Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Ṛgveda

Aitareyabrāhmaṇa
AB, 1, 30, 18.0 kratuṃ sacanta mārutasya vedhasaḥ dādhāra dakṣam uttamam aharvidaṃ vrajaṃ ca viṣṇuḥ sakhivāṁ aporṇuta iti //
Atharvaveda (Śaunaka)
AVŚ, 9, 3, 18.1 iṭasya te vicṛtāmy apinaddham aporṇuvan /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 9, 4.6 apavṛto 'paveṣṭita āste /
Kauṣītakibrāhmaṇa
KauṣB, 9, 5, 9.0 vrajaṃ ca viṣṇuḥ sakhivāṁ aporṇuta ity abhirūpāṃ prapādyamānāyānvāha //
Kāṭhakasaṃhitā
KS, 13, 3, 22.0 valam evāpavṛṇoti //
Taittirīyasaṃhitā
TS, 2, 1, 5, 1.1 indro valasya bilam apaurṇot /
TS, 6, 1, 3, 3.2 na purā somasya krayād aporṇvīta yat purā somasya krayād aporṇvīta garbhāḥ prajānām parāpātukāḥ syuḥ /
TS, 6, 1, 3, 3.2 na purā somasya krayād aporṇvīta yat purā somasya krayād aporṇvīta garbhāḥ prajānām parāpātukāḥ syuḥ /
TS, 6, 1, 3, 3.3 krīte some 'porṇute jāyata eva tad atho yathā vasīyāṃsam pratyaporṇute tādṛg eva tat /
Ṛgveda
ṚV, 1, 11, 5.1 tvaṃ valasya gomato 'pāvar adrivo bilam /
ṚV, 1, 92, 4.1 adhi peśāṃsi vapate nṛtūr ivāporṇute vakṣa usreva barjaham /
ṚV, 1, 156, 4.2 dādhāra dakṣam uttamam aharvidaṃ vrajaṃ ca viṣṇuḥ sakhivāṁ aporṇute //
ṚV, 1, 190, 6.2 anarvāṇo abhi ye cakṣate no 'pīvṛtā aporṇuvanto asthuḥ //
ṚV, 4, 20, 8.1 īkṣe rāyaḥ kṣayasya carṣaṇīnām uta vrajam apavartāsi gonām /
ṚV, 4, 45, 2.2 aporṇuvantas tama ā parīvṛtaṃ svar ṇa śukraṃ tanvanta ā rajaḥ //
ṚV, 5, 45, 1.2 apāvṛta vrajinīr ut svar gād vi duro mānuṣīr deva āvaḥ //
ṚV, 8, 40, 5.2 yā saptabudhnam arṇavaṃ jihmabāram aporṇuta indra īśāna ojasā nabhantām anyake same //
ṚV, 9, 96, 11.2 vanvann avātaḥ paridhīṃr aporṇu vīrebhir aśvair maghavā bhavā naḥ //
ṚV, 9, 108, 4.1 yenā navagvo dadhyaṅṅ aporṇute yena viprāsa āpire /