Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 12, 16.1 cakrāṅkitaiḥ pūjitaḥ syāndrṛhe rakṣetsadānaraiḥ /
GarPur, 1, 13, 2.1 prācyāṃ rakṣasva māṃ viṣṇo tvāmahaṃ śaraṇaṃ gataḥ /
GarPur, 1, 13, 3.1 yāmyāṃ rakṣasva māṃ viṣṇo tvāmahaṃ śaraṇaṃ gataḥ /
GarPur, 1, 13, 4.1 pratīcyāṃ rakṣa māṃ viṣṇo tvāmahaṃ śaraṇaṃ gataḥ /
GarPur, 1, 13, 4.2 musalaṃ śātanaṃ gṛhya puṇḍarīkākṣa rakṣa mām //
GarPur, 1, 13, 6.1 namaste rakṣa rakṣoghna aiśānyāṃ śaraṇaṃ gataḥ /
GarPur, 1, 13, 7.1 pragṛhya rakṣa māṃ viṣṇo āgneyyāṃ rakṣa sūkara /
GarPur, 1, 13, 7.1 pragṛhya rakṣa māṃ viṣṇo āgneyyāṃ rakṣa sūkara /
GarPur, 1, 13, 8.1 nairṛtyāṃ māṃ ca rakṣasva divyamūrte nṛkesarin /
GarPur, 1, 13, 9.1 vāyavyāṃ rakṣa māṃ deva hayagrīva namo 'stu te /
GarPur, 1, 13, 10.1 māṃ rakṣasvājita sadā namaste 'stvaparājita /
GarPur, 1, 13, 10.2 viśālākṣaṃ samāruhya rakṣa māṃ tvaṃ rasātale //
GarPur, 1, 13, 12.1 kṛtvā rakṣasva māṃ viṣṇo namaste puruṣottama /
GarPur, 1, 27, 1.3 rudro raudreṇa rūpeṇa tvaṃ devi rakṣa rakṣa māṃ hrūṃ māṃ hrūṃ pha pha pha ṭhaṭhaḥ skandamekhalābālagrahaśatruviṣahārī oṃ śāle māle hara hara viṣoṅkārarahiviṣavege hāṃ hāṃ śavari huṃ śavari ā kaulavegeśe sarve viñcameghamāle sarvanāgādiviṣaharaṇam //
GarPur, 1, 27, 1.3 rudro raudreṇa rūpeṇa tvaṃ devi rakṣa rakṣa māṃ hrūṃ māṃ hrūṃ pha pha pha ṭhaṭhaḥ skandamekhalābālagrahaśatruviṣahārī oṃ śāle māle hara hara viṣoṅkārarahiviṣavege hāṃ hāṃ śavari huṃ śavari ā kaulavegeśe sarve viñcameghamāle sarvanāgādiviṣaharaṇam //
GarPur, 1, 38, 16.2 rakṣa māṃ nijabhūtebhyo baliṃ gṛhṇa namo 'stu te //
GarPur, 1, 41, 3.3 oṃ namaḥ sarvatoyantrāṇyetadyathā jambhani mohani sarvaśatruvidāriṇi rakṣa rakṣa māmamukaṃ sarvabhayopadravebhyaḥ svāhā /
GarPur, 1, 41, 3.3 oṃ namaḥ sarvatoyantrāṇyetadyathā jambhani mohani sarvaśatruvidāriṇi rakṣa rakṣa māmamukaṃ sarvabhayopadravebhyaḥ svāhā /
GarPur, 1, 84, 13.1 āgacchantu mahābhāgā yuṣmābhī rakṣitāstviha /
GarPur, 1, 88, 18.1 evaṃ prakṣālyate prājñairātmā bandhācca rakṣyate /
GarPur, 1, 88, 18.2 rakṣyaśca svavivekairna pāpapaṅkena dahyate //
GarPur, 1, 89, 41.1 agniṣvāttāḥ pitṛgaṇāḥ prācīṃ rakṣantu me diśam /
GarPur, 1, 95, 27.1 svadāranirataścaiva striyo rakṣyā yatastataḥ /
GarPur, 1, 95, 30.2 rakṣetkanyāṃ pitā bālye yauvane patireva tām //
GarPur, 1, 95, 31.1 vārdhakye rakṣate putro hyanyathā jñātayastathā /
GarPur, 1, 109, 1.2 āpadarthe dhanaṃ rakṣeddārānrakṣeddhanairapi /
GarPur, 1, 109, 1.2 āpadarthe dhanaṃ rakṣeddārānrakṣeddhanairapi /
GarPur, 1, 109, 1.3 ātmānaṃ satataṃ rakṣeddārairapi dhanairapi //
GarPur, 1, 111, 26.2 dhanurvedārthaśāstrāṇi loke rakṣecca bhūpatiḥ //
GarPur, 1, 113, 10.1 satyena rakṣyate dharmo vidyā yogena rakṣyate /
GarPur, 1, 113, 10.1 satyena rakṣyate dharmo vidyā yogena rakṣyate /
GarPur, 1, 113, 10.2 mṛjayā rakṣyate pātraṃ kulaṃ śalina rakṣyate //
GarPur, 1, 113, 10.2 mṛjayā rakṣyate pātraṃ kulaṃ śalina rakṣyate //
GarPur, 1, 114, 75.2 tasmāccittaṃ sarvadā rakṣaṇīyaṃ svasthe citte dhātavaḥ sambhavanti //
GarPur, 1, 115, 63.1 pitā rakṣati kaumāre bhartā rakṣati yauvane /
GarPur, 1, 115, 63.1 pitā rakṣati kaumāre bhartā rakṣati yauvane /
GarPur, 1, 124, 6.1 tatrāsti liṅgaṃ svaṃ rakṣañcharīraṃ cākṣipattataḥ /
GarPur, 1, 143, 22.2 aśokavṛkṣacchāyāyāṃ rakṣitāṃ tāmadhārayat //