Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 2, 33.2 tac cāpy aviditaṃ sarvaṃ viditaṃ te bhaviṣyati //
Rām, Bā, 6, 10.2 nāmṛṣṭo nānuliptāṅgo nāsugandhaś ca vidyate //
Rām, Bā, 6, 14.2 nāsūyako na cāśakto nāvidvān vidyate tadā //
Rām, Bā, 14, 14.2 tasmāt sa mānuṣād vadhyo mṛtyur nānyo 'sya vidyate //
Rām, Bā, 15, 14.2 prājāpatyaṃ naraṃ viddhi mām ihābhyāgataṃ nṛpa //
Rām, Bā, 18, 13.2 ahaṃ te pratijānāmi hatau tau viddhi rākṣasau //
Rām, Bā, 18, 14.1 ahaṃ vedmi mahātmānaṃ rāmaṃ satyaparākramam /
Rām, Bā, 19, 7.1 bālo hy akṛtavidyaś ca na ca vetti balābalam /
Rām, Bā, 20, 11.1 eṣo 'strān vividhān vetti trailokye sacarācare /
Rām, Bā, 20, 11.2 nainam anyaḥ pumān vetti na ca vetsyanti kecana //
Rām, Bā, 20, 18.1 tāni cāstrāṇi vetty eṣa yathāvat kuśikātmajaḥ /
Rām, Bā, 22, 15.2 śiṣyā dharmaparā vīra teṣāṃ pāpaṃ na vidyate //
Rām, Bā, 24, 16.2 adharmyāṃ jahi kākutstha dharmo hy asyā na vidyate //
Rām, Bā, 39, 26.2 durmedhas tvaṃ hi samprāptān viddhi naḥ sagarātmajān //
Rām, Bā, 41, 7.1 tasya cintayato nityaṃ dharmeṇa viditātmanaḥ /
Rām, Bā, 47, 17.1 tasyāntaraṃ viditvā tu sahasrākṣaḥ śacīpatiḥ /
Rām, Bā, 50, 14.2 viśvāmitro mahātejā vetsy enaṃ paramāṃ gatim //
Rām, Bā, 51, 16.1 phalamūlena bhagavan vidyate yat tavāśrame /
Rām, Bā, 56, 5.2 anena tapasā tvāṃ hi rājarṣir iti vidmahe //
Rām, Bā, 56, 8.1 tapaś ca sumahat taptaṃ rājarṣir iti māṃ viduḥ /
Rām, Bā, 60, 17.1 mamāpi dayitaṃ viddhi kaniṣṭhaṃ śunakaṃ nṛpa //
Rām, Bā, 67, 7.1 pūrvaṃ pratijñā viditā vīryaśulkā mamātmajā /
Rām, Bā, 69, 14.1 viditaṃ te mahārāja ikṣvākukuladaivatam /
Rām, Bā, 69, 19.1 tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam /
Rām, Ay, 2, 30.1 balam ārogyam āyuś ca rāmasya viditātmanaḥ /
Rām, Ay, 16, 46.2 viddhi mām ṛṣibhis tulyaṃ kevalaṃ dharmam āsthitam //
Rām, Ay, 17, 21.2 aprajāsmīti saṃtāpo na hy anyaḥ putra vidyate //
Rām, Ay, 17, 29.1 mamaiva nūnaṃ maraṇaṃ na vidyate na cāvakāśo 'sti yamakṣaye mama /
Rām, Ay, 20, 8.1 pāpayos tu kathaṃ nāma tayoḥ śaṅkā na vidyate /
Rām, Ay, 26, 2.2 guṇān ity eva tān viddhi tava snehapuraskṛtān //
Rām, Ay, 27, 6.2 sāvitrīm iva māṃ viddhi tvam ātmavaśavartinīm //
Rām, Ay, 35, 8.1 rāmaṃ daśarathaṃ viddhi māṃ viddhi janakātmajām /
