Occurrences

Chāndogyopaniṣad

Chāndogyopaniṣad
ChU, 1, 2, 4.3 tasmāt tenobhayaṃ paśyati darśanīyaṃ cādarśanīyaṃ ca /
ChU, 1, 2, 4.3 tasmāt tenobhayaṃ paśyati darśanīyaṃ cādarśanīyaṃ ca /
ChU, 1, 2, 4.3 tasmāt tenobhayaṃ paśyati darśanīyaṃ cādarśanīyaṃ ca /
ChU, 1, 6, 6.4 atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate hiraṇyaśmaśrur hiraṇyakeśa ā praṇakhāt sarva eva suvarṇaḥ //
ChU, 1, 7, 5.1 atha ya eṣo 'ntar akṣiṇi puruṣo dṛśyate saivark /
ChU, 2, 9, 7.3 tasmāt te puruṣaṃ dṛṣṭvā kakṣaṃ śvabhram ity upadravanti /
ChU, 3, 6, 1.3 etad evāmṛtaṃ dṛṣṭvā tṛpyanti //
ChU, 3, 6, 3.1 sa ya etad evam amṛtaṃ veda vasūnām evaiko bhūtvāgninaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 7, 1.3 etad evāmṛtaṃ dṛṣṭvā tṛpyanti //
ChU, 3, 7, 3.1 sa ya etad evam amṛtaṃ veda rudrāṇām evaiko bhūtvendreṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 8, 1.3 etad evāmṛtaṃ dṛṣṭvā tṛpyanti //
ChU, 3, 8, 3.1 sa ya etad evam amṛtaṃ vedādityānām evaiko bhūtvā varuṇenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 9, 1.3 etad evāmṛtaṃ dṛṣṭvā tṛpyanti //
ChU, 3, 9, 3.1 sa ya etad evam amṛtaṃ veda marutām evaiko bhūtvā somenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 10, 1.3 etad evāmṛtaṃ dṛṣṭvā tṛpyanti //
ChU, 3, 10, 3.1 sa ya etad evam amṛtaṃ veda sādhyānām evaiko bhūtvā brahmaṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 13, 8.3 tad etad dṛṣṭaṃ ca śrutaṃ cety upāsīta /
ChU, 3, 17, 7.3 jyotiḥ paśyanta uttaram /
ChU, 3, 17, 7.4 svaḥ paśyanta uttaram /
ChU, 4, 3, 8.5 tayedaṃ sarvaṃ dṛṣṭam /
ChU, 4, 3, 8.6 sarvam asya idaṃ dṛṣṭaṃ bhavaty annādo bhavati ya evaṃ veda ya evaṃ veda //
ChU, 4, 11, 1.2 ya eṣa āditye puruṣo dṛśyate so 'ham asmi sa eva aham asmi iti //
ChU, 4, 12, 1.2 ya eṣa candramasi puruṣo dṛśyate so 'ham asmi sa eva aham asmi iti //
ChU, 4, 13, 1.2 ya eṣa vidyuti puruṣo dṛśyate so 'ham asmi sa evāham asmīti //
ChU, 4, 15, 1.1 ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovāca /
ChU, 5, 1, 7.3 yasmin va utkrānte śarīraṃ pāpiṣṭhataram iva dṛśyeta sa vaḥ śreṣṭha iti //
ChU, 5, 1, 8.4 yathā kalā avadantaḥ prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti /
ChU, 5, 1, 10.3 yathā badhirā aśṛṇvantaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā dhyāyanto manasaivam iti /
ChU, 5, 1, 11.4 yathā bālā amanasaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇaivam iti /
ChU, 5, 2, 8.2 yadā karmasu kāmyeṣu striyaṃ svapneṣu paśyati /
ChU, 5, 12, 1.4 tasmāt tava sutaṃ prasutam āsutaṃ kule dṛśyate //
ChU, 5, 12, 2.2 atty annaṃ paśyati priyam bhavaty asya brahmavarcasaṃ kule ye etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 13, 1.5 tasmāt tava bahu viśvarūpaṃ kule dṛśyate //
ChU, 5, 13, 2.3 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 14, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 15, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 16, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 17, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 6, 12, 1.5 kim atra paśyasīti /
ChU, 6, 12, 1.9 kim atra paśyasīti /
ChU, 7, 15, 4.2 sa vā eṣa evaṃ paśyann evaṃ manvāna evaṃ vijānann ativādī bhavati /
ChU, 7, 24, 1.1 yatra nānyat paśyati nānyacchṛṇoti nānyad vijānāti sa bhūmā /
ChU, 7, 24, 1.2 atha yatrānyat paśyaty anyacchṛṇoty anyad vijānāti tad alpam /
ChU, 7, 25, 2.3 sa vā eṣa evaṃ paśyann evaṃ manvāna evaṃ vijānann ātmaratir ātmakrīḍa ātmamithuna ātmānandaḥ sa svarāḍ bhavati /
ChU, 7, 26, 1.1 tasya ha vā etasyaivaṃ paśyata evaṃ manvānasyaivaṃ vijānata ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa ātmatas teja ātmata āpa ātmata āvirbhāvatirobhāvāv ātmato 'nnam ātmato balam ātmato vijñānam ātmato dhyānam ātmataś cittam ātmataḥ saṃkalpa ātmato mana ātmato vāg ātmato nāmātmato mantrā ātmataḥ karmāṇy ātmata evedaṃ sarvam iti //
ChU, 7, 26, 2.2 na paśyo mṛtyuṃ paśyati na rogaṃ nota duḥkhatām /
ChU, 7, 26, 2.3 sarvaṃ ha paśyaḥ paśyati sarvam āpnoti sarvaśaḥ /
ChU, 8, 7, 4.1 tau ha prajāpatir uvāca ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovāca /
ChU, 8, 9, 1.1 atha hendro 'prāpyaiva devān etad bhayaṃ dadarśa /
ChU, 8, 10, 1.4 sa hāprāpyaiva devān etad bhayaṃ dadarśa /
ChU, 8, 10, 2.6 api roditīva nāham atra bhogyaṃ paśyāmīti //
ChU, 8, 10, 4.7 nāham atra bhogyaṃ paśyāmīti /
ChU, 8, 11, 1.4 sa hāprāpyaiva devān etad bhayaṃ dadarśa /
ChU, 8, 11, 1.8 nāham atra bhogyaṃ paśyāmīti //
ChU, 8, 11, 2.6 nāham atra bhogyaṃ paśyāmīti //
ChU, 8, 12, 5.3 sa vā eṣa etena daivena cakṣuṣā manasaitān kāmān paśyan ramate ya ete brahmaloke //