Occurrences

Saundarānanda

Saundarānanda
SaundĀ, 2, 14.1 viduṣaḥ paryupāsiṣṭa vyakāśiṣṭātmavattayā /
SaundĀ, 2, 15.1 avedīd buddhiśāstrābhyāmiha cāmutra ca kṣamam /
SaundĀ, 5, 38.1 rājarṣayaste viditā na nūnaṃ vanāni ye śiśriyire hasantaḥ /
SaundĀ, 6, 40.1 prāyeṇa mokṣāya viniḥsṛtānāṃ śākyarṣabhāṇāṃ viditāḥ striyaste /
SaundĀ, 8, 9.2 śrutavāgviśadāya bhikṣave viduṣā pravrajitena durvacam //
SaundĀ, 9, 6.2 na vetsi dehaṃ jalaphenadurbalaṃ balasthatāmātmani yena manyase //
SaundĀ, 9, 21.1 ato viditvā balavīryamānināṃ balānvitānāmavamarditaṃ balam /
SaundĀ, 9, 34.1 idaṃ viditvā nidhanasya daiśikaṃ jarābhidhānaṃ jagato mahadbhayam /
SaundĀ, 9, 36.2 kathaṃ kṣamaṃ vettumahaṃ mameti vā śarīrasaṃjñaṃ gṛhamāpadāmidam //
SaundĀ, 9, 51.2 sattvāśayānuśayabhāvaparīkṣakāya buddhāya tattvaviduṣe kathayāṃcakāra //
SaundĀ, 10, 3.1 nandaṃ viditvā sugatastatastaṃ bhāryābhidhāne tamasi bhramantam /
SaundĀ, 12, 16.1 ataśca nikhilaṃ lokaṃ viditvā sacarācaram /
SaundĀ, 12, 24.2 kāmādiṣu jagat saktaṃ na vetti sukhamavyayam //
SaundĀ, 13, 9.1 atha saṃharṣaṇānnandaṃ viditvā bhājanīkṛtam /
SaundĀ, 15, 43.2 viditvā sarvamādīptaṃ taistairdoṣāgnibhirjagat //
SaundĀ, 16, 14.1 pratyakṣamālokya ca janmaduḥkhaṃ duḥkhaṃ tathātītamapīti viddhi /
SaundĀ, 16, 19.2 yasmādatastarṣavaśāttathaiva janma prajānāmiti veditavyam //
SaundĀ, 16, 20.2 abhyāsayogādupapāditāni taireva doṣairiti tāni viddhi //
SaundĀ, 16, 68.2 bhūyaśca tattaccaritaṃ viditvā vitarkahānāya vidhīnuvāca //
SaundĀ, 16, 74.2 tathaiva doṣāvahamityavetya jahāti vidvānaśubhaṃ nimittam //
SaundĀ, 18, 12.2 sarvajña kāmaṃ viditaṃ tavaitat svaṃ tūpacāraṃ pravivakṣurasmi //
SaundĀ, 18, 14.1 urvyādikān janmani vedmi dhātūn nātmānamurvyādiṣu teṣu kiṃcit /
SaundĀ, 18, 28.2 śūro 'pyaśūraḥ sa hi veditavyo doṣairamitrairiva hanyate yaḥ //
SaundĀ, 18, 38.2 na vetti taccaiva tathā yathā syāt prāptaṃ tvayādyāsulabhaṃ yathāvat //