Rām, Ay, 35, 8.1 rāmaṃ daśarathaṃ viddhi māṃ viddhi janakātmajām /
Rām, Ay, 35, 8.2 ayodhyām aṭavīṃ viddhi gaccha tāta yathāsukham //
Rām, Ay, 41, 25.2 yathā na vidyuḥ paurā māṃ tathā kuru samāhitaḥ //
Rām, Ay, 44, 20.2 viddhi praṇihitaṃ dharme tāpasaṃ vanagocaram //
Rām, Ay, 52, 12.1 sūta madvacanāt tasya tātasya viditātmanaḥ /
Rām, Ay, 55, 18.2 tṛtīyā jñātayo rājaṃś caturthī neha vidyate //
Rām, Ay, 67, 10.1 lubdhāyā vidito manye na te 'haṃ rāghavaṃ prati /
Rām, Ay, 68, 19.1 bhayaṃ kaccin na cāsmāsu kutaścid vidyate mahat /
Rām, Ay, 86, 25.2 mamaitāṃ mātaraṃ viddhi nṛśaṃsāṃ pāpaniścayām /
Rām, Ay, 94, 15.2 vidus te sarvakāryāṇi na kartavyāni pārthivāḥ //
Rām, Ay, 94, 30.2 tribhis tribhir avijñātair vetsi tīrthāni cārakaiḥ //
Rām, Ay, 95, 23.1 tato nityānugas teṣāṃ viditātmā mahāmatiḥ /
Rām, Ay, 99, 19.1 śatrughnaḥ kuśalamatis tu te sahāyaḥ saumitrir mama viditaḥ pradhānamitram /
Rām, Ay, 102, 6.2 tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam //
Rām, Ay, 110, 2.2 viditaṃ tu mamāpy etad yathā nāryāḥ patir guruḥ //
Rām, Ay, 110, 50.2 mama pitrā ahaṃ dattā rāmāya viditātmane //
Rām, Ār, 3, 3.1 kṣatriyau vṛttasampannau viddhi nau vanagocarau /
Rām, Ār, 3, 3.2 tvāṃ tu veditum icchāvaḥ kas tvaṃ carasi daṇḍakān //
Rām, Ār, 3, 17.1 kausalyā suprajās tāta rāmas tvaṃ vidito mayā /
Rām, Ār, 8, 28.2 sarvaṃ hi viditaṃ tubhyaṃ trailokyam api tattvataḥ //
Rām, Ār, 12, 15.1 vidito hy eṣa vṛttānto mama sarvas tavānagha /
Rām, Ār, 13, 3.2 uvāca vatsa māṃ viddhi vayasyaṃ pitur ātmanaḥ //
Rām, Ār, 13, 33.2 jaṭāyur iti māṃ viddhi śyenīputram ariṃdama //
Rām, Ār, 16, 16.1 tvāṃ tu veditum icchāmi kathyatāṃ kāsi kasya vā /
Rām, Ār, 19, 5.1 vākyam etat tataḥ śrutvā rāmasya viditātmanaḥ /
Rām, Ār, 32, 11.2 strīvadhaṃ śaṅkamānena rāmeṇa viditātmanā //
Rām, Ār, 39, 18.2 ātmānaṃ ca hataṃ viddhi hṛtvā sītāṃ sabāndhavam //
Rām, Ār, 47, 35.1 viditvā māṃ mahābāhur amutrāpi mahābalaḥ /
Rām, Ār, 58, 21.2 tāṃ manye viditāṃ tubhyam ākhyāhi varavāraṇa //
Rām, Ār, 60, 4.2 na hi taṃ vedmi vai rāma yatra sā tanumadhyamā //
Rām, Ār, 64, 3.1 ayam asya śarīre 'smin prāṇo lakṣmaṇa vidyate /
Rām, Ār, 66, 10.2 asyaivāvarajaṃ viddhi bhrātaraṃ māṃ ca lakṣmaṇam //
Rām, Ār, 67, 7.1 śriyā virājitaṃ putraṃ danos tvaṃ viddhi lakṣmaṇa /
