Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 40.1 vāryamāṇaḥ subahuśo mārīcena sa rāvaṇaḥ /
Rām, Ay, 20, 24.2 aham eko mahīpālān alaṃ vārayituṃ balāt //
Rām, Ay, 29, 22.2 ā pañcamāyāḥ kakṣyāyā nainaṃ kaścid avārayat //
Rām, Ay, 31, 20.2 kāraṇair bahubhis tathyair vāryamāṇau na cecchataḥ //
Rām, Ay, 40, 30.2 dadṛśe tamasā tatra vārayantīva rāghavam //
Rām, Ār, 36, 19.1 tan mayā vāryamāṇas tvaṃ yadi rāmeṇa vigraham /
Rām, Ki, 9, 7.2 vāryamāṇas tataḥ strībhir mayā ca praṇatātmanā //
Rām, Su, 12, 30.2 vāryamāṇām iva kruddhāṃ pramadāṃ priyabandhubhiḥ //
Rām, Su, 36, 16.2 tam ahaṃ loṣṭam udyamya vārayāmi sma vāyasam //
Rām, Su, 44, 23.1 sa kapir vārayāmāsa taṃ vyomni śaravarṣiṇam /
Rām, Su, 61, 5.1 ebhiḥ pradharṣitāścaiva vāritā vanarakṣibhiḥ /
Rām, Su, 61, 7.2 vārayanto vanāt tasmāt kruddhair vānarapuṃgavaiḥ //
Rām, Su, 61, 20.3 vāritāḥ sahitāḥ pālāstathā jānubhir āhatāḥ //
Rām, Yu, 9, 7.1 tān gṛhītāyudhān sarvān vārayitvā vibhīṣaṇaḥ /
Rām, Yu, 35, 5.2 astravit paramāstreṇa vārayāmāsa rāvaṇiḥ //
Rām, Yu, 46, 33.1 apārayan vārayituṃ pratyagṛhṇānnimīlitaḥ /
Rām, Yu, 49, 30.2 katham enaṃ raṇe kruddhaṃ vārayiṣyanti vānarāḥ //
Rām, Yu, 57, 46.2 bāṇaughair vāryamāṇāśca harayo bhīmavikramāḥ //
Rām, Yu, 66, 8.2 rāmastān vārayāmāsa śaravarṣeṇa rākṣasān //
Rām, Yu, 66, 9.1 vāritān rākṣasān dṛṣṭvā makarākṣo niśācaraḥ /
Rām, Yu, 69, 22.1 ityuktvā vānaraśreṣṭho vārayan sarvavānarān /
Rām, Yu, 75, 5.2 muktaṃ varṣam ivākāśe vārayiṣyatha saṃyuge //
Rām, Yu, 78, 5.2 avārayad asaṃbhrānto lakṣmaṇaḥ sudurāsadam //
Rām, Yu, 80, 38.1 vāryamāṇaḥ susaṃkruddhaḥ suhṛdbhir hitabuddhibhiḥ /
Rām, Yu, 91, 21.1 āpatantaṃ śaraugheṇa vārayāmāsa rāghavaḥ /
Rām, Yu, 92, 5.1 sa śaraiḥ śarajālāni vārayan samare sthitaḥ /
Rām, Yu, 98, 2.1 vāryamāṇāḥ subahuśo veṣṭantyaḥ kṣitipāṃsuṣu /
Rām, Yu, 102, 23.2 dākṣiṇyāt tadamarṣācca vārayāmāsa rāghavaḥ //
Rām, Utt, 15, 14.1 mayā tvaṃ vāryamāṇo 'pi nāvagacchasi durmate /
Rām, Utt, 27, 35.2 vikrameṇa mahātejā vārayāmāsa saṃyuge //
Rām, Utt, 28, 30.1 putraṃ taṃ vārayitvāsau svayam eva vyavasthitaḥ /