Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ār, 23, 7.2 ayam ākhyāti me bāhuḥ sphuramāṇo muhur muhuḥ //
Rām, Ār, 49, 31.2 amarṣasphuritauṣṭhaḥ san prākampata sa rākṣasaḥ //
Rām, Ār, 50, 1.1 tam alpajīvitaṃ bhūmau sphurantaṃ rākṣasādhipaḥ /
Rām, Ār, 57, 4.1 sphurate nayanaṃ savyaṃ bāhuś ca hṛdayaṃ ca me /
Rām, Ki, 6, 8.2 sphurantī rāvaṇasyāṅke pannagendravadhūr yathā //
Rām, Ki, 27, 12.1 nīlameghāśritā vidyut sphurantī pratibhāti me /
Rām, Ki, 27, 12.2 sphurantī rāvaṇasyāṅke vaidehīva tapasvinī //
Rām, Ki, 30, 30.1 bāṇaśalyasphurajjihvaḥ sāyakāsanabhogavān /
Rām, Su, 25, 35.2 dṛśyate ca sphuraccakṣuḥ padmapatram ivāyatam //
Rām, Su, 40, 33.1 sa pannagam ivādāya sphurantaṃ vinatāsutaḥ /
Rām, Yu, 4, 6.1 upariṣṭāddhi nayanaṃ sphuramāṇam idaṃ mama /
Rām, Yu, 46, 10.1 kecid dvidhākṛtāḥ khaḍgaiḥ sphurantaḥ patitā bhuvi /
Rām, Yu, 55, 64.1 sa kumbhakarṇo 'tha viveśa laṅkāṃ sphurantam ādāya mahāhariṃ tam /
Rām, Yu, 63, 8.1 sahasābhihatastena vipramuktapadaḥ sphuran /
Rām, Yu, 83, 34.1 nayanaṃ cāsphurad vāmaṃ savyo bāhur akampata /
Rām, Yu, 84, 31.1 sphurantaṃ parivartantaṃ pārśvena rudhirokṣitam /
Rām, Utt, 45, 12.1 nayanaṃ me sphuratyadya gātrotkampaśca jāyate /