Rām, Ār, 67, 20.2 nivāsaṃ vā prabhāvaṃ vā vayaṃ tasya na vidmahe //
Rām, Ki, 7, 12.1 ye śokam anuvartante na teṣāṃ vidyate sukham /
Rām, Ki, 10, 9.1 viditaṃ vo yathā rātrau māyāvī sa mahāsuraḥ /
Rām, Ki, 10, 12.1 taṃ praviṣṭaṃ viditvā tu sughoraṃ sumahad bilam /
Rām, Ki, 11, 30.2 dundubhe vidito me 'si rakṣa prāṇān mahābala //
Rām, Ki, 14, 12.2 tato vetsi balenādya vālinaṃ nihataṃ mayā //
Rām, Ki, 18, 15.2 hṛdisthaḥ sarvabhūtānām ātmā veda śubhāśubham //
Rām, Ki, 18, 35.2 vidhyanti vimukhāṃś cāpi na ca doṣo 'tra vidyate //
Rām, Ki, 22, 5.2 mām apy adyaiva gacchantaṃ viddhi vaivasvatakṣayam //
Rām, Ki, 26, 9.2 śocato hy avasīdanti sarvārthā viditaṃ hi te //
Rām, Ki, 36, 25.2 nārikelāśanāś caiva teṣāṃ saṃkhyā na vidyate //
Rām, Ki, 39, 8.1 kāmam eṣām idaṃ kāryaṃ viditaṃ mama tattvataḥ /
Rām, Ki, 40, 44.2 gatiṃ viditvā vaidehyāḥ saṃnivartitum arhatha //
Rām, Ki, 43, 3.2 viditāḥ sarvalokās te sasāgaradharādharāḥ //
Rām, Ki, 43, 7.2 viditvā hanumantaṃ ca cintayāmāsa rāghavaḥ //
Rām, Ki, 61, 3.2 dṛṣṭaṃ me tapasā caiva śrutvā ca viditaṃ mama //
Rām, Su, 2, 36.1 na vinaśyet kathaṃ kāryaṃ rāmasya viditātmanaḥ /
Rām, Su, 2, 40.1 mayi dṛṣṭe tu rakṣobhī rāmasya viditātmanaḥ /
Rām, Su, 14, 10.2 dūṣaṇaśca mahātejā rāmeṇa viditātmanā //
Rām, Su, 14, 18.1 dharmajñasya kṛtajñasya rāmasya viditātmanaḥ /
Rām, Su, 17, 6.1 samīpaṃ rājasiṃhasya rāmasya viditātmanaḥ /
Rām, Su, 19, 16.2 vratasnātasya viprasya vidyeva viditātmanaḥ //
Rām, Su, 23, 17.1 sarvathā tena hīnāyā rāmeṇa viditātmanā /
Rām, Su, 24, 49.1 sāhaṃ tyaktā priyeṇeha rāmeṇa viditātmanā /
Rām, Su, 26, 11.2 hā jīvalokasya hitaḥ priyaśca vadhyāṃ na māṃ vetsi hi rākṣasānām //
Rām, Su, 28, 42.1 ikṣvākūṇāṃ variṣṭhasya rāmasya viditātmanaḥ /
Rām, Su, 33, 36.2 saṃhṛṣṭā darśayāmāsur gatiṃ tu na vidustava //
Rām, Su, 33, 49.2 hanūmantaṃ ca māṃ viddhi tayor dūtam ihāgatam //
Rām, Su, 34, 9.2 yadyasi preṣitastena rāmeṇa viditātmanā //
Rām, Su, 36, 46.2 hriyamāṇāṃ tadā vīro na tu māṃ veda lakṣmaṇaḥ //
Rām, Su, 39, 6.2 yo hyarthaṃ bahudhā veda sa samartho 'rthasādhane //
Rām, Su, 40, 10.2 vedmi rākṣasam evainaṃ kāmarūpiṇam āgatam //
Rām, Su, 43, 5.1 jananyastāstatasteṣāṃ viditvā kiṃkarān hatān /
Rām, Su, 46, 5.2 na so 'sti kaścit triṣu saṃgraheṣu vai na veda yaste 'strabalaṃ balaṃ ca te //
