Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 1, 1, 13.0 saptadaśa sāmidhenīr anubrūyāt //
AB, 1, 4, 1.0 tvam agne saprathā asi soma yās te mayobhuva ity ājyabhāgayoḥ puronuvākye anubrūyād yaḥ pūrvam anījānaḥ syāt tasmai //
AB, 1, 13, 1.0 somāya krītāya prohyamāṇāyānubrūhīty āhādhvaryuḥ //
AB, 1, 16, 1.0 agnaye mathyamānāyānubrūhīty āhādhvaryuḥ //
AB, 1, 16, 13.0 sa yady ekasyām evānūktāyāṃ jāyeta yadi dvayor atho ta bruvantu jantava iti jātāya jātavatīm abhirūpām anubrūyāt //
AB, 1, 28, 1.0 agnaye praṇīyamānāyānubrūhīty āhādhvaryuḥ //
AB, 1, 28, 2.0 pra devaṃ devyā dhiyā bharatā jātavedasam havyā no vakṣad ānuṣag iti gāyatrīm brāhmaṇasyānubrūyāt //
AB, 1, 28, 4.0 imam mahe vidathyāya śūṣam iti triṣṭubhaṃ rājanyasyānubrūyāt //
AB, 1, 28, 10.0 ayam iha prathamo dhāyi dhātṛbhir iti jagatīṃ vaiśyasyānubrūyāt //
AB, 1, 29, 1.0 havirdhānābhyām prohyamāṇābhyām anubrūhīty āhādhvaryuḥ //
AB, 1, 29, 15.0 sa rarāṭyām īkṣamāṇo 'nubrūyāt //
AB, 1, 30, 1.0 agnīṣomābhyām praṇīyamānābhyām anubrūhīty āhādhvaryuḥ //
AB, 1, 30, 16.0 tad atikramyaivānubrūyāt pṛṣṭhata ivāgnīdhraṃ kṛtvā //
AB, 2, 2, 1.0 añjmo yūpam anubrūhīty āhādhvaryuḥ //
AB, 2, 5, 1.0 paryagnaye kriyamāṇāyānubrūhīty āhādhvaryuḥ //
AB, 2, 10, 1.0 manotāyai haviṣo 'vadīyamānasyānubrūhīty āhādhvaryuḥ //
AB, 2, 12, 1.0 tasya vapām utkhidyāharanti tām adhvaryuḥ sruveṇābhighārayann āha stokebhyo 'nubrūhīti //
AB, 2, 15, 1.0 devebhyaḥ prātaryāvabhyo hotar anubrūhīty āhādhvaryuḥ //
AB, 2, 15, 4.0 prajāpatau vai svayaṃ hotari prātaranuvākam anuvakṣyaty ubhaye devāsurā yajñam upāvasann asmabhyam anuvakṣyaty asmabhyam iti sa vai devebhya evānvabravīt //
AB, 2, 15, 7.0 prātar vai sa taṃ devebhyo 'nvabravīd yat prātar anvabravīt tat prātaranuvākasya prātaranuvākatvam //
AB, 2, 15, 7.0 prātar vai sa taṃ devebhyo 'nvabravīd yat prātar anvabravīt tat prātaranuvākasya prātaranuvākatvam //
AB, 2, 15, 10.0 yad vāci proditāyām anubrūyād anyasyaivainam uditānuvādinaṃ kuryāt //
AB, 2, 15, 12.0 purā śakunivādād anubrūyāt //
AB, 2, 15, 13.0 nirṛter vā etan mukhaṃ yad vayāṃsi yacchakunayas tad yat purā śakunivādād anubrūyān māyajñiyāṃ vācam proditām anupravadiṣmeti tasmān mahati rātryā anūcyaḥ //
AB, 2, 15, 14.0 atho khalu yadaivādhvaryur upākuryād athānubrūyāt //
AB, 2, 16, 2.0 sarvā hāsmin devatāḥ prātaranuvākam anubruvati pramodante //
AB, 2, 19, 5.0 tat saṃtatam anubrūyāt //
AB, 2, 19, 7.0 yad avagrāham anubrūyāj jīmūtavarṣī ha prajābhyaḥ parjanyaḥ syāt tasmāt tat saṃtatam evānūcyam //
AB, 2, 20, 17.0 anu vai śreyāṃsam paryāvartante tasmād anuparyāvṛtyā anubruvataivānuprapattavyam //
AB, 2, 20, 18.0 īśvaro ha yady apy anyo yajetātha hotāraṃ yaśo 'rtos tasmād anubruvataivānuprapattavyam //
AB, 2, 20, 19.0 ambayo yanty adhvabhir ity etām anubruvann anuprapadyeta //
AB, 2, 20, 24.0 tā etāḥ sarvā evānubruvann anuprapadyetaiteṣāṃ kāmānām avaruddhyai //
AB, 3, 45, 6.0 tasmād eteṣu pūrveṣu karmasu śanaistarāṃ śanaistarām ivānubrūyāt //
AB, 3, 45, 7.0 anūtsāram iva hi te tam āyāṃs tasmād upavasathe yāvatyā vācā kāmayīta tāvatyānubrūyād āpto hi sa tarhi bhavatīti //
AB, 4, 19, 4.0 udita āditye prātaranuvākam anubrūyāt sarvaṃ hy evaitad ahar divākīrtyam bhavati //
AB, 4, 19, 6.0 ekaviṃśatiṃ sāmidhenīr anubrūyāt pratyakṣāddhyetad ahar ekaviṃśam //
AB, 4, 26, 5.0 tasya saptadaśa sāmidhenīr anubrūyāt saptadaśo vai prajāpatiḥ prajāpater āptyai //
AB, 6, 9, 12.0 tasmāt kevalaśa eva sūktāny anubrūyāt //