Occurrences

Rasamañjarī

Rasamañjarī
RMañj, 2, 29.1 ruddhvā dvādaśayāmaṃ tu vālukāyantragaṃ pacet /
RMañj, 2, 31.2 kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt //
RMañj, 2, 41.1 dagdhvātha haṇḍikāṃ dattvā dviraṣṭapraharaṃ pacet /
RMañj, 2, 45.1 pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahṇinā /
RMañj, 2, 46.1 ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet /
RMañj, 3, 24.1 vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet /
RMañj, 3, 26.1 tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet /
RMañj, 3, 45.1 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /
RMañj, 3, 47.1 kuñjarākhye puṭe pācyaṃ saptavāraṃ punaḥ punaḥ /
RMañj, 3, 51.2 mocākandarasaiḥ pācyaṃ trivāraṃ kokilākṣakaiḥ //
RMañj, 3, 72.2 śarāvasampuṭe kṣiptvā yāmāndvādaśakaṃ pacet //
RMañj, 3, 76.1 nṛmūtraiḥ kharamūtraiśca saptāhaṃ rasakaṃ pacet /
RMañj, 3, 79.2 rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye //
RMañj, 3, 81.1 sindūrābhaṃ bhaved yāvat tāvanmṛdvagninā pacet /
RMañj, 5, 19.1 ruddhvā tribhiḥ puṭaiḥ pācyaṃ pañcaviṃśadvanopalaiḥ /
RMañj, 5, 28.1 gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /
RMañj, 5, 30.2 caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomaye //
RMañj, 5, 33.1 cāṅgerīkalkagarbhe tadbhāṇḍe yāmaṃ paceddṛḍham /
RMañj, 5, 62.1 lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale /
RMañj, 5, 64.2 dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet /
RMañj, 6, 8.2 mṛdbhāṇḍe ca nirudhyātha samyaggajapuṭe pacet //
RMañj, 6, 14.2 bhāṇḍe lavaṇapūrṇe ca pacedyāmacatuṣṭayam //
RMañj, 6, 38.2 śuṣkaṃ gajapuṭe pācyaṃ cūrṇayetsvāṅgaśītalam //
RMañj, 6, 41.2 parpaṭīrasavatpācyaṃ cūrṇitaṃ bhāvayetpṛthak //
RMañj, 6, 43.2 ruddhvā laghupuṭe pācyaṃ bhūdhare taṃ samuddharet //
RMañj, 6, 48.2 aṅgulyardhapramāṇena pacettatsikatāhvaye //
RMañj, 6, 60.1 vidhāya sudṛḍhaṃ mudrāṃ pacedyāmacatuṣṭayam /
RMañj, 6, 145.2 lohapātre ghṛtābhyakte yāmaṃ mṛdvagninā pacet //
RMañj, 6, 154.1 golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham /
RMañj, 6, 172.2 andhamūṣāgataṃ paktvā bhūdhare bhasmatāṃ nayet //
RMañj, 6, 175.1 paktvāvatārya saṃcūrṇya cūrṇatulyābhayāyutam /
RMañj, 6, 215.2 dinaikamārdrakadrāvairmardya ruddhvā puṭe pacet //
RMañj, 6, 231.2 yāmaṃ mandāgninā pacyāt puṭamadhye hyasau rasaḥ //
RMañj, 6, 256.1 gomaye veṣṭayettacca kukkuṭākhyapuṭe pacet /
RMañj, 6, 257.1 hemāhvāṃ pañcapalikāṃ kṣiptvā takraghaṭe pacet /
RMañj, 6, 257.2 takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //
RMañj, 6, 261.2 tato gajapuṭe paktvā svāṅgaśītaṃ samuddharet //
RMañj, 6, 275.2 bhūdharākhye puṭe pācyaṃ dinaikaṃ tu vicūrṇayet //
RMañj, 6, 296.2 yāmadvayaṃ pacedājye vastre baddhvātha mardayet //
RMañj, 6, 298.1 bhājanaṃ śālmalīdrāvaiḥ pūrṇaṃ yāmadvayaṃ pacet /
RMañj, 6, 301.2 marditaṃ vālukāyantre yāmaiḥ kūpīgataṃ pacet //
RMañj, 6, 329.1 mṛdvagninā pacetsarvaṃ sthālyāṃ yāvatsupiṇḍitam /
RMañj, 6, 334.1 ruddhvā tadbhūdhare pācyaṃ puṭaikena samuddharet /
RMañj, 7, 6.2 ruddhvā laghupuṭe pacyād uddhṛtya madhusarpiṣā //
RMañj, 7, 14.2 tatkalkaiśchāditaṃ kṛtvā pakṣaikaṃ bhūdhare pacet //
RMañj, 7, 15.2 ruddhvātha pūrvavatpācyamenaṃ pakṣātsamuddharet //
RMañj, 7, 24.1 kṣiptvā triṃśatpale pācyaṃ tadrasaṃ māṃsapiṇḍakam /
RMañj, 7, 24.2 saṃdhyām ārabhya mandāgnau yāvatsūryodayaṃ pacet //
RMañj, 8, 21.2 dvayostulyena tailena pacenmṛdvagninā kṣaṇam //