Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 52, 10.1 iti sūto narendreṇa coditaḥ sajjamānayā /
Rām, Ay, 54, 4.1 bāṣpavegopahatayā sa vācā sajjamānayā /
Rām, Ay, 58, 9.1 munim avyaktayā vācā tam ahaṃ sajjamānayā /
Rām, Ay, 82, 13.2 tatra tatra hi dṛśyante saktāḥ kanakabindavaḥ //
Rām, Ay, 82, 14.2 tathā hy ete prakāśante saktāḥ kauśeyatantavaḥ //
Rām, Ay, 100, 4.1 tasmān mātā pitā ceti rāma sajjeta yo naraḥ /
Rām, Ay, 100, 6.2 āvāsamātraṃ kākutstha sajjante nātra sajjanāḥ //
Rām, Ay, 104, 9.1 srastagātras tu bharataḥ sa vācā sajjamānayā /
Rām, Ār, 3, 20.2 iti vaiśravaṇo rājā rambhāsaktam uvāca ha //
Rām, Ār, 31, 3.1 saktaṃ grāmyeṣu bhogeṣu kāmavṛttaṃ mahīpatim /
Rām, Ki, 12, 37.1 sa tathā śuśubhe śrīmāṃl latayā kaṇṭhasaktayā /
Rām, Ki, 24, 20.2 praviveśa guhāṃ śīghraṃ śibikāsaktamānasaḥ //
Rām, Ki, 27, 31.1 nīleṣu nīlā navavāripūrṇā megheṣu meghāḥ pravibhānti saktāḥ /
Rām, Ki, 28, 20.2 kartuṃ dāśaratheḥ prītim ājñāyāṃ kiṃ nu sajjase //
Rām, Ki, 28, 25.2 kasyacit sajjate 'smākaṃ kapīśvara tavājñayā //
Rām, Ki, 29, 37.2 mūrkhaṃ grāmyasukhe saktaṃ sugrīvaṃ vacanān mama //
Rām, Ki, 30, 3.1 matikṣayād grāmyasukheṣu saktas tava prasādāpratikārabuddhiḥ /
Rām, Ki, 30, 22.1 tārayā sahitaḥ kāmī saktaḥ kapivṛṣo rahaḥ /
Rām, Ki, 33, 15.1 sa tvaṃ grāmyeṣu bhogeṣu sakto mithyāpratiśravaḥ /
Rām, Ki, 50, 14.1 tam apsarasi hemāyāṃ saktaṃ dānavapuṃgavam /
Rām, Ki, 58, 29.2 na hi karmasu sajjante buddhimanto bhavadvidhāḥ //
Rām, Su, 4, 14.2 priyeṣu pāneṣu ca saktabhāvā dadarśa tārā iva suprabhāvāḥ //
Rām, Su, 7, 55.1 atyarthaṃ saktamanaso rāvaṇe tā varastriyaḥ /
Rām, Su, 16, 20.2 salīlam anukarṣantaṃ vimuktaṃ saktam aṅgade //
Rām, Su, 16, 27.2 patraguhyāntare sakto hanūmān saṃvṛto 'bhavat //
Rām, Su, 37, 35.1 yeṣāṃ nopari nādhastānna tiryak sajjate gatiḥ /
Rām, Su, 49, 16.2 mūlaghātiṣu sajjante buddhimanto bhavadvidhāḥ //
Rām, Su, 60, 7.2 tāḍayanti sma śataśaḥ saktānmadhuvane tadā //
Rām, Su, 66, 19.1 yeṣāṃ nopari nādhastān na tiryak sajjate gatiḥ /
Rām, Yu, 4, 86.1 anyonyair āhatāḥ saktāḥ sasvanur bhīmaniḥsvanāḥ /
Rām, Yu, 31, 75.1 sa tān bāhudvaye saktān ādāya patagān iva /
Rām, Utt, 12, 7.1 tasyāṃ saktamanāstāta pañcavarṣaśatānyaham /