Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 1, 14, 7.1 yathā madāndho hastī mattenādhiṣṭhito yad yad āsādayati tat sarvaṃ pramṛdnāti evam ayam aśāstracakṣur andho rājā paurajānapadavadhāyābhyutthitaḥ śakyam asya pratihastiprotsāhanenāpakartum amarṣaḥ kriyatām iti kruddhavargam upajāpayet //
ArthaŚ, 1, 15, 45.1 na dīrghakālaṃ mantrayeta na teṣāṃ pakṣīyair yeṣām apakuryāt //
Carakasaṃhitā
Ca, Cik., 3, 336.2 yānti jvaramakurvantaste tathāpyapakurvate //
Mahābhārata
MBh, 1, 20, 15.21 kim asyāpakṛtaṃ devair yenemaṃ manyur āviśat /
MBh, 1, 101, 18.1 yan mayāpakṛtaṃ mohād ajñānād ṛṣisattama /
MBh, 1, 141, 3.2 viśeṣato 'napakṛte pareṇāpakṛte sati //
MBh, 1, 197, 7.2 na cāpyapakṛtaṃ kiṃcid anayor lakṣyate tvayi //
MBh, 3, 29, 15.2 daṇḍam arhanti duṣyanti duṣṭāś cāpyapakurvate //
MBh, 3, 29, 28.2 dvitīye sati vadhyas tu svalpe 'pyapakṛte bhavet //
MBh, 3, 60, 5.2 viśeṣato 'napakṛte pareṇāpakṛte sati //
MBh, 3, 122, 15.2 kenāpakṛtam adyeha bhārgavasya mahātmanaḥ /
MBh, 3, 136, 9.1 tasyāpacakre medhāvī taṃ śaśāpa sa vīryavān /
MBh, 3, 228, 16.1 athavā sainikāḥ kecid apakuryur yudhiṣṭhire /
MBh, 5, 38, 8.1 apakṛtvā buddhimato dūrastho 'smīti nāśvaset /
MBh, 6, 117, 28.2 yan mayāpakṛtaṃ kiṃcit tad anukṣantum arhasi //
MBh, 7, 61, 48.2 apakṛtvā mahat tāta soḍhuṃ śakṣyanti māmakāḥ //
MBh, 9, 2, 58.1 daivopahatacittena yanmayāpakṛtaṃ purā /
MBh, 11, 1, 18.1 nūnaṃ hyapakṛtaṃ kiṃcinmayā pūrveṣu janmasu /
MBh, 12, 69, 18.1 yo nopakartuṃ śaknoti nāpakartuṃ mahīpatiḥ /
MBh, 12, 76, 11.2 na stheyaṃ viṣaye teṣu yo 'pakuryād dvijātiṣu //
MBh, 12, 94, 20.1 apakṛtya balasthasya dūrastho 'smīti nāśvaset /
MBh, 12, 137, 14.2 apakṛtyāpi satataṃ sāntvayanti nirarthakam //
MBh, 12, 137, 70.2 apakṛtya pareṣāṃ hi viśvāsād duḥkham aśnute //
MBh, 12, 259, 10.3 pareṇāpakṛte rājā tasmāt samyak pradhārayet //
MBh, 12, 308, 167.2 kiṃ tavāpakṛtaṃ tatra yadi mukto 'si sarvataḥ //
MBh, 13, 12, 24.3 upakāro 'sya rājarṣeḥ kṛto nāpakṛtaṃ mayā //
MBh, 14, 96, 9.3 na mamāpakṛtaṃ te 'dya na manyur vidyate mama //
Rāmāyaṇa
Rām, Bā, 53, 4.1 kiṃ mayāpakṛtaṃ tasya maharṣer bhāvitātmanaḥ /
Rām, Bā, 53, 10.1 na tvāṃ tyajāmi śabale nāpi me 'pakṛtaṃ tvayā /
Rām, Ay, 57, 21.2 ko vadhena mamārthī syāt kiṃ vāsyāpakṛtaṃ mayā //
Rām, Ay, 57, 29.1 kiṃ tavāpakṛtaṃ rājan vane nivasatā mayā /
Rām, Ki, 17, 20.1 viṣaye vā pure vā te yadā nāpakaromy aham /
Rām, Su, 49, 32.1 apakurvan hi rāmasya sākṣād api puraṃdaraḥ /
Rām, Yu, 9, 13.1 kiṃ ca rākṣasarājasya rāmeṇāpakṛtaṃ purā /
Rām, Utt, 47, 7.1 kiṃ ca vakṣyāmi muniṣu kiṃ mayāpakṛtaṃ nṛpe /
Bodhicaryāvatāra
BoCA, 6, 122.2 tattoṣaṇāt sarvamunīndratuṣṭis tatrāpakāre 'pakṛtaṃ munīnām //
BoCA, 8, 165.1 saṃkṣepād yadyadātmārthe pareṣvapakṛtaṃ tvayā /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 307.2 sarvam ekapade naṣṭaṃ sādhāv apakṛtaṃ yathā //
Liṅgapurāṇa
LiPur, 1, 20, 52.2 sarvaṃ marṣaya kalyāṇa yanmayāpakṛtaṃ tava //
Matsyapurāṇa
MPur, 23, 33.2 tasyāpakartuṃ vividhairupāyairnaivābhicārairapi vāgadhīśaḥ //
MPur, 146, 77.2 kena te'pakṛtaṃ bhīru yamalokaṃ yiyāsunā /
Viṣṇupurāṇa
ViPur, 5, 5, 12.2 gopucchaṃ bhrāmya hastena bāladoṣamapākarot //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 34.1, 3.1 lobhena māṃsacarmārthena krodhenāpakṛtam aneneti mohena dharmo me bhaviṣyatīti //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 42.2 nirīkṣya kṛṣṇāpakṛtaṃ guroḥ sutaṃ vāmasvabhāvā kṛpayā nanāma ca //
BhāgPur, 1, 18, 40.2 kena vā te 'pakṛtam ityuktaḥ sa nyavedayat //
BhāgPur, 3, 27, 26.2 yuñjato nāpakuruta ātmārāmasya karhicit //
Bhāratamañjarī
BhāMañj, 13, 18.1 mohādapakṛtaṃ yasmāddhomadhenormama tvayā /
Hitopadeśa
Hitop, 2, 160.1 kiṃ mayāpakṛtaṃ rājñaḥ /
Hitop, 2, 160.5 vijñaiḥ snigdhair upakṛtam api dveṣyatām eti kaiścit sākṣād anyair apakṛtam api prītim evopayāti /
Kathāsaritsāgara
KSS, 6, 1, 32.2 kiṃ mayāpakṛtaṃ rājño bhaved iti vicintayan //
KSS, 6, 1, 187.2 tiṣṭhed anapakṛtya strī bhujagīva vikāritā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 31.2 kiṃ mayāpakṛtaṃ vipra pippalāda mahāmune //
SkPur (Rkh), Revākhaṇḍa, 57, 22.3 kṛtāpakṛtakarmā vai vratadānair viśudhyati //
SkPur (Rkh), Revākhaṇḍa, 198, 25.2 yanmayā 'pakṛtaṃ tāta tavājñānavaśādbahu /