Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 127.2 śikhaṇḍinaṃ purataḥ sthāpayitvā tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 3, 18.3 taṃ ca deśaṃ vaśe sthāpayāmāsa //
MBh, 1, 8, 13.2 vivāhaṃ sthāpayitvāgre nakṣatre bhagadaivate //
MBh, 1, 16, 15.19 kaṇṭhe sthāpitavān devo lokānāṃ hitakāmyayā /
MBh, 1, 30, 19.3 yatraitad amṛtaṃ cāpi sthāpitaṃ kuśasaṃstare /
MBh, 1, 60, 11.2 putrikāḥ sthāpayāmāsa naṣṭaputraḥ prajāpatiḥ //
MBh, 1, 71, 55.1 mayā cemāṃ vipradharmoktisīmāṃ maryādāṃ vai sthāpitāṃ sarvaloke /
MBh, 1, 95, 5.2 sthāpayāmāsa vai rājye satyavatyā mate sthitaḥ //
MBh, 1, 101, 26.1 maryādāṃ sthāpayāmyadya loke dharmaphalodayām /
MBh, 1, 105, 7.49 sthāpayāmāsa tāṃ bhāryāṃ śubhe veśmani bhāvinīm /
MBh, 1, 113, 8.2 sthāpitā yena yasmācca tan me vistarataḥ śṛṇu //
MBh, 1, 113, 20.1 iti tena purā bhīru maryādā sthāpitā balāt /
MBh, 1, 115, 28.62 rājye parikṣitaṃ sthāpya iṣṭāṃ gatim avāpnuvan /
MBh, 1, 119, 38.85 tasminn eva vanoddeśe sthāpitaḥ kurunandanaḥ /
MBh, 1, 119, 43.128 tasminn eva vanoddeśe sthāpitaḥ pāṇḍunandanaḥ /
MBh, 1, 130, 1.13 jyeṣṭho 'yam iti rājye ca sthāpito vikalo 'pi san /
MBh, 1, 144, 14.3 sthāpayitvā vaśe sarvāṃ saparvatavanāṃ śubhām /
MBh, 1, 169, 3.1 parāsuśca yatastena vasiṣṭhaḥ sthāpitastadā /
MBh, 2, 17, 1.6 dānavānāṃ vināśāya sthāpitā divyarūpiṇī /
MBh, 2, 19, 16.1 ānahya carmaṇā tena sthāpayāmāsa sve pure /
MBh, 2, 24, 3.2 tān vaśe sthāpayitvā sa ratnānyādāya sarvaśaḥ //
MBh, 2, 45, 30.2 sthāpitā tatra saṃjñābhūcchaṅkho dhmāyati nityaśaḥ //
MBh, 2, 57, 14.2 yaḥ sauhṛde puruṣaṃ sthāpayitvā paścād enaṃ dūṣayate sa bālaḥ //
MBh, 3, 5, 15.1 yudhiṣṭhiraṃ tvaṃ parisāntvayasva rājye cainaṃ sthāpayasvābhipūjya /
MBh, 3, 71, 18.2 hayāṃs tān avamucyātha sthāpayāmāsatū ratham //
MBh, 3, 126, 18.2 sutārthaṃ sthāpitā hyāpas tapasā caiva saṃbhṛtāḥ //
MBh, 3, 126, 41.2 tenātmatapasā lokāḥ sthāpitāścāpi tejasā //
MBh, 3, 149, 20.2 ānītā svapuraṃ sītā loke kīrtiś ca sthāpitā //
MBh, 3, 189, 2.1 sthāpayitvā sa maryādāḥ svayambhuvihitāḥ śubhāḥ /
MBh, 3, 189, 4.2 sthāpayan vipraśārdūlo deśeṣu vijiteṣu ca //
MBh, 3, 190, 53.1 evam uktvā mṛgam avāpya svanagaram etyāśvāvantaḥpure 'sthāpayat //
MBh, 3, 236, 11.2 nāśaknuvaṃ sthāpayituṃ dīryamāṇāṃ svavāhinīm //
MBh, 4, 1, 2.26 samasteṣveva rāṣṭreṣu svarājyaṃ sthāpayemahi /
MBh, 5, 30, 33.2 yathā ca vaḥ syuḥ patayo 'nukūlās tathā vṛttim ātmanaḥ sthāpayadhvam //
MBh, 5, 31, 6.2 rājye tān sthāpayitvāgre nopekṣīr vinaśiṣyataḥ //
MBh, 5, 36, 72.2 satye sthitāste naradeva sarve duryodhanaṃ sthāpaya tvaṃ narendra //
MBh, 5, 40, 10.1 gṛhe sthāpayitavyāni dhanyāni manur abravīt /
MBh, 5, 60, 11.2 lokasya paśyato rājan sthāpayāmyabhimantraṇāt //
MBh, 5, 78, 18.2 kam ivārthaṃ vivartantaṃ sthāpayetāṃ na vartmani //
