vi mṛdho jahi /
ṚV, 8, 7, 2.1 yad aṅga taviṣīyavo yāmaṃ śubhrā acidhvam /
ṚV, 8, 7, 14.1 adhīva yad girīṇāṃ yāmaṃ śubhrā acidhvam /
ṚV, 8, 25, 9.2 ni cin miṣantā nicirā ni cikyatuḥ //
ṚV, 10, 51, 3.2 taṃ tvā yamo acikec citrabhāno daśāntaruṣyād ati rocamānam //
ṚV, 10, 114, 2.2 tāsāṃ ni cikyuḥ kavayo nidānam pareṣu yā guhyeṣu vrateṣu //
ṚV, 10, 114, 9.2 kam ṛtvijām aṣṭamaṃ śūram āhur harī indrasya ni cikāya kaḥ svit //
ṚV, 10, 124, 9.2 anuṣṭubham anu carcūryamāṇam indraṃ ni cikyuḥ kavayo manīṣā //
Mahābhārata
MBh, 1, 119, 43.109 na dṛśyate mahābāhur amba bhīmo vane citaḥ /
MBh, 3, 65, 5.2 purarāṣṭrāṇi cinvanto naiṣadhaṃ saha bhāryayā //
Saundarānanda
SaundĀ, 17, 16.2 athāśuciṃ duḥkhamanityamasvaṃ nirātmakaṃ caiva cikāya kāyam //
Kirātārjunīya
Kir, 1, 25.2 parapraṇītāni vacāṃsi cinvatāṃ pravṛttisārāḥ khalu mādṛśāṃ dhiyaḥ //
Śatakatraya
ŚTr, 3, 85.1 ā saṃsārāt tribhuvanam idaṃ cinvatāṃ tāt tādṛṅnaivāsmākaṃ nayanapadavīṃ śrotramārgaṃ gato vā /
Kathāsaritsāgara
KSS, 3, 1, 46.2 āyayustasya cinvantaḥ śiṣyāḥ pravrājakasya te //