Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 71.2 nirāyamo arogaś ca durbhikṣabhayavarjitaḥ //
Rām, Bā, 47, 12.1 śrīmadāśramasaṃkāśaṃ kiṃ nv idaṃ munivarjitam /
Rām, Bā, 58, 12.2 sarvadeśeṣu cāgacchan varjayitvā mahodayam //
Rām, Bā, 66, 19.2 varjayitvā munivaraṃ rājānaṃ tau ca rāghavau //
Rām, Ay, 30, 5.1 padātiṃ varjitacchattraṃ rāmaṃ dṛṣṭvā tadā janāḥ /
Rām, Ay, 36, 3.1 na krudhyaty abhiśasto 'pi krodhanīyāni varjayan /
Rām, Ay, 54, 15.1 alaktarasaraktābhāv alaktarasavarjitau /
Rām, Ay, 94, 58.2 kaccit tvaṃ varjayasy etān rājadoṣāṃś caturdaśa //
Rām, Ay, 98, 36.2 varjanīyā hi dhīreṇa sarvāvasthāsu dhīmatā //
Rām, Ay, 110, 3.1 yady apy eṣa bhaved bhartā mamārye vṛttavarjitaḥ /
Rām, Ār, 7, 8.2 amārgeṇāgatāṃ lakṣmīṃ prāpyevānvayavarjitaḥ //
Rām, Ār, 31, 5.2 varjayanti narā dūrān nadīpaṅkam iva dvipāḥ //
Rām, Ār, 38, 11.2 nābhinandati tad rājā mānārho mānavarjitam //
Rām, Ār, 53, 14.2 varjayitvā jarāvṛddhān bālāṃś ca rajanīcarān //
Rām, Ki, 13, 20.1 pakṣiṇo varjayanty etat tathānye vanacāriṇaḥ /
Rām, Ki, 17, 33.1 adhāryaṃ carma me sadbhī romāṇy asthi ca varjitam /
Rām, Ki, 35, 17.2 varjayitvā mama jyeṣṭhaṃ tvāṃ ca vānarasattama //
Rām, Ki, 47, 7.1 yatra vandhyaphalā vṛkṣā vipuṣpāḥ parṇavarjitāḥ /
Rām, Ki, 47, 9.2 prekṣaṇīyāḥ sugandhāś ca bhramaraiś cāpi varjitāḥ //
Rām, Su, 19, 19.1 varjayed vajram utsṛṣṭaṃ varjayed antakaściram /
Rām, Su, 19, 19.1 varjayed vajram utsṛṣṭaṃ varjayed antakaściram /
Rām, Su, 24, 8.2 na cāpyahaṃ ciraṃ duḥkhaṃ saheyaṃ priyavarjitā //
Rām, Su, 56, 38.2 bhakṣaḥ prīṇaya me dehaṃ ciram āhāravarjitam //
Rām, Yu, 11, 36.2 vākyaṃ vijñāpayāmāsa guṇavad doṣavarjitam //
Rām, Yu, 65, 18.1 tasya te rathasaṃyuktā hayā vikramavarjitāḥ /
Rām, Yu, 77, 8.2 rāvaṇaṃ varjayitvā tu śeṣam asya balaṃ hatam //
Rām, Yu, 93, 21.2 raudraṃ varjayatā khedaṃ kṣamaṃ kṛtam idaṃ mayā //
Rām, Utt, 35, 51.1 niḥsvadhaṃ nirvaṣaṭkāraṃ niṣkriyaṃ dharmavarjitam /
Rām, Utt, 36, 38.1 sugrīveṇa samaṃ tvasya advaidhaṃ chidravarjitam /
Rām, Utt, 68, 1.2 samantād yojanaśataṃ nirmṛgaṃ pakṣivarjitam //
Rām, Utt, 68, 6.2 purāṇaṃ puṇyam atyarthaṃ tapasvijanavarjitam //
Rām, Utt, 70, 3.1 niḥsattvaṃ ca vanaṃ jātaṃ śūnyaṃ manujavarjitam /
Rām, Utt, 80, 5.1 tasya tadvacanaṃ śrutvā śūnye svajanavarjitā /