Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 2, 13.2 niśāmya rudatīṃ krauñcīm idaṃ vacanam abravīt //
Rām, Bā, 45, 18.2 ruroda susvaraṃ rāma tato ditir abudhyata //
Rām, Bā, 45, 19.1 mā rudo mā rudaś ceti garbhaṃ śakro 'bhyabhāṣata /
Rām, Bā, 45, 19.1 mā rudo mā rudaś ceti garbhaṃ śakro 'bhyabhāṣata /
Rām, Bā, 45, 19.2 bibheda ca mahātejā rudantam api vāsavaḥ //
Rām, Bā, 53, 2.2 duḥkhitā cintayāmāsa rudantī śokakarśitā //
Rām, Bā, 53, 7.1 śabalā sā rudantī ca krośantī cedam abravīt /
Rām, Ay, 17, 29.2 yad antako 'dyaiva na māṃ jihīrṣati prasahya siṃho rudatīṃ mṛgīm iva //
Rām, Ay, 18, 16.2 uvāca rāmaṃ kausalyā rudantī śokalālasā //
Rām, Ay, 21, 17.1 tāṃ tathā rudatīṃ rāmo rudan vacanam abravīt /
Rām, Ay, 21, 17.1 tāṃ tathā rudatīṃ rāmo rudan vacanam abravīt /
Rām, Ay, 31, 17.2 paryaṅke sītayā sārdhaṃ rudantaḥ samaveśayan //
Rām, Ay, 35, 4.1 taṃ vandamānaṃ rudatī mātā saumitrim abravīt /
Rām, Ay, 35, 25.1 śuśruve cāgrataḥ strīṇāṃ rudantīnāṃ mahāsvanaḥ /
Rām, Ay, 35, 32.1 tathā rudantīṃ kausalyāṃ rathaṃ tam anudhāvatīm /
Rām, Ay, 36, 7.2 ruruduś caiva duḥkhārtāḥ sasvaraṃ ca vicukruśuḥ //
Rām, Ay, 39, 2.2 kiṃ te vilapitenaivaṃ kṛpaṇaṃ ruditena vā //
Rām, Ay, 41, 3.1 paśya śūnyāny araṇyāni rudantīva samantataḥ /
Rām, Ay, 42, 5.1 gṛhe gṛhe rudantyaś ca bhartāraṃ gṛham āgatam /
Rām, Ay, 42, 26.2 vilapya dīnā rurudur vicetasaḥ sutair hi tāsām adhiko hi so 'bhavat //
Rām, Ay, 46, 13.2 dṛṣṭvā dūragataṃ rāmaṃ duḥkhārto rurude ciram //
Rām, Ay, 51, 29.2 patiṃ cāvekṣya tāḥ sarvāḥ sasvaraṃ ruruduḥ striyaḥ //
Rām, Ay, 51, 30.2 striyaś ca sarvā ruruduḥ samantataḥ puraṃ tadāsīt punar eva saṃkulam //
Rām, Ay, 52, 24.2 tena duḥkhena rudatī naiva māṃ kiṃcid abravīt //
Rām, Ay, 52, 26.2 tathaiva sītā rudatī tapasvinī nirīkṣate rājarathaṃ tathaiva mām //
Rām, Ay, 55, 1.2 kausalyā rudatī svārtā bhartāram idam abravīt //
Rām, Ay, 56, 8.1 sa mūrdhni baddhvā rudatī rājñaḥ padmam ivāñjalim /
Rām, Ay, 59, 14.2 bhṛśaṃ rudantyaḥ karuṇaṃ suduḥkhitāḥ pragṛhya bāhū vyalapann anāthavat //
Rām, Ay, 60, 15.2 rudantyaḥ śokasaṃtaptāḥ kṛpaṇaṃ paryadevayan //
Rām, Ay, 66, 20.1 sa ruditvā ciraṃ kālaṃ bhūmau viparivṛtya ca /
Rām, Ay, 68, 2.2 parityaktā ca dharmeṇa mā mṛtaṃ rudatī bhava //
Rām, Ay, 68, 16.2 ruroda putraśokena bāṣpaparyākulekṣaṇā //
Rām, Ay, 70, 22.1 tato rudantyo vivaśā vilapya ca punaḥ punaḥ /
Rām, Ay, 71, 9.1 sa tu dṛṣṭvā rudan dīnaḥ papāta dharaṇītale /
Rām, Ay, 75, 7.2 kṛpaṇaṃ ruruduḥ sarvāḥ sasvaraṃ yoṣitas tadā //
