Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 1, 24.3 tvayā tasmāt samastāni bhavāñchāstrāṇi vetsyati //
ViPur, 1, 2, 26.1 anādir bhagavān kālo nānto 'sya dvija vidyate /
ViPur, 1, 4, 35.2 viśvasya vidmaḥ parameśvaro 'si prasīda nātho 'si carācarasya //
ViPur, 1, 8, 34.2 strīnāmni lakṣmīr maitreya nānayor vidyate param //
ViPur, 1, 9, 70.2 vettā vedyaṃ ca sarvātmaṃs tvanmayaṃ cākhilaṃ jagat //
ViPur, 1, 11, 33.3 nirvedakāraṇaṃ kiṃcit tava nādyāpi vidyate //
ViPur, 1, 11, 35.2 nirvedaḥ kiṃnimittas te kathyatāṃ yadi vidyate //
ViPur, 1, 12, 36.1 na vidmaḥ kiṃ sa śakratvaṃ kiṃ sūryatvam abhīpsati /
ViPur, 1, 12, 73.2 kathayāmi tataḥ kiṃ te sarvaṃ vetsi hṛdi sthitam //
ViPur, 1, 12, 74.2 sarvabhūto bhavān vetti sarvasattvamanoratham //
ViPur, 1, 15, 38.1 vratāni vedavedyāptikāraṇāny akhilāni ca /
ViPur, 1, 15, 117.1 pratyūṣasya viduḥ putraṃ ṛṣiṃ nāmnā tu devalam /
ViPur, 1, 18, 16.2 yad uktaṃ bhrāntis tatrāpi svalpāpi hi na vidyate //
ViPur, 1, 19, 5.2 tasya pāpāgamas tāta hetvabhāvānna vidyate //
ViPur, 1, 19, 15.2 māyāṃ vetti bhavāṃstasmānmāyayainaṃ niṣūdaya //
ViPur, 1, 19, 28.3 prahlādastattvato vetti bhārgaveṇa yad īritam //
ViPur, 1, 21, 23.1 gaṇaṃ krodhavaśaṃ viddhi te ca sarve ca daṃṣṭriṇaḥ /
ViPur, 1, 22, 55.2 jyotsnābhedo 'sti tacchaktestadvan maitreya vidyate //
ViPur, 2, 6, 50.2 jñānātmakam idaṃ viśvaṃ na jñānādvidyate param //
ViPur, 2, 7, 25.2 anantasya na tasyāntaḥ saṃkhyānaṃ vāpi vidyate //
ViPur, 2, 15, 35.1 evamekamidaṃ viddhi na bhedi sakalaṃ jagat /
ViPur, 3, 3, 1.3 viṣṇurviṣṇau viṣṇutaśca na paraṃ vidyate tataḥ //
ViPur, 3, 4, 5.1 kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum /
ViPur, 3, 5, 28.3 ayātayāmasaṃjñāni yāni vetti na tadguruḥ //
ViPur, 3, 11, 64.2 taddeśyaṃ viditācārasaṃbhūtiṃ pāñcayajñikam //
ViPur, 3, 17, 3.2 ṣaṇḍāpaviddhapramukhā viditā bhagavanmayā /
ViPur, 3, 17, 3.3 udakyādyāśca ye sarve nagnamicchāmi veditum //
ViPur, 4, 1, 60.2 na hy ādimadhyāntam ajasya yasya vidmo vayaṃ sarvamayasya dhātuḥ /
ViPur, 4, 2, 50.3 bhagavadājñāsmanmanorathānām apyagocaravartinī kathamapyeṣā saṃjātā tad evam upasthite na vidmaḥ kiṃ kurma ityetan mayā cintyate ityabhihite ca tena bhūbhujā muniracintayat /
ViPur, 4, 13, 36.1 viditalokāpavādavṛttāntaś ca bhagavān sarvayadusainyaparivāraparivṛtaḥ prasenāśvapadavīm anusasāra //
ViPur, 4, 13, 69.1 jatugṛhadagdhānāṃ pāṇḍutanayānāṃ viditaparamārtho 'pi bhagavān duryodhanaprayatnaśaithilyakaraṇārthaṃ pārthānukūlyakaraṇāya vāraṇāvataṃ gataḥ //
