Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 2, 4, 1.1 dīrghāyutvāya bṛhate raṇāyāriṣyanto dakṣamāṇāḥ sadaiva /
AVŚ, 2, 6, 2.2 mā te riṣann upasattāro agne brahmāṇas te yaśasaḥ santu mānye //
AVŚ, 2, 15, 1.1 yathā dyauś ca pṛthivī ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 2.1 yathāhaś ca rātrī ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 3.1 yathā sūryaś ca candraś ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 4.1 yathā brahma ca kṣatraṃ ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 5.1 yathā satyaṃ cānṛtaṃ ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 6.1 yathā bhūtaṃ ca bhavyaṃ ca na bibhīto na riṣyataḥ /
AVŚ, 3, 12, 6.2 mā te riṣann upasattāro gṛhāṇāṃ śāle śataṃ jīvema śaradaḥ sarvavīrāḥ //
AVŚ, 3, 15, 8.2 rāyas poṣeṇa sam iṣā madanto mā te agne prativeśā riṣāma //
AVŚ, 4, 12, 2.1 yat te riṣṭaṃ yat te dyuttam asti peṣṭraṃ ta ātmani /
AVŚ, 5, 3, 8.2 sa naḥ prajāyai haryaśva mṛḍendra mā no rīriṣo mā parā dāḥ //
AVŚ, 6, 51, 3.2 acittyā cet tava dharma yuyopima mā nas tasmād enaso deva rīriṣaḥ //
AVŚ, 6, 109, 2.2 yaṃ jīvam aśnavāmahai na sa riṣyāti pūruṣaḥ //
AVŚ, 7, 9, 3.1 pūṣan tava vrate vayaṃ na riṣyema kadācana /
AVŚ, 8, 2, 13.2 yathā na riṣyā amṛtaḥ sajūr asas tat te kṛṇomi tad u te sam ṛdhyatām //
AVŚ, 11, 1, 25.2 somena pūto jaṭhare sīda brahmaṇām ārṣeyās te mā riṣan prāśitāraḥ //
AVŚ, 11, 1, 32.2 purīṣiṇaḥ prathamānāḥ purastād ārṣeyās te mā riṣan prāśitāraḥ //
AVŚ, 11, 2, 29.2 mā no hiṃsīḥ pitaraṃ mātaraṃ ca svāṃ tanvaṃ rudra mā rīriṣo naḥ //
AVŚ, 13, 2, 37.2 sa naḥ sūrya pratira dīrgham āyur mā riṣāma sumatau te syāma //
AVŚ, 14, 1, 30.2 prāyaścittiṃ yo adhyeti yena jāyā na riṣyati //
AVŚ, 14, 2, 8.2 yasmin vīro na riṣyaty anyeṣāṃ vindate vasu //
AVŚ, 14, 2, 50.2 tasyāgre tvaṃ vanaspate nīviṃ kṛṇuṣva mā vayaṃ riṣāma //
AVŚ, 18, 3, 52.1 ut te stabhnāmi pṛthivīṃ tvat parīmaṃ logaṃ nidadhan mo aham riṣam /
AVŚ, 19, 55, 1.2 rāyaspoṣeṇa sam iṣā madanto mā te agne prativeśā riṣāma //
AVŚ, 19, 55, 2.2 rāyaspoṣeṇa sam iṣā madanto mā te agne prativeśā riṣāma //