Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 83, 10.1 na cāpi tvāṃ dhṛṣṇumaḥ praṣṭum agre na ca tvam asmān pṛcchasi ye vayaṃ smaḥ /
MBh, 1, 124, 23.2 manujā dhṛṣṭam apare vīkṣāṃcakruḥ savismayāḥ //
MBh, 1, 159, 3.4 iyam agnimatāṃ śreṣṭha dharṣituṃ vai kṛtā matiḥ /
MBh, 2, 5, 36.1 kaccid dhṛṣṭaśca śūraśca matimān dhṛtimāñ śuciḥ /
MBh, 2, 12, 16.3 dhṛṣṭam iṣṭaṃ variṣṭhaṃ ca jagrāha manasārihā //
MBh, 3, 248, 11.2 vismitas tām anindyāṅgīṃ dṛṣṭvāsīd dhṛṣṭamānasaḥ //
MBh, 5, 134, 20.2 dhṛṣṭavantam anādhṛṣyaṃ jetāram aparājitam //
MBh, 6, 109, 10.2 viddhvā bhīmo 'nadad dhṛṣṭaḥ saindhavaṃ ca punastribhiḥ //
MBh, 8, 50, 58.1 karṇo hi balavān dhṛṣṭaḥ kṛtāstraś ca mahārathaḥ /
MBh, 12, 15, 45.1 haviḥ śvā prapibed dhṛṣṭo daṇḍaścennodyato bhavet /
MBh, 12, 39, 23.2 sāṃkhyaḥ śikhī tridaṇḍī ca dhṛṣṭo vigatasādhvasaḥ //
MBh, 12, 58, 16.2 dharṣaṇīyo ripūṇāṃ syād bhujaṃga iva nirviṣaḥ //
MBh, 12, 76, 37.1 dhṛṣṭaṃ śūraṃ prahartāram anṛśaṃsaṃ jitendriyam /
MBh, 14, 92, 6.2 mānuṣaṃ vacanaṃ prāha dhṛṣṭo bilaśayo mahān //