Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 5, 21.1 siṃhavyāghravarāhāṇāṃ mattānāṃ nadatāṃ vane /
Rām, Bā, 38, 19.1 bhidyamānā vasumatī nanāda raghunandana /
Rām, Ay, 36, 17.2 cacāla ghoraṃ bhayabhārapīḍitā sanāgayodhāśvagaṇā nanāda ca //
Rām, Ay, 46, 3.1 barhiṇānāṃ ca nirghoṣaḥ śrūyate nadatāṃ vane /
Rām, Ay, 60, 9.1 nadatāṃ bhīmaghoṣāṇāṃ niśāsu mṛgapakṣiṇām /
Rām, Ay, 67, 15.2 śokāturaś cāpi nanāda bhūyaḥ siṃho yathā parvatagahvarasthaḥ //
Rām, Ār, 3, 26.2 virādhaṃ prākṣipac chvabhre nadantaṃ bhairavasvanam //
Rām, Ār, 10, 57.1 tato bhrātur vacaḥ śrutvā vātāpir meṣavan nadan /
Rām, Ār, 15, 16.2 śobhante 'bhyudite sūrye nadadbhiḥ krauñcasārasaiḥ //
Rām, Ār, 17, 23.2 nanāda vividhān nādān yathā prāvṛṣi toyadaḥ //
Rām, Ār, 19, 24.1 sā nadantī mahānādaṃ javāc chūrpaṇakhā punaḥ /
Rām, Ār, 22, 9.2 kharasyābhimukhaṃ nedus tadā ghorā mṛgāḥ khagāḥ //
Rām, Ār, 22, 10.2 nedur balasyābhimukhaṃ jvālodgāribhir ānanaiḥ //
Rām, Ār, 30, 2.2 dṛṣṭvā punar mahānādaṃ nanāda jaladopamā //
Rām, Ki, 27, 24.1 vahanti varṣanti nadanti bhānti dhyāyanti nṛtyanti samāśvasanti /
Rām, Ki, 27, 25.2 prapātaśabdākulitā gajendrāḥ sārdhaṃ mayūraiḥ samadā nadanti //
Rām, Ki, 44, 9.1 nadantaś connadantaś ca garjantaś ca plavaṃgamāḥ /
Rām, Ki, 54, 20.2 babhūva saṃnāditanirjharāntaro bhṛśaṃ nadadbhir jaladair ivolbaṇaiḥ //
Rām, Su, 1, 29.2 nanāda ca mahānādaṃ sumahān iva toyadaḥ //
Rām, Su, 4, 11.1 mahāgajaiś cāpi tathā nadadbhiḥ supūjitaiś cāpi tathā susadbhiḥ /
Rām, Su, 40, 28.2 kṣitāvāvidhya lāṅgūlaṃ nanāda ca mahāsvanam //
Rām, Su, 41, 10.2 nanāda bhīmanirhrādo rakṣasāṃ janayan bhayam //
Rām, Su, 42, 5.2 hanūmān vegasampanno jaharṣa ca nanāda ca //
Rām, Su, 44, 21.2 utpapāta nadan vyomni diśo daśa vinādayan //
Rām, Su, 45, 13.2 kapeḥ kumārasya ca vīkṣya saṃyugaṃ nanāda ca dyaur udadhiśca cukṣubhe //
Rām, Su, 45, 19.2 kumāram akṣaṃ prasamīkṣya saṃyuge nanāda harṣād ghanatulyavikramaḥ //
Rām, Su, 45, 25.1 tataḥ śarair bhinnabhujāntaraḥ kapiḥ kumāravaryeṇa mahātmanā nadan /
Rām, Su, 46, 43.2 paraiḥ prasahyābhigatair nigṛhya nanāda taistaiḥ paribhartsyamānaḥ //
Rām, Su, 51, 34.2 utpapātātha vegena nanāda ca mahākapiḥ //
Rām, Su, 55, 8.1 nadannādena mahatā meghasvanamahāsvanaḥ /
Rām, Su, 55, 10.2 mahendrameghasaṃkāśaṃ nanāda haripuṃgavaḥ //
Rām, Su, 55, 11.1 niśamya nadato nādaṃ vānarāste samantataḥ /
Rām, Su, 55, 29.1 kṣveḍantyanye nadantyanye garjantyanye mahābalāḥ /
Rām, Yu, 17, 16.1 ye tu viṣṭabhya gātrāṇi kṣveḍayanti nadanti ca /
Rām, Yu, 24, 22.2 vegavadbhir nadadbhiśca toyaughair iva sāgaraḥ //
Rām, Yu, 30, 15.2 kampayantaśca tāṃ laṅkāṃ nādaiḥ svair nadatāṃ varāḥ //
Rām, Yu, 33, 35.2 suṣeṇaṃ tāḍayāmāsa nanāda ca muhur muhuḥ //
Rām, Yu, 35, 13.2 nirbibheda śitair bāṇaiḥ prajaharṣa nanāda ca //
Rām, Yu, 35, 15.2 rāmalakṣmaṇayor vīro nanāda ca muhur muhuḥ //
Rām, Yu, 40, 60.2 siṃhanādāṃstadā nedur lāṅgūlaṃ dudhuvuśca te //
Rām, Yu, 40, 64.2 kṣaye nidāghasya yathā ghanānāṃ nādaḥ subhīmo nadatāṃ niśīthe //
Rām, Yu, 44, 25.2 dadarśākampano vīraścukrodha ca nanāda ca //
Rām, Yu, 46, 32.1 sa tenābhihataḥ kruddho nadan rākṣasapuṃgavaḥ /
Rām, Yu, 47, 39.2 taṃ prekṣya bhūmau patitaṃ visaṃjñaṃ neduḥ prahṛṣṭā yudhi yātudhānāḥ //
