Occurrences

Pañcaviṃśabrāhmaṇa

Pañcaviṃśabrāhmaṇa
PB, 4, 3, 6.0 yat sāmāvasṛjeyur ava svargāllokāt padyeran yad ṛcam anusṛjeyur naśyeyur asmāllokāt //
PB, 5, 7, 5.0 etad vai yajñasya śvastanaṃ yad gaurīvitaṃ yad gaurīvitam anusṛjeyur aśvastanā aprajasaḥ syuḥ //
PB, 6, 1, 6.0 so 'kāmayata yajñaṃ sṛjeyeti sa mukhata eva trivṛtam asṛjata taṃ gāyatrīchando 'nvasṛjyatāgnir devatā brāhmaṇo manuṣyo vasanta ṛtus tasmāt trivṛt stomānāṃ mukhaṃ gāyatrī chandasām agnir devatānāṃ brāhmaṇo manuṣyāṇāṃ vasanta ṛtūnāṃ tasmād brāhmaṇo mukhena vīryaṃ karoti mukhato hi sṛṣṭaḥ //
PB, 6, 1, 8.0 sa urasta eva bāhubhyāṃ pañcadaśam asṛjata taṃ triṣṭupchando 'nvasṛjyatendro devatā rājanyo manuṣyo grīṣma ṛtus tasmād rājanyasya pañcadaśa stomas triṣṭup chanda indro devatā grīṣma ṛtus tasmād u bāhuvīryo bāhubhyāṃ hi sṛṣṭaḥ //
PB, 6, 1, 10.0 sa madhyata eva prajananāt saptadaśam asṛjata taṃ jagatīchando 'nvasṛjyata viśve devā devatā vaiśyo manuṣyo varṣā ṛtus tasmād vaiśyo 'dyamāno na kṣīyate prajananāddhi sṛṣṭas tasmād u bahupaśur vaiśvadevo hi jāgato varṣā hy asyartus tasmād brāhmaṇasya ca rājanyasya cādyo 'dharo hi sṛṣṭaḥ //
PB, 6, 1, 11.0 sa patta eva pratiṣṭhāyā ekaviṃśam asṛjata tam anuṣṭupchando 'nvasṛjyata na kācana devatā śūdro manuṣyas tasmācchūdra uta bahupaśur ayajñiyo videvo hi na hi taṃ kācana devatā 'nvasṛjyata tasmāt pādāvanejyaṃ nātivardhate patto hi sṛṣṭas tasmād ekaviṃśa stomānāṃ pratiṣṭhā pratiṣṭhāyā hi sṛṣṭas tasmād anuṣṭubhaṃ chandāṃsi nānuvyūhanti //
PB, 6, 1, 11.0 sa patta eva pratiṣṭhāyā ekaviṃśam asṛjata tam anuṣṭupchando 'nvasṛjyata na kācana devatā śūdro manuṣyas tasmācchūdra uta bahupaśur ayajñiyo videvo hi na hi taṃ kācana devatā 'nvasṛjyata tasmāt pādāvanejyaṃ nātivardhate patto hi sṛṣṭas tasmād ekaviṃśa stomānāṃ pratiṣṭhā pratiṣṭhāyā hi sṛṣṭas tasmād anuṣṭubhaṃ chandāṃsi nānuvyūhanti //
PB, 7, 8, 9.0 sa rathantaram asṛjata tad rathasya ghoṣo 'nvasṛjyata //
PB, 7, 8, 10.0 sa bṛhad asṛjata tat stanayitnor ghoṣo 'nvasṛjyata sa vairūpam asṛjata tad vātasya ghoṣo 'nvasṛjyata //
PB, 7, 8, 10.0 sa bṛhad asṛjata tat stanayitnor ghoṣo 'nvasṛjyata sa vairūpam asṛjata tad vātasya ghoṣo 'nvasṛjyata //
PB, 7, 8, 11.0 sa vairājam asṛjata tad agner ghoṣo 'nvasṛjyata //
PB, 7, 8, 12.0 sa śakvarīr asṛjata tad apāṃ ghoṣo 'nvasṛjyata //
PB, 7, 8, 13.0 sa revatīr asṛjata tad gavāṃ ghoṣo 'nvasṛjyata //
PB, 10, 2, 5.0 trivṛcca triṇavaś ca rāthantarau tāv ajaś cāśvaś cānvasṛjyetāṃ tasmāt tau rāthantaraṃ prācīnaṃ pradhūnutaḥ //
PB, 10, 2, 6.0 pañcadaśaś caikaviṃśaś ca bārhatau tau gauś cāviś cānvasṛjyetāṃ tasmāt tau bārhataṃ prācīnaṃ bhāskurutaḥ //