Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 2, 5, 4.2 śrudhī havaṃ giro me juṣasvendra svayugbhir matsveha mahe raṇāya //
AVŚ, 3, 15, 8.2 rāyas poṣeṇa sam iṣā madanto mā te agne prativeśā riṣāma //
AVŚ, 3, 28, 5.1 yatrā suhārdaḥ sukṛto madanti vihāya rogaṃ tanvaḥ svāyāḥ /
AVŚ, 4, 6, 3.2 nāmīmado nārūrupa utāsmā abhavaḥ pituḥ //
AVŚ, 4, 8, 5.1 yā āpo divyāḥ payasā madanty antarikṣa uta vā pṛthivyām /
AVŚ, 4, 34, 3.2 āste yama upa yāti devānt saṃ gandharvair madate somyebhiḥ //
AVŚ, 5, 2, 1.2 sadyo jajñāno ni riṇāti śatrūn anu yad enaṃ madanti viśva ūmāḥ //
AVŚ, 6, 28, 1.1 ṛcā kapotaṃ nudata praṇodam iṣaṃ madantaḥ pari gāṃ nayāmaḥ /
AVŚ, 6, 62, 3.2 iheḍayā sadhamādaṃ madanto jyok paśyema sūryam uccarantam //
AVŚ, 6, 120, 3.1 yatrā suhārdaḥ sukṛto madanti vihāya rogaṃ tanvaḥ svāyāḥ /
AVŚ, 6, 122, 4.2 upahūtā agne jarasaḥ parastāt tṛtīye nāke sadhamādaṃ madema //
AVŚ, 7, 5, 3.2 madema tatra parame vyoman paśyema tad uditau sūryasya //
AVŚ, 7, 14, 4.2 pibāt somaṃ mamadad enam iṣṭe parijmā cit kramate asya dharmaṇi //
AVŚ, 7, 16, 1.2 saṃśitaṃ cit saṃtaraṃ saṃ śiśādhi viśva enam anu madantu devāḥ //
AVŚ, 7, 35, 1.2 idaṃ rāṣṭraṃ pipṛhi saubhagāya viśva enam anu madantu devāḥ //
AVŚ, 7, 72, 1.2 yadi śrātam juhotana yady aśrātaṃ mamattana //
AVŚ, 7, 73, 2.2 duhyante nūnaṃ vṛṣaṇeha dhenavo dasrā madanti vedhasaḥ //
AVŚ, 7, 74, 3.1 tvāṣṭreṇāhaṃ vacasā vi ta īrṣyām amīmadam /
AVŚ, 7, 80, 1.2 tasyāṃ devaiḥ saṃvasanto mahitvā nākasya pṛṣṭhe sam iṣā madema //
AVŚ, 7, 109, 2.2 yathābhagaṃ havyadātiṃ juṣāṇā madanti devā ubhayāni havyā //
AVŚ, 7, 109, 3.1 apsarasaḥ sadhamādaṃ madanti havirdhānam antarā sūryaṃ ca /
AVŚ, 7, 109, 5.2 sa no devo havir idaṃ juṣāṇo gandharvebhiḥ sadhamādaṃ madema //
AVŚ, 7, 118, 1.2 uror varīyo varuṇas te kṛṇotu jayantaṃ tvānu devā madantu //
AVŚ, 8, 1, 7.1 mā te manas tatra gān mā tiro bhūn mā jīvebhyaḥ pra mado mānu gāḥ pitṝn /
AVŚ, 9, 1, 6.2 brahmā sumedhāḥ so asmin madeta //
AVŚ, 12, 2, 28.2 atikrāmanto duritā padāni śataṃ himāḥ sarvavīrā madema //
AVŚ, 14, 2, 34.1 apsarasaḥ sadhamādaṃ madanti havirdhānam antarā sūryaṃ ca /
AVŚ, 18, 1, 43.1 sarasvati yā sarathaṃ yayāthokthaiḥ svadhābhir devi pitṛbhir madantī /
AVŚ, 18, 1, 54.2 ubhā rājānau svadhayā madantau yamaṃ paśyāsi varuṇaṃ ca devam //
AVŚ, 18, 2, 11.2 adhā pitṝnt suvidatrāṁ apīhi yamena ye sadhamādaṃ madanti //
AVŚ, 18, 3, 8.2 tatra tvaṃ pitṛbhiḥ saṃvidānaḥ saṃ somena madasva saṃ svadhābhiḥ //
AVŚ, 18, 4, 10.2 aśvā bhūtvā pṛṣṭivāho vahātha yatra devaiḥ sadhamādaṃ madanti //
AVŚ, 18, 4, 30.2 ūrjaṃ madantīm aditiṃ janeṣv agne mā hiṃsīḥ parame vyoman //
AVŚ, 18, 4, 47.1 sarasvati yā sarathaṃ yayāthokthaiḥ svadhābhir devi pitṛbhir madantī /
AVŚ, 18, 4, 61.1 akṣann amīmadanta hy ava priyāṁ adhūṣata /
AVŚ, 19, 55, 1.2 rāyaspoṣeṇa sam iṣā madanto mā te agne prativeśā riṣāma //
AVŚ, 19, 55, 2.2 rāyaspoṣeṇa sam iṣā madanto mā te agne prativeśā riṣāma //