Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 48.1 satyārjavadayāyuktaḥ siddho 'si tvaṃ śivārcanāt /
SkPur (Rkh), Revākhaṇḍa, 11, 16.1 arcayantīha niratāḥ kṣipraṃ sidhyanti te janāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 17.2 ṣaḍbhirvarṣaistu sidhyanti ye tu sāṃkhyavido janāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 18.1 vaiṣṇavā jñānasampannāste 'pi sidhyanti cāgrataḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 24.1 ṣaḍbhiḥ sidhyati masaistu yadyapi syātsa pāpakṛt /
SkPur (Rkh), Revākhaṇḍa, 11, 37.2 na sidhyanti durātmānaḥ kudṛṣṭāntārthakīrtanāḥ //
SkPur (Rkh), Revākhaṇḍa, 31, 7.1 siddhastenaiva tannāmnā khyātaṃ loke mahacca tat /
SkPur (Rkh), Revākhaṇḍa, 31, 8.2 sāmarthyānniścayāddhairyātsidhyanti puruṣā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 40, 2.3 kasya putraḥ kathaṃ siddhaḥ kasminkāle vada dvija //
SkPur (Rkh), Revākhaṇḍa, 42, 10.2 virājitena tapasā siddhaṃ tadanalaprabham //
SkPur (Rkh), Revākhaṇḍa, 48, 29.2 na tatra sidhyate kāryaṃ devaṃ prati maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 71, 1.3 siddho yatra gaṇādhyakṣo gaurīputro mahābalaḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 6.3 lokakāryāṇi sarvāṇi sidhyanti matprasādataḥ //
SkPur (Rkh), Revākhaṇḍa, 78, 10.3 cintitaṃ matprasādena sidhyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 81, 1.3 yatra siddho mahādevo varuṇo nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 82, 1.3 yatra siddho mahātejāstapaḥ kṛtvā hutāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 24.2 svāmikāryaratastvaṃ hi siddho 'si mama darśanāt //
SkPur (Rkh), Revākhaṇḍa, 95, 2.1 yaścaiṣa bhāratasyārthe tatra siddhaḥ kirīṭabhṛt /
SkPur (Rkh), Revākhaṇḍa, 97, 178.2 asyaiva pūjanātsiddho dhārāsarpo mahāmatiḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 47.2 tapasā sidhyate svargastapasā paramā gatiḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 25.2 tena mantravihīnaṃ tu kāryaṃ loke na sidhyati //
SkPur (Rkh), Revākhaṇḍa, 125, 26.2 kāryārthaṃ naiva sidhyeta tathā karma hyamantrakam //
SkPur (Rkh), Revākhaṇḍa, 136, 1.3 yatra siddhā mahābhāgā tvahalyā tāpasī purā //
SkPur (Rkh), Revākhaṇḍa, 141, 1.3 yatra sā hariṇī siddhā vyādhabhītā nareśvara //
SkPur (Rkh), Revākhaṇḍa, 142, 40.1 narmadātaṭamāpede yatra siddhaḥ purā punaḥ /
SkPur (Rkh), Revākhaṇḍa, 143, 1.3 yatra siddhau purā kalpe naranārāyaṇāvṛṣī //
SkPur (Rkh), Revākhaṇḍa, 146, 65.2 bhūmau cānnena siddhena śrāddhaṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 159, 1.3 narmadāyāṃ suduṣprāpaṃ siddhaṃ hyanarakeśvaram //
SkPur (Rkh), Revākhaṇḍa, 165, 7.1 japantaśca paraṃ brahma yogasiddhā mahāvratāḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 2.1 yatra siddhaṃ mahārakṣa ārādhya tu maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 187, 9.3 atra tīrthe kṛtaṃ sarvam acirāt sidhyate nṛpa //
SkPur (Rkh), Revākhaṇḍa, 192, 64.1 te siddhāḥ sma na vai sādhyā bhavatīnāṃ smarasya ca /
SkPur (Rkh), Revākhaṇḍa, 200, 1.3 yatra siddhā mahābhāgā sāvitrī vedamātṛkā //
SkPur (Rkh), Revākhaṇḍa, 209, 25.2 tvayā siddhena cānnena tṛptiṃ yāsyāmahe vayam //
SkPur (Rkh), Revākhaṇḍa, 209, 27.3 mā kurudhvaṃ yathānyāyaṃ siddhe 'gre gṛhameṣyathā //
SkPur (Rkh), Revākhaṇḍa, 209, 29.1 asiddhaṃ siddhamasmākaṃ yat tvayā samudāhṛtam /
SkPur (Rkh), Revākhaṇḍa, 209, 31.1 yadi siddhamidaṃ sarvamannaṃ syād āśrame guroḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 32.1 athavānnaṃ na siddhaṃ syād bhavadbhirdṛḍhabandhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 1.3 jamadagniriti khyātaṃ yatra siddho janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 2.2 kathaṃ siddho dvijaśreṣṭha vāsudevo jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 13.1 gatamātrastu siddhena paramānnena bhojitaḥ /