Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 25, 30.2 sāgarāmbuparikṣiptān bhrājamānān mahādrumān /
MBh, 1, 50, 13.2 ādityatejaḥpratimānatejā bhīṣmo yathā bhrājasi suvratastvam //
MBh, 1, 68, 13.48 devateva janasyāgre bhrājate śrīr ivāgatā /
MBh, 1, 72, 2.2 bhrājase vidyayā caiva tapasā ca damena ca //
MBh, 1, 89, 55.17 svalaṃkṛtā bhrājamānāḥ sarvaratnair manoramaiḥ /
MBh, 1, 94, 37.3 bhrājamānaṃ yathādityam āyayau svapuraṃ prati /
MBh, 1, 96, 17.1 savarmabhir bhūṣaṇaiste drāg bhrājadbhir itastataḥ /
MBh, 1, 214, 32.1 upasṛṣṭaṃ tu taṃ kṛṣṇau bhrājamānaṃ dvijottamam /
MBh, 2, 3, 20.2 bhrājamānā tathā divyā babhāra paramaṃ vapuḥ //
MBh, 2, 7, 23.2 vimānair vividhair divyair bhrājamānair ivāgnibhiḥ //
MBh, 2, 12, 8.19 yasminn adhikṛtaḥ samrāḍ bhrājamāno mahāyaśāḥ /
MBh, 2, 31, 25.2 bhrājate sma tadā rājannākapṛṣṭham ivāmaraiḥ //
MBh, 3, 11, 17.2 tena na bhrājase rājaṃs tāpasānāṃ samāgame //
MBh, 3, 50, 12.1 tatra sma bhrājate bhaimī sarvābharaṇabhūṣitā /
MBh, 3, 51, 27.1 taṃ dṛṣṭvā lokapālās te bhrājamānaṃ yathā ravim /
MBh, 3, 54, 35.1 atīva mudito rājā bhrājamāno 'ṃśumān iva /
MBh, 3, 75, 19.1 bhaimīm api nalo rājā bhrājamāno yathā purā /
MBh, 3, 77, 28.2 bhrājamāna ivādityo vapuṣā puruṣarṣabha //
MBh, 3, 83, 109.2 tathā tvaṃ sarvarājabhyo bhrājase raśmivān iva //
MBh, 3, 121, 6.1 tasya sma yūpān yajñeṣu bhrājamānān hiraṇmayān /
MBh, 3, 123, 6.1 bhrājase vanamadhye tvaṃ vidyut saudāminī yathā /
MBh, 3, 146, 4.2 kamalaiḥ sotpalais tatra bhrājamānāni sarvaśaḥ /
MBh, 3, 226, 9.2 pauruṣād divi deveṣu bhrājase raśmivān iva //
MBh, 3, 235, 19.2 babhrājire mahātmānaḥ kurumadhye yathāgnayaḥ //
MBh, 4, 6, 6.2 na cāsya dāso na ratho na kuṇḍale samīpato bhrājati cāyam indravat //
MBh, 4, 9, 2.1 tam āyāntam abhiprekṣya bhrājamānaṃ nararṣabham /
MBh, 4, 65, 2.2 abhipadmā yathā nāgā bhrājamānā mahārathāḥ //
MBh, 5, 92, 18.2 gacchatāṃ ghoṣiṇaścitrāścāru babhrājire rathāḥ //
MBh, 6, 17, 17.2 bhrājamānā vyadṛśyanta jaṅgamāḥ parvatā iva //
MBh, 6, 17, 23.2 bhrājamānā vyadṛśyanta jāmbūnadamayā dhvajāḥ //
MBh, 6, 18, 5.2 bhrājamānā vyadṛśyanta meghā iva savidyutaḥ //
MBh, 6, 20, 8.1 candraprabhaṃ śvetam asyātapatraṃ sauvarṇī srag bhrājate cottamāṅge /
MBh, 6, 67, 4.1 vidyutaṃ meghamadhyasthāṃ bhrājamānām ivāmbare /
