Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 4, 100.2 vyāḍī rakṣatu me dehaṃ tataḥ pratyāgamāvadhi //
KSS, 1, 4, 102.1 śūnye devagṛhe dehamindradattasya rakṣitum /
KSS, 1, 4, 107.1 tatsaṃpratyatra rakṣāmi tasya dehamapīdṛśam /
KSS, 1, 5, 42.2 pracchannas tiṣṭha mām asmād rakṣituṃ kopanān nṛpāt //
KSS, 1, 5, 74.2 tasmānmantrī na vadhyo 'sau rakṣyaḥ svātmavadhādapi //
KSS, 1, 6, 30.1 tataḥ sā tadbhayād gatvā rakṣantī garbham ātmanaḥ /
KSS, 1, 6, 37.2 dūre tiṣṭhatu tadvṛddhistvayā te 'pi na rakṣitāḥ //
KSS, 1, 7, 79.2 tanme snuṣeyaṃ niḥkṣepo rājansaṃprati rakṣyatām //
KSS, 1, 7, 99.2 māyayaiva gatā kvāpi rakṣyamāṇāpyaharniśam //
KSS, 2, 1, 59.2 ātmānamakṣipatso 'pi rarakṣa dayayeva tām //
KSS, 2, 3, 65.2 vāmahaste 'sti me chidraṃ tacca cāpena rakṣyate //
KSS, 2, 4, 39.2 rakṣaṇīyamidaṃ rāṣṭraṃ kāle kāryaśca vikramaḥ //
KSS, 2, 5, 135.1 eṣā tu śīlamevaikaṃ rarakṣājñānatastadā /
KSS, 2, 5, 163.2 rarakṣa prajñayā pūrvamamuṃ rakṣāmyahaṃ tathā //
KSS, 2, 5, 163.2 rarakṣa prajñayā pūrvamamuṃ rakṣāmyahaṃ tathā //
KSS, 2, 5, 164.1 kathaṃ śaktimatī putri rarakṣa patimucyatām /
KSS, 2, 5, 178.1 evaṃ śaktimatī pūrvaṃ rarakṣa prajñayā patim /
KSS, 2, 5, 178.2 ahaṃ tathaiva bhartāraṃ gatvā rakṣāmi yuktitaḥ //
KSS, 3, 1, 94.2 ato 'sya rājño devyāśca rakṣyānyonyaviyogitā //
KSS, 3, 1, 112.2 prāṇāṃs tyajan kathaṃ rakṣyo vatseśa iti cintyatām //
KSS, 3, 1, 134.1 strīvairaṃ rakṣaṇīyaṃ vastaddhi bījamihāpadām /
KSS, 3, 4, 42.1 so 'bravīcca mayā rājannidaṃ yadrakṣitaṃ ciram /
KSS, 3, 4, 115.1 rakṣāmyahaṃ śarīraṃ te tatsukhaṃ svapihi prabho /
KSS, 3, 4, 137.2 sthirayā yadi kṛtyaṃ vo dhuryarakṣitayā śriyā //
KSS, 3, 4, 337.1 avīrapuruṣāsaṅgādrakṣaṇīye nṛpātmaje /
KSS, 3, 6, 19.1 rakṣanti bhāvikalyāṇaṃ bhāgyānyeva yato 'sya te /
KSS, 3, 6, 65.2 ekasya rakṣer mā nāma mṛtyuṃ tasmād avāpsyasi //
KSS, 3, 6, 90.2 ṣaṇmukho 'pi surān rakṣann āsīt taiḥ parivāritaḥ //
KSS, 3, 6, 94.1 jāto 'si tārakaṃ hantuṃ rājyaṃ cendrasya rakṣitum /
KSS, 4, 1, 101.1 yanmayā vidhure 'pyasmiṃścāritraṃ devi rakṣitam /
KSS, 4, 2, 214.1 tad ahaṃ tāvad adyaikaṃ rakṣāmi tvāṃ garutmataḥ /
KSS, 4, 3, 6.1 ahaṃ tavainaṃ rakṣāmi datto hyeṣa mayaiva te /
KSS, 4, 3, 63.1 mantribhistantritānekamantratantrādirakṣitam /
KSS, 5, 1, 8.1 sa ca tiṣṭhatyalakṣyaḥ san rakṣann etaṃ sutaṃ tava /
KSS, 5, 1, 39.1 jātaiva hi parasyārthe kanyakā nāma rakṣyate /
KSS, 5, 1, 156.2 tad ahaṃ tava rakṣāmi tad bhajasva gṛhāśramam //
KSS, 5, 2, 246.1 na śakyam etad rakṣobhir dāruṇaistaddhi rakṣyate /
KSS, 5, 3, 147.2 rakṣasva sudūrāgatam iṣṭajanaprāptitṛṣṇayā varade //
KSS, 6, 1, 44.2 tailabindunipātaśca rakṣaṇīyastvayā suta //
KSS, 6, 1, 47.1 vaṇikputro 'pi sa bhayād rakṣaṃstailalavacyutim /
KSS, 6, 1, 50.2 khaḍgapātabhayād rakṣaṃstadānīm abhramaṃ purīm //
KSS, 6, 1, 172.1 tad ahaṃ vāraṇād asmād rakṣyāmyaśaraṇām imām /
KSS, 6, 2, 69.1 samayo hīdṛśo 'smākaṃ tadrakṣeḥ kanyakām imām /