Rām, Ay, 81, 4.2 pariṣvajya rurodoccair visaṃjñaḥ śokakarśitaḥ //
Rām, Ay, 81, 6.1 tāś ca taṃ patitaṃ bhūmau rudantyaḥ paryavārayan /
Rām, Ay, 81, 7.2 paripapraccha bharataṃ rudantī śokalālasā //
Rām, Ay, 81, 11.1 sa muhūrtaṃ samāśvasya rudann eva mahāyaśāḥ /
Rām, Ay, 93, 36.2 pādāv aprāpya rāmasya papāta bharato rudan //
Rām, Ay, 93, 39.1 śatrughnaś cāpi rāmasya vavande caraṇau rudan /
Rām, Ay, 95, 11.2 rudantaḥ saha vaidehyā siṣicuḥ salilena vai //
Rām, Ay, 95, 20.1 sāntvayitvā tu tāṃ rāmo rudantīṃ janakātmajām /
Rām, Ay, 95, 27.2 diśaṃ yāmyām abhimukho rudan vacanam abravīt //
Rām, Ay, 95, 30.2 nyasya rāmaḥ suduḥkhārto rudan vacanam abravīt //
Rām, Ay, 95, 34.1 teṣāṃ tu rudatāṃ śabdāt pratiśrutkābhavad girau /
Rām, Ay, 95, 47.1 tataḥ sa teṣāṃ rudatāṃ mahātmanāṃ bhuvaṃ ca khaṃ cānuvinādayan svanaḥ /
Rām, Ay, 104, 25.2 sa tv eva mātṝn abhivādya sarvā rudan kuṭīṃ svāṃ praviveśa rāmaḥ //
Rām, Ār, 20, 2.2 tvatpriyārthaṃ vinirdiṣṭāḥ kimarthaṃ rudyate punaḥ //
Rām, Ār, 43, 32.1 lakṣmaṇenaivam uktā tu rudatī janakātmajā /
Rām, Ār, 43, 35.2 pāṇibhyāṃ rudatī duḥkhād udaraṃ prajaghāna ha //
Rām, Ār, 43, 36.1 tām ārtarūpāṃ vimanā rudantīṃ saumitrir ālokya viśālanetrām /
Rām, Ār, 49, 40.2 punaḥ pariṣvajya śaśiprabhānanā ruroda sītā janakātmajā tadā //
Rām, Ār, 50, 12.1 sa tu tāṃ rāma rāmeti rudantīṃ lakṣmaṇeti ca /
Rām, Ār, 50, 19.1 ruditaṃ vyapamṛṣṭāsraṃ candravat priyadarśanam /
Rām, Ār, 50, 38.2 vitrastakā dīnamukhā rurudur mṛgapotakāḥ //
Rām, Ār, 51, 2.2 rudatī karuṇaṃ sītā hriyamāṇedam abravīt //
Rām, Ār, 52, 5.2 jagāma rudatīṃ gṛhya maithilīṃ rākṣaseśvaraḥ //
Rām, Ār, 57, 8.2 gaccha gaccheti mām āha rudantī bhayavihvalā //
Rām, Ār, 58, 6.1 rudantam iva vṛkṣaiś ca mlānapuṣpamṛgadvijam /
Rām, Ār, 63, 19.2 gṛdhrarājaṃ pariṣvajya ruroda sahalakṣmaṇaḥ //
Rām, Ki, 6, 3.1 tvayā viyuktā rudatī lakṣmaṇena ca dhīmatā /
Rām, Ki, 6, 15.2 hā priyeti rudan dhairyam utsṛjya nyapatat kṣitau //
Rām, Ki, 16, 9.2 cakāra rudatī mandaṃ dakṣiṇā sā pradakṣiṇam //
Rām, Ki, 19, 20.1 evam uktvā pradudrāva rudatī śokakarśitā /
Rām, Ki, 19, 27.2 ruroda sā patiṃ dṛṣṭvā saṃditaṃ mṛtyudāmabhiḥ //
Rām, Ki, 20, 25.1 tathā tu tārā karuṇaṃ rudantī bhartuḥ samīpe saha vānarībhiḥ /
Rām, Ki, 24, 29.1 tāsāṃ ruditaśabdena vānarīṇāṃ vanāntare /
Rām, Ki, 24, 40.1 sugrīveṇa tataḥ sārdham aṅgadaḥ pitaraṃ rudan /
Rām, Ki, 54, 16.2 saṃviveśāṅgado bhūmau rudan darbheṣu durmanāḥ //
Rām, Ki, 54, 17.1 tasya saṃviśatas tatra rudanto vānararṣabhāḥ /
