Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 7, 45.2 tiṣṭhetprasannavadanā bhartuḥ priyahite ratā //
MPur, 9, 18.1 tapobhāgī tapoyogī dharmācāraratāḥ sadā /
MPur, 11, 45.1 ramate yatra deveśaḥ śambhuḥ somārdhaśekharaḥ /
MPur, 11, 66.1 reme ca sā tena samamatikālamilā tataḥ /
MPur, 21, 18.2 yatra tatkīṭamithunaṃ ramamāṇamavasthitam //
MPur, 23, 31.1 sāpi smarārtā saha tena reme tadrūpakāntyā hṛtamānasena /
MPur, 29, 5.1 apāpaśīlaṃ dharmajñaṃ śuśrūṣuṃ madgṛhe ratam /
MPur, 31, 13.2 sā tvāṃ yāce prasādyeha rantumehi narādhipa //
MPur, 33, 14.1 gurudāraprasakteṣu tiryagyonirateṣu ca /
MPur, 42, 9.3 tathādya loke na rame'nyadatte tasmācchibe nābhinandāmi vācam //
MPur, 47, 17.1 jajñire satyabhāmāyāṃ bhānurbhramaratekṣaṇaḥ /
MPur, 102, 15.2 nirādhārāśca ye jīvā ye tu dharmaratāstathā //
MPur, 104, 16.2 dharmānusārī tattvajño gobrāhmaṇahite rataḥ //
MPur, 122, 28.1 viharanti ramante ca dṛśyamānāśca taiḥ saha /
MPur, 131, 9.2 nārībhiḥ satataṃ remurmuditāścaiva dānavāḥ //
MPur, 131, 15.2 tripure dānavendrāṇāṃ ramatāṃ śrūyate sadā //
MPur, 135, 4.2 reme nityaṃ bhavo yatra sahāyaiḥ pārṣadairgaṇaiḥ //
MPur, 138, 57.2 abhiṣṭutaḥ satyaratais tapodhanair yathāstaśṛṅgābhigato divākaraḥ //
MPur, 140, 59.1 ramaṇairupagūḍhāśca ramantyo ramaṇaiḥ saha /
MPur, 154, 528.2 samāvṛto'pyahaṃ nityaṃ naibhirvirahito rame //
MPur, 156, 27.2 pāpo ramyākṛtiścitrabhūṣaṇāmbarabhūṣitaḥ //
MPur, 158, 27.1 dṛṣṭvā jaganmayīṃ tāṃ tu rarāma suratapriyaḥ /
MPur, 158, 32.2 dadṛśe śayane śarvaṃ rataṃ girijayā saha //
MPur, 171, 21.1 na reme'tha tato brahmā prabhurekastapaścaran /
MPur, 171, 23.1 tayā samāhitastatra reme brahmā tapaścaran /
MPur, 175, 67.1 tanmāṃ paśya samāpannaṃ tavaivārādhane ratam /