Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1747
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃdiśya rākṣasān ghorān rāvaṇo 'ṣṭau mahābalān / (1.1) Par.?
ātmānaṃ buddhivaiklavyāt kṛtakṛtyam amanyata // (1.2) Par.?
sa cintayāno vaidehīṃ kāmabāṇasamarpitaḥ / (2.1) Par.?
praviveśa gṛhaṃ ramyaṃ sītāṃ draṣṭum abhitvaran // (2.2) Par.?
sa praviśya tu tadveśma rāvaṇo rākṣasādhipaḥ / (3.1) Par.?
apaśyad rākṣasīmadhye sītāṃ śokaparāyaṇām // (3.2) Par.?
aśrupūrṇamukhīṃ dīnāṃ śokabhārāvapīḍitām / (4.1) Par.?
vāyuvegair ivākrāntāṃ majjantīṃ nāvam arṇave // (4.2) Par.?
mṛgayūthaparibhraṣṭāṃ mṛgīṃ śvabhir ivāvṛtām / (5.1) Par.?
adhomukhamukhīṃ dīnām abhyetya ca niśācaraḥ // (5.2) Par.?
tāṃ tu śokavaśāṃ dīnām avaśāṃ rākṣasādhipaḥ / (6.1) Par.?
sa balād darśayāmāsa gṛhaṃ devagṛhopamam // (6.2) Par.?
harmyaprāsādasambādhaṃ strīsahasraniṣevitam / (7.1) Par.?
nānāpakṣigaṇair juṣṭaṃ nānāratnasamanvitam // (7.2) Par.?
kāñcanais tāpanīyaiś ca sphāṭikai rājatais tathā / (8.1) Par.?
vajravaiḍūryacitraiś ca stambhair dṛṣṭimanoharaiḥ // (8.2) Par.?
divyadundubhinirhrādaṃ taptakāñcanatoraṇam / (9.1) Par.?
sopānaṃ kāñcanaṃ citram āruroha tayā saha // (9.2) Par.?
dāntakā rājatāś caiva gavākṣāḥ priyadarśanāḥ / (10.1) Par.?
hemajālāvṛtāś cāsaṃs tatra prāsādapaṅktayaḥ // (10.2) Par.?
sudhāmaṇivicitrāṇi bhūmibhāgāni sarvaśaḥ / (11.1) Par.?
daśagrīvaḥ svabhavane prādarśayata maithilīm // (11.2) Par.?
dīrghikāḥ puṣkariṇyaś ca nānāpuṣpasamāvṛtāḥ / (12.1) Par.?
rāvaṇo darśayāmāsa sītāṃ śokaparāyaṇām // (12.2) Par.?
darśayitvā tu vaidehīṃ kṛtsnaṃ tad bhavanottamam / (13.1) Par.?
uvāca vākyaṃ pāpātmā rāvaṇo janakātmajām // (13.2) Par.?
daśarākṣasakoṭyaś ca dvāviṃśatir athāparāḥ / (14.1) Par.?
varjayitvā jarāvṛddhān bālāṃś ca rajanīcarān // (14.2) Par.?
teṣāṃ prabhur ahaṃ sīte sarveṣāṃ bhīmakarmaṇām / (15.1) Par.?
sahasram ekam ekasya mama kāryapuraḥsaram // (15.2) Par.?
yad idaṃ rājyatantraṃ me tvayi sarvaṃ pratiṣṭhitam / (16.1) Par.?
jīvitaṃ ca viśālākṣi tvaṃ me prāṇair garīyasī // (16.2) Par.?
bahūnāṃ strīsahasrāṇāṃ mama yo 'sau parigrahaḥ / (17.1) Par.?
tāsāṃ tvam īśvarī sīte mama bhāryā bhava priye // (17.2) Par.?
sādhu kiṃ te 'nyayā buddhyā rocayasva vaco mama / (18.1) Par.?
bhajasva mābhitaptasya prasādaṃ kartum arhasi // (18.2) Par.?
parikṣiptā samudreṇa laṅkeyaṃ śatayojanā / (19.1) Par.?
neyaṃ dharṣayituṃ śakyā sendrair api surāsuraiḥ // (19.2) Par.?
na deveṣu na yakṣeṣu na gandharveṣu narṣiṣu / (20.1) Par.?
ahaṃ paśyāmi lokeṣu yo me vīryasamo bhavet // (20.2) Par.?
rājyabhraṣṭena dīnena tāpasena gatāyuṣā / (21.1) Par.?
kiṃ kariṣyasi rāmeṇa mānuṣeṇālpatejasā // (21.2) Par.?
bhajasva sīte mām eva bhartāhaṃ sadṛśas tava / (22.1) Par.?
yauvanaṃ hy adhruvaṃ bhīru ramasveha mayā saha // (22.2) Par.?
darśane mā kṛthā buddhiṃ rāghavasya varānane / (23.1) Par.?
kāsya śaktir ihāgantum api sīte manorathaiḥ // (23.2) Par.?
na śakyo vāyur ākāśe pāśair baddhaṃ mahājavaḥ / (24.1) Par.?
dīpyamānasya vāpy agner grahītuṃ vimalāṃ śikhām // (24.2) Par.?
trayāṇām api lokānāṃ na taṃ paśyāmi śobhane / (25.1) Par.?
vikrameṇa nayed yas tvāṃ madbāhuparipālitām // (25.2) Par.?
laṅkāyāṃ sumahad rājyam idaṃ tvam anupālaya / (26.1) Par.?
abhiṣekodakaklinnā tuṣṭā ca ramayasva mām // (26.2) Par.?
duṣkṛtaṃ yat purā karma vanavāsena tad gatam / (27.1) Par.?
yaś ca te sukṛto dharmas tasyeha phalam āpnuhi // (27.2) Par.?
iha sarvāṇi mālyāni divyagandhāni maithili / (28.1) Par.?
bhūṣaṇāni ca mukhyāni tāni seva mayā saha // (28.2) Par.?
puṣpakaṃ nāma suśroṇi bhrātur vaiśravaṇasya me / (29.1) Par.?
vimānaṃ ramaṇīyaṃ ca tad vimānaṃ manojavam // (29.2) Par.?
tatra sīte mayā sārdhaṃ viharasva yathāsukham / (30.1) Par.?
vadanaṃ padmasaṃkāśaṃ vimalaṃ cārudarśanam // (30.2) Par.?
śokārtaṃ tu varārohe na bhrājati varānane / (31.1) Par.?
alaṃ vrīḍena vaidehi dharmalopakṛtena te // (31.2) Par.?
ārṣo 'yaṃ daivanisyando yas tvām abhigamiṣyati / (32.1) Par.?
etau pādau mayā snigdhau śirobhiḥ paripīḍitau // (32.2) Par.?
prasādaṃ kuru me kṣipraṃ vaśyo dāso 'ham asmi te / (33.1) Par.?
nemāḥ śūnyā mayā vācaḥ śuṣyamāṇena bhāṣitāḥ // (33.2) Par.?
na cāpi rāvaṇaḥ kāṃcin mūrdhnā strīṃ praṇameta ha / (34.1) Par.?
evam uktvā daśagrīvo maithilīṃ janakātmajām // (34.2) Par.?
kṛtāntavaśam āpanno mameyam iti manyate / (35.1) Par.?
Duration=0.21013784408569 secs.