Rām, Ki, 61, 1.1 evam uktvā muniśreṣṭham arudaṃ duḥkhito bhṛśam /
Rām, Su, 17, 3.2 upaviṣṭā viśālākṣī rudantī varavarṇinī //
Rām, Su, 17, 7.1 śuṣyantīṃ rudatīm ekāṃ dhyānaśokaparāyaṇām /
Rām, Su, 17, 21.1 samīkṣamāṇāṃ rudatīm aninditāṃ supakṣmatāmrāyataśuklalocanām /
Rām, Su, 19, 2.1 duḥkhārtā rudatī sītā vepamānā tapasvinī /
Rām, Su, 22, 42.2 rākṣasībhiḥ sughorābhir dhairyam utsṛjya roditi //
Rām, Su, 23, 1.2 rākṣasīnām asaumyānāṃ ruroda janakātmajā //
Rām, Su, 24, 23.2 yathāham evaṃ rudatī tathā bhūyo na saṃśayaḥ /
Rām, Su, 24, 29.1 nūnaṃ rākṣasakanyānāṃ rudantīnāṃ gṛhe gṛhe /
Rām, Su, 31, 19.2 jyeṣṭhaṃ yaśasvinaṃ putraṃ rudan rājyam ayācata //
Rām, Su, 33, 39.1 paśyatastasyā rudatastāmyataśca punaḥ punaḥ /
Rām, Su, 37, 51.1 mā rudo devi śokena mā bhūt te manaso 'priyam /
Rām, Su, 59, 17.1 rudantam anyaḥ prarudann upaiti nudantam anyaḥ praṇudann upaiti /
Rām, Yu, 22, 26.2 niḥśvasantau rudantau ca rudhireṇa samukṣitau //
Rām, Yu, 26, 23.1 rudatāṃ vāhanānāṃ ca prapatantyasrabindavaḥ /
Rām, Yu, 40, 14.2 śokasaṃpīḍitamanā ruroda vilalāpa ca //
Rām, Yu, 56, 3.2 triśirāścātikāyaśca ruruduḥ śokapīḍitāḥ //
Rām, Yu, 68, 28.1 tam evam uktvā rudatīṃ sītāṃ māyāmayīṃ tataḥ /
Rām, Yu, 70, 8.2 jaghāna rudatīṃ sītām indrajid rāvaṇātmajaḥ //
Rām, Yu, 80, 47.2 dharmakāryāṇi rūpaṃ ca rudatī saṃsmariṣyati //
Rām, Yu, 98, 8.1 bahumānāt pariṣvajya kācid enaṃ ruroda ha /
Rām, Yu, 98, 10.1 kācid aṅke śiraḥ kṛtvā ruroda mukham īkṣatī /
Rām, Yu, 98, 17.1 evaṃ vadantyo bahudhā rurudustasya tāḥ striyaḥ /
Rām, Yu, 102, 34.2 rurodāsādya bhartāram āryaputreti bhāṣiṇī //
Rām, Yu, 104, 17.1 evaṃ bruvāṇā rudatī bāṣpagadgadabhāṣiṇī /
Rām, Utt, 4, 26.2 pāṇim āsye samādhāya ruroda ghanarāḍ iva //
Rām, Utt, 4, 27.2 apaśyad umayā sārdhaṃ rudantaṃ rākṣasātmajam //
Rām, Utt, 12, 27.2 rudatā sumahānmukto nādo jaladharopamaḥ //
Rām, Utt, 20, 8.2 rudyate cāparair ārtair dhārāśrunayanānanaiḥ //
Rām, Utt, 35, 22.2 ruroda śiśur atyarthaṃ śiśuḥ śarabharāḍ iva //
Rām, Utt, 45, 22.2 uvāca vākyaṃ dharmajña kim idaṃ rudyate tvayā //
Rām, Utt, 46, 7.1 rudantaṃ prāñjaliṃ dṛṣṭvā kāṅkṣantaṃ mṛtyum ātmanaḥ /
Rām, Utt, 47, 14.1 pradakṣiṇaṃ ca kṛtvā sa rudann eva mahāsvanam /
Rām, Utt, 47, 18.2 ruroda sā barhiṇanādite vane mahāsvanaṃ duḥkhaparāyaṇā satī //
Rām, Utt, 48, 1.1 sītāṃ tu rudatīṃ dṛṣṭvā ye tatra munidārakāḥ /
Rām, Utt, 64, 3.1 rudan bahuvidhā vācaḥ snehākṣarasamanvitāḥ /
Rām, Utt, 71, 17.1 arajāpi rudantī sā āśramasyāvidūrataḥ /