Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5386
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha brāhmaṇasya varṇānukrameṇa catasro bhāryā bhavanti // (1.1) Par.?
tisraḥ kṣatriyasya // (2.1) Par.?
dve vaiśyasya // (3.1) Par.?
ekā śūdrasya // (4.1) Par.?
tāsāṃ savarṇāvedane pāṇir grāhyaḥ // (5.1) Par.?
asavarṇāvedane śaraḥ kṣatriyakanyayā // (6.1) Par.?
pratodo vaiśyakanyayā // (7.1) Par.?
vasanadaśāntaḥ śūdrakanyayā // (8.1) Par.?
na sagotrāṃ na samānārṣapravarāṃ bhāryāṃ vindeta // (9.1) Par.?
mātṛtas tv ā pañcamāt puruṣāt pitṛtaś cā saptamāt // (10.1) Par.?
nākulīnām // (11.1) Par.?
na ca vyādhitām // (12.1) Par.?
nādhikāṅgīm // (13.1) Par.?
na hīnāṅgīm // (14.1) Par.?
nātikapilām // (15.1) Par.?
na vācāṭām // (16.1) Par.?
athāṣṭau vivāhā bhavanti // (17.1) Par.?
brāhmo daiva ārṣaḥ prājāpatyo gāndharva āsuro rākṣasaḥ paiśācaś ceti // (18.1) Par.?
āhūya guṇavate kanyādānaṃ brāhmaḥ // (19.1) Par.?
yajñasthartvije daivaḥ // (20.1) Par.?
gomithunagrahaṇenārṣaḥ // (21.1) Par.?
prārthitapradānena prājāpatyaḥ // (22.1) Par.?
dvayoḥ sakāmayor mātāpitṛrahito yogo gāndharvaḥ // (23.1) Par.?
krayeṇāsuraḥ // (24.1) Par.?
yuddhaharaṇena rākṣasaḥ // (25.1) Par.?
suptapramattābhigamanāt paiśācaḥ // (26.1) Par.?
eteṣvādyāścatvāro dharmyāḥ // (27.1) Par.?
gāndharvo 'pi rājanyānām // (28.1) Par.?
brāhmīputraḥ puruṣān ekaviṃśatiṃ punīte // (29.1) Par.?
daivīputraś caturdaśa // (30.1) Par.?
ārṣīputraś ca sapta // (31.1) Par.?
prājāpatyaś caturaḥ // (32.1) Par.?
brāhmeṇa vivāhena kanyāṃ dadat brahmalokaṃ gamayati // (33.1) Par.?
daivena svargam // (34.1) Par.?
ārṣeṇa vaiṣṇavam // (35.1) Par.?
prājāpatyena devalokam // (36.1) Par.?
gāndharveṇa gandharvalokaṃ gacchati // (37.1) Par.?
pitā pitāmaho bhrātā sakulyo mātāmaho mātā ceti kanyāpradāḥ // (38.1) Par.?
pūrvābhāve prakṛtisthaḥ paraḥ para iti // (39.1) Par.?
ṛtutrayam upāsyaiva kanyā kuryāt svayaṃvaram / (40.1) Par.?
ṛtutraye vyatīte tu prabhavatyātmanaḥ sadā // (40.2) Par.?
pitṛveśmani yā kanyā rajaḥ paśyatyasaṃskṛtā / (41.1) Par.?
sā kanyā vṛṣalī jñeyā haraṃs tāṃ na viduṣyati // (41.2) Par.?
Duration=0.064723968505859 secs.