Occurrences

Baudhāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Śatapathabrāhmaṇa
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Matsyapurāṇa

Baudhāyanaśrautasūtra
BaudhŚS, 1, 7, 9.0 bāhū anvavekṣate dīrghām anu prasitim āyuṣe dhām iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 7.4 atraiva te ramantāṃ mā vadhūr anvavekṣateti //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 2, 25.1 sa ha sma bāhū anvavekṣyāha /
Aṣṭasāhasrikā
ASāh, 3, 12.28 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayann adhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyād dhārayed vācayet paryavāpnuyāt pravartayed deśayedupadiśed uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.33 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayet vācayet paryavāpnuyāt pravartayet deśayet upadiśet uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.38 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo 'bhūt mā saddharmāntardhānam /
ASāh, 3, 12.42 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayed deśayedupadiśeduddiśetsvādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.46 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣet yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.50 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 14.10 tasmāttarhi kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 31.2 yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 31.6 prasannacittena bodhāya cittamutpādya satkṛtya adhyāśayena śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā parebhyaś ca vistareṇa saṃprakāśayitavyā arthato vivaritavyā manasānvavekṣitavyā yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta /
ASāh, 5, 1.1 atha khalu śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
Carakasaṃhitā
Ca, Indr., 12, 90.1 itīdamuktaṃ prakṛtaṃ yathātathaṃ tadanvavekṣyaṃ satataṃ bhiṣagvidā /
Mahābhārata
MBh, 1, 68, 15.7 harṣeṇotphullanayano rājānaṃ cānvavaikṣata /
MBh, 1, 217, 17.2 tacchrutvā vṛtrahā tebhyaḥ svayam evānvavekṣya ca /
MBh, 1, 221, 13.1 anvavekṣyaitad ubhayaṃ kṣamaṃ syād yat kulasya naḥ /
MBh, 1, 221, 20.2 anvavekṣyaitad ubhayaṃ śreyān dāho na bhakṣaṇam //
MBh, 2, 62, 19.2 yat kṛcchram api samprāptā dharmam evānvavekṣase //
MBh, 3, 5, 18.2 svaṃ vai dehaṃ parahetos tyajeti ko nu brūyāt samatām anvavekṣan //
MBh, 3, 33, 47.2 iti dhīro 'nvavekṣyaiva nātmānaṃ tatra garhayet //
MBh, 3, 33, 52.1 yaṃ tu dhīro 'nvavekṣeta śreyāṃsaṃ bahubhir guṇaiḥ /
MBh, 3, 34, 11.1 athainām anvavekṣasva mṛgacaryām ivātmanaḥ /
MBh, 3, 72, 5.3 damayantyapi kalyāṇī prāsādasthānvavaikṣata //
MBh, 5, 70, 35.1 prajñālābhe hi puruṣaḥ śāstrāṇyevānvavekṣate /
MBh, 7, 7, 7.2 vyāvṛtya cakṣuṣī kopād bhāradvājo 'nvavaikṣata //
MBh, 8, 52, 21.1 adya duryodhano rājā pṛthivīm anvavekṣatām /
MBh, 8, 54, 14.1 sarvāṃs tūṇīrān mārgaṇān vānvavekṣya kiṃ śiṣṭaṃ syāt sāyakānāṃ rathe me /
MBh, 12, 78, 29.2 yasmāt sarvāsvavasthāsu dharmam evānvavekṣase /
MBh, 12, 94, 26.1 naitānyekena śakyāni sātatyenānvavekṣitum /
MBh, 12, 136, 211.2 tathānvavekṣya kṣitipena sarvadā niṣevitavyaṃ nṛpa śatrumaṇḍale //
MBh, 12, 140, 24.2 aṅgemām anvavekṣasva rājanītiṃ bubhūṣitum /
MBh, 12, 221, 37.1 kālyaṃ ghṛtaṃ cānvavekṣan prayatā brahmacāriṇaḥ /
MBh, 12, 221, 59.2 dravyopakaraṇaṃ sarvaṃ nānvavaikṣat kuṭumbinī //
MBh, 14, 49, 23.1 uccaṃ parvatam āruhya nānvavekṣeta bhūgatam /
Manusmṛti
ManuS, 6, 65.1 sūkṣmatāṃ cānvavekṣeta yogena paramātmanaḥ /
Rāmāyaṇa
Rām, Ay, 1, 13.2 gurūṇāṃ gurukāryāṇi kāle kāle 'nvavaikṣata //
Rām, Ay, 7, 2.2 ayodhyāṃ mantharā tasmāt prāsādād anvavaikṣata //
Rām, Ay, 44, 4.1 tām ūrmikalilāvartām anvavekṣya mahārathaḥ /
Rām, Ay, 71, 19.1 tayor vilapitaṃ śrutvā vyasanaṃ cānvavekṣya tat /
Rām, Ay, 90, 3.2 tāṃś ca vipradrutān sarvān yūthapān anvavaikṣata //
Rām, Su, 9, 13.2 śalyānmṛgamayūrāṃśca hanūmān anvavaikṣata //
Rām, Su, 13, 1.2 avekṣamāṇaśca mahīṃ sarvāṃ tām anvavaikṣata //
Rām, Su, 14, 32.1 ityevam arthaṃ kapir anvavekṣya sīteyam ityeva niviṣṭabuddhiḥ /
Rām, Su, 20, 23.2 vivṛtya nayane krūre jānakīm anvavaikṣata //
Rām, Su, 46, 58.1 sa roṣasaṃvartitatāmradṛṣṭir daśānanastaṃ kapim anvavekṣya /
Rām, Yu, 26, 30.2 kālo gṛhāṇi sarveṣāṃ kāle kāle 'nvavekṣate /
Rām, Utt, 90, 14.2 uvāca bāḍham ityevaṃ bharataṃ cānvavaikṣata //
Matsyapurāṇa
MPur, 167, 18.2 sarvatastamasācchannaṃ mārkaṇḍeyo'nvavaikṣata //