Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 3, 36.1 varṇayanti sma kavayo vedaguhyāni hṛtpateḥ /
BhāgPur, 1, 9, 28.2 nānākhyānetihāseṣu varṇayāmāsa tattvavit //
BhāgPur, 2, 7, 52.2 sarvātmanyakhilādhāre iti saṃkalpya varṇaya //
BhāgPur, 2, 7, 53.1 māyāṃ varṇayato 'muṣya īśvarasyānumodataḥ /
BhāgPur, 2, 10, 2.2 varṇayanti mahātmānaḥ śrutenārthena cāñjasā //
BhāgPur, 3, 1, 3.3 kadā vā sahasaṃvāda etad varṇaya naḥ prabho //
BhāgPur, 3, 5, 9.2 nārāyaṇo viśvasṛg ātmayonir etac ca no varṇaya vipravarya //
BhāgPur, 3, 5, 22.2 viśvasthityudbhavāntārthā varṇayāmy anupūrvaśaḥ //
BhāgPur, 3, 7, 27.1 teṣāṃ saṃsthāṃ pramāṇaṃ ca bhūrlokasya ca varṇaya /
BhāgPur, 3, 10, 10.3 kālākhyaṃ lakṣaṇaṃ brahman yathā varṇaya naḥ prabho //
BhāgPur, 3, 12, 1.2 iti te varṇitaḥ kṣattaḥ kālākhyaḥ paramātmanaḥ /
BhāgPur, 3, 14, 7.1 athātrāpītihāso 'yaṃ śruto me varṇitaḥ purā /
BhāgPur, 3, 22, 39.2 varṇitaṃ varṇanīyasya tadapatyodayaṃ śṛṇu //
BhāgPur, 3, 22, 39.2 varṇitaṃ varṇanīyasya tadapatyodayaṃ śṛṇu //
BhāgPur, 4, 7, 2.2 nāghaṃ prajeśa bālānāṃ varṇaye nānucintaye /
BhāgPur, 4, 13, 5.1 yāstā devarṣiṇā tatra varṇitā bhagavatkathāḥ /
BhāgPur, 4, 25, 46.2 paścime dve amūṣāṃ te nāmāni nṛpa varṇaye //
BhāgPur, 11, 3, 16.2 trivarṇā varṇitāsmābhiḥ kiṃ bhūyaḥ śrotum icchasi //
BhāgPur, 11, 4, 23.2 bhūrīṇi bhūriyaśaso varṇitāni mahābhuja //
BhāgPur, 11, 17, 7.2 yathā yasya vidhīyeta tathā varṇaya me prabho //
BhāgPur, 11, 19, 45.2 kiṃ varṇitena bahunā lakṣaṇaṃ guṇadoṣayoḥ /