Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2239
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
kathaṃ sattvarutajño'bhūdbrahmadatto dharātale / (1.2) Par.?
taccābhavatkasya kule cakravākacatuṣṭayam // (1.3) Par.?
sūta uvāca / (2.1) Par.?
tasminneva pure jātāste ca cakrāhvayāstadā / (2.2) Par.?
vṛddhadvijasya dāyādā viprā jātismarāḥ purā // (2.3) Par.?
dhṛtimāṃstattvadarśī ca vidyācaṇḍas tapotsukaḥ / (3.1) Par.?
nāmataḥ karmataścaite sudaridrasya te sutāḥ // (3.2) Par.?
tapase buddhirabhavattadā teṣāṃ dvijanmanām / (4.1) Par.?
yāsyāmaḥ paramāṃ siddhim ity ūcus te dvijottamāḥ // (4.2) Par.?
tatastadvacanaṃ śrutvā sudaridro mahātapāḥ / (5.1) Par.?
uvāca dīnayā vācā kimetaditi putrakāḥ // (5.2) Par.?
adharma eṣa iti vaḥ pitā tān abhyavārayat / (6.1) Par.?
vṛddhaṃ pitaramutsṛjya daridraṃ vanavāsinaḥ // (6.2) Par.?
ko nu dharmo'tra bhavitā mattyāgādgatireva vā / (7.1) Par.?
ūcuste kalpitā vṛttistava tāta vadasva tat // (7.2) Par.?
vittametatpuro rājñaḥ sa te dāsyati puṣkalam / (8.1) Par.?
dhanaṃ grāmasahasrāṇi prabhāte paṭhatastava // (8.2) Par.?
ye vipramukhyāḥ kurujāṅgaleṣu dāśāstathā dāśapure mṛgāśca / (9.1) Par.?
kālañjare sapta ca cakravākā ye mānase te vayamatra siddhāḥ // (9.2) Par.?
ityuktvā pitaraṃ jagmuste vanaṃ tapase punaḥ / (10.1) Par.?
vṛddho'pi rājabhavanaṃ jagāmātmārthasiddhaye // (10.2) Par.?
anagho nāma vaibhrājaḥ pāñcālādhipatiḥ purā / (11.1) Par.?
putrārthī devadeveśaṃ hariṃ nārāyaṇaṃ prabhum // (11.2) Par.?
ārādhayāmāsa vibhuṃ tīvravrataparāyaṇaḥ / (12.1) Par.?
tataḥ kālena mahatā tuṣṭastasya janārdanaḥ // (12.2) Par.?
varaṃ vṛṇīṣva bhadraṃ te hṛdayenepsitaṃ nṛpa / (13.1) Par.?
evamuktastu devena vavre sa varamuttamam // (13.2) Par.?
putraṃ me dehi deveśa mahābalaparākramam / (14.1) Par.?
pāragaṃ sarvaśāstrāṇāṃ dhārmikaṃ yogināṃ param // (14.2) Par.?
sarvasattvarutajñaṃ me dehi yoginamātmajam / (15.1) Par.?
evamastviti viśvātmā tamāha parameśvaraḥ // (15.2) Par.?
paśyatāṃ sarvadevānāṃ tatraivāntaradhīyata / (16.1) Par.?
tataḥ sa tasya putro 'bhūdbrahmadattaḥ pratāpavān // (16.2) Par.?
sarvasattvānukampī ca sarvasattvabalādhikaḥ / (17.1) Par.?
sarvasattvarutajñaśca sarvasattveśvareśvaraḥ // (17.2) Par.?
ahasattena yogātmā sa pipīlikarāgataḥ / (18.1) Par.?
yatra tatkīṭamithunaṃ ramamāṇamavasthitam // (18.2) Par.?
tataḥ sā saṃnatirdṛṣṭvā taṃ hasantaṃ suvismitā / (19.1) Par.?
kimapyāśaṅkya manasā tamapṛcchannareśvaram // (19.2) Par.?
saṃnatiruvāca / (20.1) Par.?
akasmād atihāsaste kimartham abhavannṛpa / (20.2) Par.?
hāsyahetuṃ na jānāmi yadakāle kṛtaṃ tvayā // (20.3) Par.?
sūta uvāca / (21.1) Par.?
avadadrājaputro'pi sa pipīlikabhāṣitam / (21.2) Par.?
rāgavāgbhiḥ samutpannametaddhāsyaṃ varānane // (21.3) Par.?
na cānyatkāraṇaṃ kiṃciddhāsyahetau śucismite / (22.1) Par.?
na sāmanyat tadā devī prāhālīkamidaṃ vacaḥ // (22.2) Par.?
ahamevādya hasitā na jīviṣye tvayādhunā / (23.1) Par.?
kathaṃ pipīlikālāpaṃ martyo vetti vinā surān // (23.2) Par.?
tasmāttvayāham eveha hasitā kimataḥ param / (24.1) Par.?
tato niruttaro rājā jijñāsustatpuro hareḥ // (24.2) Par.?