Rām, Su, 46, 31.1 hanūmato veda na rākṣaso 'ntaraṃ na mārutistasya mahātmano 'ntaram /
Rām, Su, 49, 33.2 kālarātrīti tāṃ viddhi sarvalaṅkāvināśinīm //
Rām, Su, 50, 3.2 viditvā cintayāmāsa kāryaṃ kāryavidhau sthitaḥ //
Rām, Su, 53, 28.1 tataḥ kapiḥ prāptamanorathārthas tām akṣatāṃ rājasutāṃ viditvā /
Rām, Su, 56, 13.1 pitṛvyaṃ cāpi māṃ viddhi sakhāyaṃ mātariśvanaḥ /
Rām, Su, 56, 80.1 tasya māṃ viddhi bhṛtyaṃ tvaṃ hanūmantam ihāgatam /
Rām, Su, 56, 83.1 etacchrutvā viditvā ca sītā janakanandinī /
Rām, Su, 56, 114.1 rāmadūtaṃ ca māṃ viddhi sugrīvasacivaṃ kapim /
Rām, Su, 56, 122.1 vānarāṇāṃ prabhavo hi na kena viditaḥ purā /
Rām, Su, 56, 126.2 dūtena veditavyaṃ ca yathārthaṃ hitavādinā //
Rām, Su, 60, 25.1 madāndhaśca na vedainam āryako 'yaṃ mameti saḥ /
Rām, Su, 63, 26.1 tau jātāśvāsau rājaputrau viditvā taccābhijñānaṃ rāghavāya pradāya /
Rām, Yu, 10, 8.2 kṛtsnād bhayājjñātibhayaṃ sukaṣṭaṃ viditaṃ ca naḥ //
Rām, Yu, 11, 52.1 aśakyaḥ sahasā rājan bhāvo vettuṃ parasya vai /
Rām, Yu, 12, 6.1 mama cāpyantarātmāyaṃ śuddhaṃ vetti vibhīṣaṇam /
Rām, Yu, 17, 40.2 yūthapā yūthapaśreṣṭhā yeṣāṃ saṃkhyā na vidyate //
Rām, Yu, 18, 19.1 yasmānna paramaṃ rūpaṃ catuṣpādeṣu vidyate /
Rām, Yu, 19, 17.1 satyam āgamayogena mamaiṣa vidito hariḥ /
Rām, Yu, 20, 19.1 cāreṇa viditaḥ śatruḥ paṇḍitair vasudhādhipaiḥ /
Rām, Yu, 23, 37.2 sabhāṃ praviśya vidadhe viditvā rāmavikramam //
Rām, Yu, 24, 6.2 tacca me viditaṃ sarvam abhiniṣkramya maithili //
Rām, Yu, 24, 7.1 na śakyaṃ sauptikaṃ kartuṃ rāmasya viditātmanaḥ /
Rām, Yu, 26, 4.3 bhavataścāpyahaṃ vedmi yuddhe satyaparākramān //
Rām, Yu, 38, 4.1 vīrapārthivapatnī tvaṃ ye dhanyeti ca māṃ viduḥ /
Rām, Yu, 38, 13.2 mandasmitetyeva ca māṃ kanyālakṣaṇikā viduḥ //
Rām, Yu, 51, 5.2 pūrvaṃ cottarakāryāṇi na sa veda nayānayau //
Rām, Yu, 52, 2.2 avalipto na śaknoṣi kṛtyaṃ sarvatra veditum //
Rām, Yu, 56, 19.2 nyapatad atha daśānano bhṛśārtas tam anujam indraripuṃ hataṃ viditvā //
Rām, Yu, 59, 29.2 tanayaṃ dhānyamālinyā atikāyam imaṃ viduḥ //
Rām, Yu, 67, 34.1 nāsya veda gatiṃ kaścin na ca rūpaṃ dhanuḥ śarān /
Rām, Yu, 67, 34.2 na cānyad viditaṃ kiṃcit sūryasyevābhrasaṃplave //
Rām, Yu, 72, 14.2 hate tasmin hataṃ viddhi rāvaṇaṃ sasuhṛjjanam //