Rām, Yu, 47, 61.2 ṛṣayo vānarāḥ siddhā nedur devāḥ sahāsurāḥ //
Rām, Yu, 47, 76.2 jajvāla rāvaṇaḥ krodhāt tato nīlo nanāda ha //
Rām, Yu, 47, 110.2 ṛṣayo vānarāścaiva nedur devāḥ savāsavāḥ //
Rām, Yu, 48, 30.1 nedur āsphoṭayāmāsuś cikṣipuste niśācarāḥ /
Rām, Yu, 48, 36.2 abhighnanto nadantaśca naiva saṃvivide tu saḥ //
Rām, Yu, 49, 15.2 sa śakravajrābhihato mahātmā cacāla kopācca bhṛśaṃ nanāda //
Rām, Yu, 53, 42.1 ghorarūpāḥ śivā neduḥ sajvālakavalair mukhaiḥ /
Rām, Yu, 53, 48.2 sa kumbhakarṇaḥ samavekṣya harṣān nanāda bhūyo ghanavad ghanābhaḥ //
Rām, Yu, 54, 1.1 sa nanāda mahānādaṃ samudram abhinādayan /
Rām, Yu, 55, 13.2 nanāda bhīmaṃ hanumānmahāhave yugāntameghastanitasvanopamam //
Rām, Yu, 55, 45.1 sa śailaśṛṅgābhihataścukopa nanāda kopācca vivṛtya vaktram /
Rām, Yu, 55, 49.2 taṃ prekṣya bhūmau patitaṃ visaṃjñaṃ neduḥ prahṛṣṭā yudhi yātudhānāḥ //
Rām, Yu, 55, 111.2 samudgaraṃ tena jahāra bāhuṃ sa kṛttabāhustumulaṃ nanāda //
Rām, Yu, 55, 117.1 taṃ chinnabāhuṃ samavekṣya rāmaḥ samāpatantaṃ sahasā nadantam /
Rām, Yu, 57, 49.3 celuḥ petuśca neduśca tatra rākṣasapuṃgavāḥ //
Rām, Yu, 57, 59.2 nipātyamāneṣu ca rākṣaseṣu maharṣayo devagaṇāśca neduḥ //
Rām, Yu, 58, 32.2 gṛhītvā hariśārdūlo babhañja ca nanāda ca //
Rām, Yu, 58, 37.2 nanāda girisaṃkāśastrāsayan sarvanairṛtān //
Rām, Yu, 58, 42.2 neduḥ plavaṃgāḥ pracacāla bhūmī rakṣāṃsyatho dudruvire samantāt //
Rām, Yu, 59, 5.2 nāma viśrāvayāmāsa nanāda ca mahāsvanam //
Rām, Yu, 59, 36.2 visphārayāmāsa dhanur nanāda ca punaḥ punaḥ //
Rām, Yu, 60, 48.2 sa cāpi tau tatra viṣādayitvā nanāda harṣād yudhi rākṣasendraḥ //
Rām, Yu, 61, 42.2 vivṛtyograṃ nanādoccaistrāsayann iva rākṣasān //
Rām, Yu, 61, 59.1 sa tā mahātmā hanumān apaśyaṃś cukopa kopācca bhṛśaṃ nanāda /
Rām, Yu, 61, 65.1 taṃ vānarāḥ prekṣya tadā vineduḥ sa tān api prekṣya mudā nanāda /
Rām, Yu, 62, 44.2 saṃcacāla plavaṃgānāṃ balam uccair nanāda ca //
Rām, Yu, 64, 23.2 utpāṭayāmāsa śiro bhairavaṃ nadato mahat //
Rām, Yu, 65, 21.2 aham aham iti yuddhakauśalāste rajanicarāḥ paribabhramur nadantaḥ //
Rām, Yu, 66, 7.2 neduste siṃhavaddhṛṣṭā rākṣasā jitakāśinaḥ //
Rām, Yu, 68, 32.2 vyāditāsyasya nadatastad durgaṃ saṃśritasya tu //
Rām, Yu, 69, 12.2 tam abhyadhāvañ śataśo nadantaḥ kānanaukasaḥ //
Rām, Yu, 75, 8.2 jīmūtasyeva nadataḥ kaḥ sthāsyati mamāgrataḥ //
Rām, Yu, 78, 51.1 kṣveḍantaśca nadantaśca garjantaśca plavaṃgamāḥ /
Rām, Yu, 83, 32.2 dvijāśca nedur ghorāśca saṃcacāla ca medinī //
Rām, Yu, 84, 9.1 sa nadan yudhi sugrīvaḥ svareṇa mahatā mahān /
Rām, Yu, 84, 19.2 apāsarpad dhanurmātraṃ niṣasāda nanāda ca //
Rām, Yu, 85, 20.1 jaghnatustau tadānyonyaṃ nedatuśca punaḥ punaḥ /
Rām, Yu, 85, 29.1 hatvā taṃ vānaraiḥ sārdhaṃ nanāda mudito hariḥ /
Rām, Yu, 87, 47.2 hṛṣṭā nedustataḥ sarve kapayaḥ kāmarūpiṇaḥ //
Rām, Yu, 88, 31.2 rāvaṇaḥ paramakruddhaścikṣepa ca nanāda ca //
Rām, Yu, 114, 12.2 nikhāte prakṣipanti sma nadantam iva kuñjaram //
Rām, Utt, 7, 37.1 rakṣasāṃ nadatāṃ nādaṃ śrutvā harihayānujaḥ /
Rām, Utt, 21, 29.2 nanāda sumahānādaṃ kampayann iva medinīm //
Rām, Utt, 26, 45.2 devadundubhayo neduḥ puṣpavṛṣṭiśca khāccyutā //