MBh, 6, 74, 15.2 sarvān eva maheṣvāsān bhrājamānāñ śriyā vṛtān //
MBh, 6, 83, 28.2 ambudebhyo yathā rājan bhrājamānāḥ śatahradāḥ //
MBh, 6, 96, 12.2 toyadeṣu yathā rājan bhrājamānāḥ śatahradāḥ //
MBh, 6, 108, 13.2 dhārtarāṣṭrasya sainyeṣu na ca bhrājanti daṃśitāḥ //
MBh, 6, 109, 7.1 sa tān sarvānmahārāja bhrājamānān pṛthak pṛthak /
MBh, 7, 18, 5.1 babhrāje sa ratho 'tyartham uhyamāno raṇe tadā /
MBh, 7, 48, 23.2 uttamāṅgaiśca vīrāṇāṃ bhrājamānaiḥ sakuṇḍalaiḥ //
MBh, 7, 80, 1.2 dhvajān bahuvidhākārān bhrājamānān atiśriyā /
MBh, 7, 80, 15.1 sa tena bhrājate rājan govṛṣeṇa mahārathaḥ /
MBh, 7, 80, 19.1 sā sītā bhrājate tasya ratham āsthāya māriṣa /
MBh, 7, 80, 26.2 kiṅkiṇīśatasaṃhrādo bhrājaṃścitre rathottame //
MBh, 7, 93, 29.2 cakāra rājato rājan bhrājamāna ivāṃśumān //
MBh, 7, 104, 23.1 taiḥ karṇo 'bhrājata śarair uromadhyagataistadā /
MBh, 7, 108, 3.1 sa kathaṃ pāṇḍavaṃ yuddhe bhrājamānam iva śriyā /
MBh, 7, 128, 10.2 na bhrājanta yathāpūrvaṃ bhāskare 'staṃ gate 'pi ca //
MBh, 7, 129, 29.2 saṃpatanto vyadṛśyanta bhrājamānā ivāgnayaḥ //
MBh, 7, 161, 23.1 bhrājamānaṃ śriyā yuktaṃ jvalantam iva tejasā /
MBh, 8, 4, 97.2 vyavasthitaḥ kurumitro narendra vyabhre sūryo bhrājamāno yathā vai //
MBh, 8, 36, 12.2 viṣāṇābhihatās te ca bhrājante dviradā yathā //
MBh, 8, 36, 13.2 yathā bhrājanti syandantaḥ parvatā dhātumaṇḍitāḥ //
MBh, 8, 36, 15.1 nārācaiś chinnavarmāṇo bhrājante sma gajottamāḥ /
MBh, 8, 40, 118.2 vidyud ambudamadhyasthā bhrājamāneva sābhavat //
MBh, 10, 8, 58.2 sakuṇḍalaṃ śiraḥ kāyād bhrājamānam apāharat //
MBh, 11, 1, 12.2 na bhrājiṣye mahāprājña kṣīṇaraśmir ivāṃśumān //
MBh, 12, 145, 13.2 yakṣagandharvasiddhānāṃ madhye bhrājantam indravat //
MBh, 12, 196, 17.1 yathā kośāntaraṃ prāpya candramā bhrājate punaḥ /
MBh, 12, 196, 17.2 tadval liṅgāntaraṃ prāpya śarīrī bhrājate punaḥ //
MBh, 12, 315, 14.1 na bhrājate yathāpūrvaṃ niṣādānām ivālayaḥ /
MBh, 12, 315, 15.2 vimuktā brahmaghoṣeṇa na bhrājante yathā purā //
MBh, 13, 110, 78.2 devakanyādhirūḍhaistu bhrājamānaiḥ svalaṃkṛtaiḥ //
MBh, 13, 110, 119.2 divyo divyena vapuṣā bhrājamāna ivāmaraḥ //
MBh, 13, 110, 122.2 tejasā vapuṣā lakṣmyā bhrājate raśmivān iva //
MBh, 18, 1, 5.1 bhrājamānam ivādityaṃ vīralakṣmyābhisaṃvṛtam /