Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8759
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāṇo vāva āśāyā bhūyān / (1.1) Par.?
yathā vā arā nābhau samarpitā evam asmin prāṇe sarvaṃ samarpitam / (1.2) Par.?
prāṇaḥ prāṇena yāti / (1.3) Par.?
prāṇaḥ prāṇaṃ dadāti / (1.4) Par.?
prāṇāya dadāti / (1.5) Par.?
prāṇo ha pitā / (1.6) Par.?
prāṇo mātā / (1.7) Par.?
prāṇo bhrātā / (1.8) Par.?
prāṇaḥ svasā / (1.9) Par.?
prāṇa ācāryaḥ / (1.10) Par.?
prāṇo brāhmaṇaḥ // (1.11) Par.?
sa yadi pitaraṃ vā mātaraṃ vā bhrātaraṃ vā svasāraṃ vācāryaṃ vā brāhmaṇaṃ vā kiṃcid bhṛśam iva pratyāha / (2.1) Par.?
dhik tvāstv ity evainam āhuḥ / (2.2) Par.?
pitṛhā vai tvam asi mātṛhā vai tvam asi bhrātṛhā vai tvam asi svasṛhā vai tvam asy ācāryahā vai tvam asi brāhmaṇahā vai tvam asīti // (2.3) Par.?
atha yady apy enān utkrāntaprāṇāñchūlena samāsaṃ vyatisaṃdahet / (3.1) Par.?
naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti // (3.2) Par.?
prāṇo hy evaitāni sarvāṇi bhavati / (4.1) Par.?
sa vā eṣa evaṃ paśyann evaṃ manvāna evaṃ vijānann ativādī bhavati / (4.2) Par.?
taṃ ced brūyur ativādy asīti / (4.3) Par.?
ativādy asmīti brūyāt / (4.4) Par.?
nāpahnuvīta // (4.5) Par.?
Duration=0.0365891456604 secs.