ViPur, 4, 13, 141.1 tasya ca dhāraṇakleśenāham aśeṣopabhogeṣv asaṅgimānaso na vedmi svasukhakalām api //
ViPur, 4, 24, 148.2 yudhiṣṭhirādyāś ca babhūvur ete satyaṃ na mithyā kva nu te na vidmaḥ //
ViPur, 4, 24, 150.1 etad viditvā na nareṇa kāryaṃ mamatvam ātmanyapi paṇḍitena /
ViPur, 5, 1, 41.2 apādahasto javano grahītā tvaṃ vetsi sarvaṃ na ca sarvavedyaḥ //
ViPur, 5, 1, 41.2 apādahasto javano grahītā tvaṃ vetsi sarvaṃ na ca sarvavedyaḥ //
ViPur, 5, 7, 35.3 vyajyate 'tyantamātmānaṃ kimanantaṃ na vetsi yat //
ViPur, 5, 7, 51.1 yatanto na vidurnityaṃ yatsvarūpam ayoginaḥ /
ViPur, 5, 7, 65.2 na vetti paramaṃ rūpaṃ so 'rcyate vā kathaṃ mayā //
ViPur, 5, 9, 25.1 kiṃ na vetsi yathāhaṃ ca tvaṃ caikaṃ kāraṇaṃ bhuvaḥ /
ViPur, 5, 9, 28.1 divyaṃ hi rūpaṃ tava vetti nānyo devairaśeṣairavatārarūpam /
ViPur, 5, 9, 28.2 tavārcyate vetsi na kiṃ yadante tvayyeva viśvaṃ layamabhyupaiti //
ViPur, 5, 12, 22.2 tatra viddhi sahasrākṣa bhārāvataraṇaṃ kṛtam //
ViPur, 5, 18, 8.2 vicintyaṃ nānyathaitatte viddhi kaṃsaṃ hataṃ mayā //
ViPur, 5, 18, 20.1 kiṃ na vetti nṛśaṃso 'yamanurāgaparaṃ janam /
ViPur, 5, 18, 53.1 na yatra nātha vidyante nāmajātyādikalpanāḥ /
ViPur, 5, 21, 18.1 viditākhilavijñānau sarvajñānamayāvapi /
ViPur, 5, 30, 78.1 sakalabhuvanasūtirmūrtirasyāṇusūkṣmā viditasakalavedyairjñāyate yasya nānyaiḥ /
ViPur, 5, 30, 78.1 sakalabhuvanasūtirmūrtirasyāṇusūkṣmā viditasakalavedyairjñāyate yasya nānyaiḥ /
ViPur, 5, 32, 19.1 viditārthāṃ tu tāmāha punarūṣā yathoditam /
ViPur, 5, 37, 21.2 yattvamātthākhilaṃ dūta vedmyetadahamapyuta /
ViPur, 6, 5, 49.2 prāpyante nārakair vipra teṣāṃ saṃkhyā na vidyate //
ViPur, 6, 5, 64.1 dve brahmaṇī veditavye śabdabrahma paraṃ ca yat /
ViPur, 6, 5, 65.1 dve vidye veditavye vai iti cātharvaṇī śrutiḥ /
ViPur, 6, 5, 78.2 vetti vidyām avidyāṃ ca sa vācyo bhagavān iti //
ViPur, 6, 6, 15.1 te cocur na vayaṃ vidmaḥ kaśeruḥ pṛcchatām iti /
ViPur, 6, 6, 16.1 śunakaṃ pṛccha rājendra nāhaṃ vedmi sa vetsyati /
ViPur, 6, 6, 16.1 śunakaṃ pṛccha rājendra nāhaṃ vedmi sa vetsyati /
ViPur, 6, 6, 17.2 vetty eka eva tvacchatruḥ khāṇḍikyo yo jitas tvayā //
ViPur, 6, 6, 22.3 kṛṣṇājinadhare vetsi na mayi prahariṣyati //
ViPur, 6, 6, 34.1 viditārthaḥ sa tenaiva anujñāto mahātmanā /
ViPur, 6, 7, 25.2 kleśānāṃ ca kṣayakaraṃ yogād anyan na vidyate //
ViPur, 6, 8, 9.2 varṇadharmādayo dharmā viditā yad aśeṣataḥ //