Rām, Yu, 74, 14.1 naitacchithilayā buddhyā tvaṃ vetsi mahad antaram /
Rām, Yu, 92, 25.1 prādurbabhūvur astrāṇi sarvāṇi viditātmanaḥ /
Rām, Yu, 93, 8.1 na hīdaṃ vidyate karma suhṛdo hitakāṅkṣiṇaḥ /
Rām, Yu, 103, 15.1 viditaścāstu bhadraṃ te yo 'yaṃ raṇapariśramaḥ /
Rām, Yu, 105, 18.1 prabhavaṃ nidhanaṃ vā te na viduḥ ko bhavān iti /
Rām, Yu, 112, 9.1 sarvaṃ ca sukhaduḥkhaṃ te viditaṃ mama rāghava /
Rām, Yu, 112, 14.2 sarvaṃ mamaitad viditaṃ tapasā dharmavatsala //
Rām, Yu, 113, 13.2 sa ca te veditavyaḥ syāt sarvaṃ yaccāpi māṃ prati //
Rām, Yu, 114, 9.1 sarvam etanmahābāho yathāvad viditaṃ tava /
Rām, Yu, 116, 8.1 eṣopamā mahābāho tvam arthaṃ vettum arhasi /
Rām, Utt, 9, 15.1 kiṃ tu viddhi hi māṃ brahmañśāsanāt pitur āgatām /
Rām, Utt, 11, 33.2 na vetti mama śāpācca prakṛtiṃ dāruṇāṃ gataḥ //
Rām, Utt, 12, 18.2 viditvā tena sā dattā tasya paitāmahaṃ kulam //
Rām, Utt, 17, 16.2 āśritāṃ viddhi māṃ dharmaṃ nārāyaṇapatīcchayā //
Rām, Utt, 23, 9.2 vṛddhaḥ pitāmaho vākyam uvāca viditārthavat //
Rām, Utt, 25, 28.3 asminn evābhisamprāptaṃ loke viditam astu te //
Rām, Utt, 29, 33.2 jitaṃ te viditaṃ bho 'stu svastho bhava gatajvaraḥ //
Rām, Utt, 31, 25.3 mām āsīnaṃ viditveha candrāyati divākaraḥ //
Rām, Utt, 35, 10.2 pravṛttam api ko vettuṃ jānakyāḥ śaktimān bhavet //
Rām, Utt, 36, 33.2 tad dīrghakālaṃ vettāsi nāsmākaṃ śāpamohitaḥ //
Rām, Utt, 36, 39.1 eṣa śāpavaśād eva na veda balam ātmanaḥ /
Rām, Utt, 40, 3.2 kailāsaśikharāt prāptaṃ viddhi māṃ puṣpakaṃ prabho //
Rām, Utt, 44, 9.1 antarātmā ca me vetti sītāṃ śuddhāṃ yaśasvinīm /
Rām, Utt, 48, 4.2 na hyenāṃ mānuṣīṃ vidmaḥ satkriyāsyāḥ prayujyatām //
Rām, Utt, 48, 10.1 apāpāṃ vedmi sīte tvāṃ tapolabdhena cakṣuṣā /
Rām, Utt, 53, 22.2 abhayaṃ yācitā vīra trātāraṃ na ca vidmahe //
Rām, Utt, 53, 23.2 trātāraṃ vidmahe rāma nānyaṃ bhuvi narādhipam /
Rām, Utt, 59, 9.1 tasya pāpam abhiprāyaṃ viditvā pākaśāsanaḥ /
Rām, Utt, 67, 3.2 śūdraṃ māṃ viddhi kākutstha śambūkaṃ nāma nāmataḥ //
Rām, Utt, 71, 8.1 bhārgavasya sutāṃ viddhi devasyākliṣṭakarmaṇaḥ /
Rām, Utt, 79, 21.1 so 'rthaṃ viditvā nikhilaṃ tasya rājño yathāgatam /
Rām, Utt, 98, 14.2 tavānugamane rājan viddhi māṃ kṛtaniścayam //
Rām, Utt, 98, 18.2 rāmakṣayaṃ viditvā te sarva eva samāgatāḥ //