Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4768
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tasyaivānantaraṃ pārtha sāvitrītīrthamuttamam / (1.2) Par.?
yatra siddhā mahābhāgā sāvitrī vedamātṛkā // (1.3) Par.?
yudhiṣṭhira uvāca / (2.1) Par.?
sāvitrī kā dvijaśreṣṭha kathaṃ vārādhyate budhaiḥ / (2.2) Par.?
prasannā vā varaṃ kaṃ ca dadāti kathayasva me // (2.3) Par.?
śrīmārkaṇḍeya uvāca / (3.1) Par.?
padmā padmāsanasthenādhiṣṭhitā padmayoginī / (3.2) Par.?
sāvitratejaḥsadṛśī sāvitrī tena cocyate // (3.3) Par.?
padmānanā padmavarṇā padmapatranibhekṣaṇā / (4.1) Par.?
dhyātavyā brāhmaṇairnityaṃ kṣatravaiśyair yathāvidhi // (4.2) Par.?
brahmahatyābhayātsā hi na tu śūdraiḥ kadācana / (5.1) Par.?
uccāraṇād dhāraṇād vā narake patati dhruvam // (5.2) Par.?
vedoccāraṇamātreṇa kṣatriyair dharmapālakaiḥ / (6.1) Par.?
jihvāchedo 'sya kartavyaḥ śūdrasyeti viniścayaḥ // (6.2) Par.?
bālā bālendusadṛśī raktavastrānulepanā / (7.1) Par.?
uṣaḥkāle tu dhyātavyā sandhyā sandhāna uttame // (7.2) Par.?
uttuṅgapīvarakucā sumukhī śubhadarśanā / (8.1) Par.?
sarvābharaṇasampannā śvetamālyānulepanā // (8.2) Par.?
śvetavastraparicchannā śvetayajñopavītinī / (9.1) Par.?
madhyāhnasandhyā dhyātavyā taruṇā bhuktimuktidā // (9.2) Par.?
pradoṣe tu punaḥ pārtha śvetā pāṇḍuramūrdhajā / (10.1) Par.?
sumṛtā tu durgakāntāre mātṛvatparirakṣati // (10.2) Par.?
viśeṣeṇa tu rājendra sāvitrītīrthamuttamam / (11.1) Par.?
snātvācamya vidhānena manovākkāyakarmabhiḥ // (11.2) Par.?
prāṇāyāmair dahed doṣān saptajanmārjitānbahūn / (12.1) Par.?
āpohiṣṭheti mantreṇa prokṣayedātmanastanum // (12.2) Par.?
navaṣaṭ ca tathā tisrastatra tīrthe nṛpottama / (13.1) Par.?
āpohiṣṭheti trirāvṛtya pratigrāhair na lipyate // (13.2) Par.?
aghamarṣaṇaṃ tryṛcaṃ toyaṃ yathāvedam athāpi vā / (14.1) Par.?
upapāpair na lipyeta padmapatramivāmbhasā // (14.2) Par.?
tryāpaṃ hi kurute vipra ullekhatrayam ācaret / (15.1) Par.?
caturthaṃ kārayed yas tu brahmahatyāṃ vyapohati // (15.2) Par.?
drupadākhyaśca yo mantro vede vājasaneyake / (16.1) Par.?
antarjale sakṛjjaptaḥ sarvapāpakṣayaṃkaraḥ // (16.2) Par.?
udutyam iti mantreṇa pūjayitvā divākaram / (17.1) Par.?
gāyatrīṃ ca japed devīṃ pavitrāṃ vedamātaram // (17.2) Par.?
gāyatrīṃ tu japed devīṃ yaḥ sandhyānantaraṃ dvijaḥ / (18.1) Par.?
sarvapāpavinirmukto brahmalokaṃ sa gacchati // (18.2) Par.?
daśabhirjanmabhirlabdhaṃ śatena tu purākṛtam / (19.1) Par.?
triyugaṃ tu sahasreṇa gāyatrī hanti kilbiṣam // (19.2) Par.?
gāyatrīsāramātro 'pi varaṃ vipraḥ suyantritaḥ / (20.1) Par.?
nāyantritaś caturvedī sarvāśī sarvavikrayī // (20.2) Par.?
sandhyāhīno 'śucir nityamanarhaḥ sarvakarmasu / (21.1) Par.?
yadanyat kurute kiṃcinna tasya phalabhāg bhavet // (21.2) Par.?
sandhyāṃ nopāsate yastu brāhmaṇo mandabuddhimān / (22.1) Par.?
sa jīvanneva śūdraḥ syān mṛtaḥ śvā samprajāyate // (22.2) Par.?
sāvitrītīrthamāsādya sāvitrīṃ yo japeddvijaḥ / (23.1) Par.?
traividyaṃ tu phalaṃ tasya jāyate nātra saṃśayaḥ // (23.2) Par.?
pitṝnuddiśya yaḥ snātvā piṇḍanirvapaṇaṃ nṛpa / (24.1) Par.?
kurute dvādaśābdāni tṛpyanti tatpitāmahāḥ // (24.2) Par.?
sāvitrītīrthamāsādya yaḥ kuryāt prāṇasaṃkṣayam / (25.1) Par.?
brahmalokaṃ vaset tāvad yāvad ābhūtasamplavam // (25.2) Par.?
pūrṇe caiva tataḥ kāla iha mānuṣyatāṃ gataḥ / (26.1) Par.?
caturvedo dvijo rājañjāyate vimale kule // (26.2) Par.?
dhanadhānyacayopetaḥ putrapautrasamanvitaḥ / (27.1) Par.?
vyādhiśokavinirmukto jīvecca śaradāṃ śatam // (27.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe sāvitrītīrthamāhātmyavarṇanaṃ nāma dviśatatamo 'dhyāyaḥ // (28.1) Par.?
Duration=0.22281694412231 secs.