Occurrences

Viṣṇusmṛti

Viṣṇusmṛti
ViSmṛ, 1, 21.2 jagāma kaśyapaṃ draṣṭuṃ dṛṣṭavāṃs tāṃ ca kaśyapaḥ //
ViSmṛ, 1, 21.2 jagāma kaśyapaṃ draṣṭuṃ dṛṣṭavāṃs tāṃ ca kaśyapaḥ //
ViSmṛ, 1, 30.1 samīpam āgatāṃ dṛṣṭvā pūjayitvātha kaśyapaḥ /
ViSmṛ, 1, 33.2 prayayau keśavaṃ draṣṭuṃ kṣīrodam atha sāgaram //
ViSmṛ, 1, 34.1 sā dadarśāmṛtanidhiṃ candraraśmimanoharam /
ViSmṛ, 1, 39.2 taṃ dṛṣṭvā tatra madhyasthaṃ dadṛśe keśavālayam //
ViSmṛ, 1, 39.2 taṃ dṛṣṭvā tatra madhyasthaṃ dadṛśe keśavālayam //
ViSmṛ, 1, 40.2 śeṣaparyaṅkagaṃ tasmin dadarśa madhusūdanam //
ViSmṛ, 1, 44.1 taṃ dṛṣṭvā puṇḍarīkākṣaṃ vavande madhusūdanam /
ViSmṛ, 3, 95.2 prajās tatra vivardhante netā cet sādhu paśyati //
ViSmṛ, 8, 3.1 ripumitrārthasaṃbandhivikarmadṛṣṭadoṣasahāyāś ca //
ViSmṛ, 9, 18.1 prāgdṛṣṭadoṣe svalpe 'pyarthe divyānām anyatamam eva kārayet //
ViSmṛ, 12, 6.1 tanmadhye yo na dṛśyeta sa śuddhaḥ parikīrtitaḥ /
ViSmṛ, 20, 38.1 dṛṣṭvā lokam anākrandaṃ mriyamāṇāṃś ca bāndhavān /
ViSmṛ, 24, 41.1 pitṛveśmani yā kanyā rajaḥ paśyatyasaṃskṛtā /
ViSmṛ, 49, 9.1 dṛśyete sahitau yasyāṃ divi candrabṛhaspatī /
ViSmṛ, 63, 32.1 bhṛṅgāroddhṛtorvarābaddhaikapaśukumārīmīnāṃśca dṛṣṭvā prayāyād iti //
ViSmṛ, 63, 33.1 atha mattonmattavyaṅgān dṛṣṭvā nivarteta //
ViSmṛ, 64, 42.1 yāmyaṃ hi yātanāduḥkhaṃ nityasnāyī na paśyati /
ViSmṛ, 68, 3.1 amuktayor astaṃ gatayoḥ snātvā dṛṣṭvā cāpare 'hni //
ViSmṛ, 90, 16.1 kārttikī kṛttikāyutā cet syāt tasyāṃ sitam ukṣāṇam anyavarṇaṃ vā śaśāṅkodaye sarvasasyaratnagandhopetaṃ dīpamadhye brāhmaṇāya dattvā kāntārabhayaṃ na paśyati //
ViSmṛ, 97, 1.1 ūrusthottānacaraṇaḥ savye kare karam itaraṃ nyasya tālusthācalajihvo dantair dantān asaṃspṛśan svaṃ nāsikāgraṃ paśyan diśaścānavalokayan vibhīḥ praśāntātmā caturviṃśatyā tattvair vyatītaṃ cintayet //
ViSmṛ, 99, 1.1 dṛṣṭvā śriyaṃ devadevasya viṣṇor gṛhītapādāṃ tapasā jvalantīm /