Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 9, 31.2 śāntāṃ śāntena manasā rājā harṣam avāpa saḥ //
Rām, Bā, 50, 9.1 api śāntena manasā gurur me kuśikātmaja /
Rām, Bā, 55, 5.1 brahmadaṇḍena tac chāntam agner vega ivāmbhasā /
Rām, Bā, 55, 13.2 teṣu śānteṣu brahmāstraṃ kṣiptavān gādhinandanaḥ //
Rām, Ay, 9, 31.2 adhastāc codaraṃ śāntaṃ sunābham iva lajjitam //
Rām, Ay, 68, 21.1 śāntaṃ pāpaṃ na vaḥ kiṃcit kutaścid amarādhipa /
Rām, Ay, 95, 23.2 mṛdur dāntaś ca śāntaś ca rāme ca dṛḍhabhaktimān //
Rām, Ār, 7, 13.2 praśāntamṛgayūthāni śāntapakṣigaṇāni ca //
Rām, Ār, 49, 39.2 dadarśa laṅkādhipatiḥ pṛthivyāṃ jaṭāyuṣaṃ śāntam ivāgnidāvam //
Rām, Ki, 22, 18.1 tad vālivacanāc chāntaḥ kurvan yuktam atandritaḥ /
Rām, Ki, 27, 9.2 sugrīva iva śāntārir dhārābhir abhiṣicyate //
Rām, Ki, 27, 17.2 kvacit kvacit parvatasaṃniruddhaṃ rūpaṃ yathā śāntamahārṇavasya //
Rām, Ki, 29, 24.2 vimadā iva mātaṃgāḥ śāntavegāḥ payodharāḥ //
Rām, Su, 1, 19.2 viṣaghnānyapi nāgānāṃ na śekuḥ śamituṃ viṣam //
Rām, Su, 17, 13.1 vedīm iva parāmṛṣṭāṃ śāntām agniśikhām iva /
Rām, Su, 27, 8.1 sā vītaśokā vyapanītatandrī śāntajvarā harṣavibuddhasattvā /
Rām, Su, 34, 33.3 kariṣyati purīṃ laṅkāṃ kākutsthaḥ śāntarākṣasām //
Rām, Su, 46, 10.1 balāvamardastvayi saṃnikṛṣṭe yathā gate śāmyati śāntaśatrau /
Rām, Su, 46, 10.1 balāvamardastvayi saṃnikṛṣṭe yathā gate śāmyati śāntaśatrau /
Rām, Yu, 31, 59.2 maccharaistvaṃ raṇe śāntastataḥ pūto bhaviṣyasi //
Rām, Yu, 47, 131.1 taṃ nirviṣāśīviṣasaṃnikāśaṃ śāntārciṣaṃ sūryam ivāprakāśam /
Rām, Yu, 61, 14.2 prajāpatisutaṃ vīraṃ śāmyantam iva pāvakam //
Rām, Yu, 78, 44.1 śāntaraśmir ivādityo nirvāṇa iva pāvakaḥ /
Rām, Yu, 78, 48.2 vijvarāḥ śāntakaluṣā brāhmaṇā vicarantviti //
Rām, Utt, 36, 29.2 bhagnavicchinnavidhvastān suśāntānāṃ karotyayam //