Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 11, 20.2 anujñātās tataḥ sarve punar jagmur yathāgatam //
Rām, Bā, 45, 3.2 īdṛśaṃ śakrahantāraṃ tvam anujñātum arhasi //
Rām, Bā, 56, 17.1 yaṣṭukāmo mahāyajñaṃ tad anujñātum arhatha /
Rām, Bā, 59, 28.2 matkṛtāni surāḥ sarve tad anujñātum arhatha //
Rām, Bā, 64, 28.2 svāgataṃ tapatāṃ śreṣṭha mām anujñātum arhasi //
Rām, Bā, 67, 10.2 pratijñāṃ tartum icchāmi tad anujñātum arhasi //
Rām, Ay, 18, 21.2 tvāṃ nāham anujānāmi na gantavyam ito vanam //
Rām, Ay, 31, 20.1 lakṣmaṇaṃ cānujānīhi sītā cānveti māṃ vanam /
Rām, Ay, 31, 21.1 anujānīhi sarvān naḥ śokam utsṛjya mānada /
Rām, Ay, 33, 4.2 sarvāṇy evānujānāmi cīrāṇy evānayantu me //
Rām, Ay, 37, 8.2 anujānāmi tat sarvam asmiṃl loke paratra ca //
Rām, Ay, 44, 19.2 sarvaṃ tad anujānāmi na hi varte pratigrahe //
Rām, Ay, 46, 65.1 anujñāya sumantraṃ ca sabalaṃ caiva taṃ guham /
Rām, Ay, 48, 33.2 uṣitāḥ smeha vasatim anujānātu no bhavān //
Rām, Ay, 51, 2.1 anujñātaḥ sumantro 'tha yojayitvā hayottamān /
Rām, Ay, 51, 8.2 anujñāto nivṛtto 'smi dhārmikeṇa mahātmanā //
Rām, Ay, 64, 15.1 gaccha tātānujāne tvāṃ kaikeyī suprajās tvayā /
Rām, Ay, 85, 33.1 praviveśa mahābāhur anujñāto maharṣiṇā /
Rām, Ay, 105, 14.1 nivṛtto 'ham anujñāto rāmeṇa sumahātmanā /
Rām, Ay, 111, 10.1 gamyatām anujānāmi rāmasyānucarī bhava /
Rām, Ār, 4, 22.2 niṣedus tadanujñātā labdhavāsā nimantritāḥ //
Rām, Ār, 26, 6.2 gaccha yudhyety anujñāto rāghavābhimukho yayau //
Rām, Ār, 70, 25.2 anujānāmi gaccheti prahṛṣṭavadano 'bravīt //
Rām, Ār, 70, 26.1 anujñātā tu rāmeṇa hutvātmānaṃ hutāśane /
Rām, Ki, 54, 11.2 anujānīta māṃ sarve gṛhān gacchantu vānarāḥ //
Rām, Su, 56, 19.1 tena cāham anujñāto mainākena mahātmanā /
Rām, Yu, 39, 29.2 anujñātā mayā sarve yatheṣṭaṃ gantum arhatha //
Rām, Yu, 47, 45.2 vidhamiṣyāmyahaṃ nīcam anujānīhi māṃ vibho //
Rām, Yu, 100, 4.2 anujñāya mahābhāgo mātaliṃ pratyapūjayat //
Rām, Yu, 109, 21.1 anujānīhi māṃ saumya pūjito 'smi vibhīṣaṇa /
Rām, Yu, 110, 12.2 anujñātā mayā sarve yatheṣṭaṃ pratigacchata //
Rām, Yu, 111, 1.1 anujñātaṃ tu rāmeṇa tad vimānam anuttamam /
Rām, Yu, 115, 49.2 vaha vaiśravaṇaṃ devam anujānāmi gamyatām //
Rām, Utt, 14, 5.2 anujñātā yayuścaiva yuddhāya dhanadena te //
Rām, Utt, 73, 6.2 āpṛcche tvāṃ gamiṣyāmi mām anujñātum arhasi //
Rām, Utt, 87, 15.2 pratyayaṃ dāsyate sītā tām anujñātum arhasi //