MBh, 5, 93, 13.2 putrān sthāpaya kauravya sthāpayiṣyāmyahaṃ parān //
MBh, 5, 93, 13.2 putrān sthāpaya kauravya sthāpayiṣyāmyahaṃ parān //
MBh, 5, 93, 46.1 pitrā sthāpayitavyā hi vayam utpatham āsthitāḥ /
MBh, 5, 103, 5.1 vṛtaścaiṣa mahānāgaḥ sthāpitaḥ samayaśca me /
MBh, 5, 107, 11.2 maryādā sthāpitā brahman yāṃ sūryo nātivartate //
MBh, 5, 122, 59.1 tvām eva sthāpayiṣyanti yauvarājye mahārathāḥ /
MBh, 5, 146, 5.1 tataḥ siṃhāsane rājan sthāpayitvainam acyutam /
MBh, 6, 1, 26.2 dharmāṃśca sthāpayāmāsur yuddhānāṃ bharatarṣabha //
MBh, 6, 4, 30.2 naiva sthāpayituṃ śakyā śūrair api mahācamūḥ //
MBh, 6, BhaGī 1, 21.2 senayorubhayormadhye rathaṃ sthāpaya me 'cyuta //
MBh, 6, BhaGī 1, 24.2 senayorubhayormadhye sthāpayitvā rathottamam //
MBh, 6, 61, 68.2 dharmaṃ sthāpya yaśaḥ prāpya yogaṃ prāpsyasi tattvataḥ //
MBh, 6, 95, 25.2 sthāpayasvādya pāñcālya tasya goptāham apyuta //
MBh, 6, 103, 98.1 te vayaṃ pramukhe tasya sthāpayitvā śikhaṇḍinam /
MBh, 7, 56, 6.1 sthāpayitvā tato dvāḥsthān goptṝṃścāttāyudhānnarān /
MBh, 7, 121, 23.1 evam uktvā tato rājye sthāpayitvā jayadratham /
MBh, 7, 157, 21.2 sthāpayed yudhi vārṣṇeyastasmāt kṛṣṇo nipātyatām //
MBh, 7, 157, 28.2 na hyenam aicchat pramukhe sauteḥ sthāpayituṃ raṇe //
MBh, 8, 23, 34.2 lokasyānugrahārthāya sthāpitā brahmaṇā bhuvi //
MBh, 8, 24, 28.2 nirhrīkāḥ saṃsthitiṃ sarve sthāpitāṃ samalūlupan //
MBh, 8, 24, 78.2 rathayaṣṭiṃ viyatkṛṣṭāṃ sthāpayāmāsa govṛṣam //
MBh, 9, 41, 6.2 sthāpayāmāsa tat tīrthaṃ sthāṇutīrtham iti prabho //
MBh, 12, 15, 10.2 maryādā sthāpitā loke daṇḍasaṃjñā viśāṃ pate //
MBh, 12, 25, 10.2 samānaṃ dharmakuśalāḥ sthāpayanti nareśvara //
MBh, 12, 25, 31.2 cāturvarṇyaṃ sthāpayitvā svadharme vājigrīvo modate devaloke //
MBh, 12, 26, 35.2 cāturvarṇyaṃ sthāpayitvā svadharme pūtātmā vai modate devaloke //
MBh, 12, 28, 40.2 kasmāt kam anuśoceyam ityevaṃ sthāpayenmanaḥ /
MBh, 12, 38, 48.2 kanyāḥ sumanasaśchāgāḥ sthāpitāstatra tatra ha //
MBh, 12, 46, 3.2 indriyāṇi ca sarvāṇi manasi sthāpitāni te //
MBh, 12, 63, 19.1 sthāpayitvā prajāpālaṃ putraṃ rājye ca pāṇḍava /
MBh, 12, 64, 19.1 kṣātrād dharmād vipulād aprameyāl lokāḥ prāptāḥ sthāpitaṃ svaṃ yaśaśca /
MBh, 12, 65, 15.2 madvidhaiśca kathaṃ sthāpyāḥ sarve te dasyujīvinaḥ //
MBh, 12, 69, 27.1 sutaṃ ca sthāpayed rājā prājñaṃ sarvārthadarśinam /
MBh, 12, 69, 43.1 dvāreṣu ca gurūṇyeva yantrāṇi sthāpayet sadā /
MBh, 12, 100, 9.2 sādinām antarā sthāpyaṃ pādātam iha daṃśitam //
MBh, 12, 108, 17.1 dharmiṣṭhān vyavahārāṃśca sthāpayantaśca śāstrataḥ /
MBh, 12, 112, 65.1 sthāpito 'yaṃ putra tvayā sāmanteṣvadhi viśrutaḥ /
MBh, 12, 112, 76.1 avamānena yuktasya sthāpitasya ca me punaḥ /
MBh, 12, 112, 77.1 samartha iti saṃgṛhya sthāpayitvā parīkṣya ca /
MBh, 12, 118, 3.2 bhṛtyā ye yatra yogyāḥ syustatra sthāpyāḥ suśikṣitāḥ //