āsthāya niyamaṃ tasthau saptarātramakalmaṣaḥ / (25.1) Par.?
svapne prāha hṛṣīkeśaḥ prabhāte paryaṭanpuram // (25.2) Par.?
vṛddhadvijo yastadvākyātsarvaṃ jñāsyasyaśeṣataḥ / (26.1) Par.?
ityuktvāntardadhe viṣṇuḥ prabhāte'tha nṛpaḥ purāt // (26.2) Par.?
nirgacchanmantrisahitaḥ sabhāryo vṛddhamagrataḥ / (27.1) Par.?
gadantaṃ vipram āyāntaṃ taṃ vṛddhaṃ saṃdadarśa ha // (27.2) Par.?
brāhmaṇa uvāca / (28.1) Par.?
ye vipramukhyāḥ kurujāṅgaleṣu dāśāstathā dāśapure mṛgāśca / (28.2) Par.?
kālañjare sapta ca cakravākā ye mānase te vayamatra siddhāḥ // (28.3) Par.?
sūta uvāca / (29.1) Par.?
ityākarṇya vacastābhyāṃ sa papāta śucā tataḥ / (29.2) Par.?
jātismaratvamagamattau ca mantrivarāv ubhau // (29.3) Par.?
kāmaśāstrapraṇetā ca bābhravyastu subālakaḥ / (30.1) Par.?
pāñcāla iti lokeṣu viśrutaḥ sarvaśāstravit // (30.2) Par.?
kaṇḍarīko'pi dharmātmā vedaśāstrapravartakaḥ / (31.1) Par.?
bhūtvā jātismarau śokātpatitāv agratastadā // (31.2) Par.?
hā vayaṃ yogavibhraṣṭāḥ kāmataḥ karmabandhanāḥ / (32.1) Par.?
evaṃ vilapya bahuśastrayaste yogapāragāḥ // (32.2) Par.?
vismayācchrāddhamāhātmyamabhinandya punaḥ punaḥ / (33.1) Par.?
tatastasmai dhanaṃ dattvā prabhūtagrāmasaṃyutam // (33.2) Par.?
visṛjya brāhmaṇaṃ taṃ ca vṛddhaṃ dhanamudānvitam / (34.1) Par.?
ātmīyaṃ nṛpatiḥ putraṃ nṛpalakṣaṇasaṃyutam // (34.2) Par.?
viṣvaksenābhidhānaṃ tu rājā rājye'bhyaṣecayat / (35.1) Par.?
mānase militāḥ sarve tataste yogināṃ varāḥ // (35.2) Par.?
brahmadattādayastasminpitṛsaktā vimatsarāḥ / (36.1) Par.?
saṃnatiścābhavadbhraṣṭā mayaitatkila kāritam // (36.2) Par.?
rājyatyāgaphalaṃ sarvaṃ yadetad abhilaṣyate / (37.1) Par.?
tatheti prāha rājā tu punastāmabhinandayan // (37.2) Par.?
tvatprasādādidaṃ sarvaṃ mayaitatprāpyate phalam / (38.1) Par.?
tataste yogamāsthāya sarva eva vanaukasaḥ // (38.2) Par.?
brahmarandhreṇa paramaṃ padamāpustapobalāt / (39.1) Par.?
evamāyurdhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca // (39.2) Par.?
prayacchanti sutānrājyaṃ nṛṇāṃ prītāḥ pitāmahāḥ / (40.1) Par.?
ya idaṃ pitṛmāhātmyaṃ brahmadattasya ca dvijāḥ // (40.2) Par.?
dvijebhyaḥ śrāvayedyo vā śṛṇotyatha paṭhettu vā / (41.1) Par.?
kalpakoṭiśataṃ sāgraṃ brahmaloke mahīyate // (41.2) Par.?
Duration=0.26242184638977 secs.