MBh, 12, 119, 5.2 vyāghro vyāghra iva sthāpyo dvīpī dvīpī yathā tathā //
MBh, 12, 119, 6.2 pratilomaṃ na bhṛtyāste sthāpyāḥ karmaphalaiṣiṇā //
MBh, 12, 119, 7.2 bhṛtyān sthāpayate 'buddhir na sa rañjayate prajāḥ //
MBh, 12, 119, 8.2 nākulīnā narāḥ pārśve sthāpyā rājñā hitaiṣiṇā //
MBh, 12, 120, 26.2 sthāpayet sarvakāryeṣu rājā dharmārtharakṣiṇaḥ //
MBh, 12, 131, 12.1 sthāpayed eva maryādāṃ janacittaprasādinīm /
MBh, 12, 140, 27.1 tasmāt tīkṣṇaḥ prajā rājā svadharme sthāpayed uta /
MBh, 12, 160, 15.1 tataḥ śarīraṃ lokasthaṃ sthāpayitvā pitāmahaḥ /
MBh, 12, 192, 97.2 bhavān atra sthiro bhūtvā mārge sthāpayatu prabhuḥ //
MBh, 12, 193, 16.2 evaṃ tānmanasi sthāpya dadhatuḥ prāṇayor manaḥ //
MBh, 12, 217, 39.2 kālaḥ sthāpayate sarvaṃ kālaḥ pacati vai tathā //
MBh, 12, 218, 35.1 sthāpito hyasya samayaḥ pūrvam eva svayaṃbhuvā /
MBh, 12, 232, 16.1 tata etāni saṃyamya manasi sthāpayed yatiḥ /
MBh, 12, 232, 17.1 pañca jñānena saṃdhāya manasi sthāpayed yatiḥ /
MBh, 12, 255, 35.3 pūrve pūrve cāsya nāvekṣamāṇā nātaḥ paraṃ tam ṛṣayaḥ sthāpayanti //
MBh, 12, 283, 22.1 pratyatiṣṭhaṃśca teṣveva tānyeva sthāpayanti ca /
MBh, 12, 286, 30.2 vanaṃ gacchet puruṣo dharmakāmaḥ śreyaścitvā sthāpayitvā svavaṃśam //
MBh, 12, 322, 51.2 sāṅgopaniṣadaṃ śāstraṃ sthāpayitvā bṛhaspatau //
MBh, 12, 326, 76.2 devatāḥ sthāpayiṣyāmi sveṣu sthāneṣu nārada /
MBh, 12, 329, 13.3 itthaṃ ca surāsuraviśiṣṭā brāhmaṇā yadā mayā brahmabhūtena purā svayam evotpāditāḥ surāsuramaharṣayo bhūtaviśeṣāḥ sthāpitā nigṛhītāśca //
MBh, 12, 333, 12.1 sthāpayitvā tu dharaṇīṃ sve sthāne puruṣottamaḥ /
MBh, 12, 333, 13.3 sthāpayāmāsa vai pṛthvyāṃ kuśān āstīrya nārada //
MBh, 12, 335, 54.1 sthāpayitvā hayaśira udakpūrve mahodadhau /
MBh, 12, 336, 27.2 tena sarvaṃ kṛtayugaṃ sthāpayasva yathāvidhi //
MBh, 13, 3, 5.2 sthāpito naraloke 'smin vidvān brāhmaṇasaṃstutaḥ //
MBh, 13, 6, 23.2 kathaṃ karma vinā daivaṃ sthāsyate sthāpayiṣyati //
MBh, 13, 31, 33.1 tatastaṃ yauvarājyena sthāpayitvā pratardanam /
MBh, 13, 85, 52.2 sthāpayiṣyanti cātmānaṃ yugādinidhane tathā //
MBh, 13, 86, 29.2 surendraḥ sthāpito rājye devānāṃ punar īśvaraḥ //
MBh, 13, 102, 24.1 adyendraṃ sthāpayiṣyāmi paśyataste śatakratum /
MBh, 13, 137, 17.2 ātmasaṃbhāvitān viprān sthāpayāmyātmano vaśe //
MBh, 14, 6, 28.2 kuṇapaṃ sthāpayāmāsa nāradasya vacaḥ smaran //
MBh, 14, 10, 14.2 vajraṃ tathā sthāpayatāṃ ca vāyur mahāghoraṃ plavamānaṃ jalaughaiḥ //
MBh, 14, 67, 6.3 dravyāṇi sthāpitāni sma vidhivat kuśalair janaiḥ //
MBh, 14, 81, 10.1 etam asyorasi tvaṃ tu sthāpayasva pituḥ prabho /
MBh, 14, 81, 11.1 ityuktaḥ sthāpayāmāsa tasyorasi maṇiṃ tadā /
MBh, 14, 96, 4.1 tat kṣīraṃ sthāpayāmāsa nave bhāṇḍe dṛḍhe śucau /
MBh, 15, 19, 6.2 anunīto mahābāhuḥ sauhṛde sthāpito 'pi ca //