Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Ṛgveda
Mahābhārata
Manusmṛti

Atharvaveda (Śaunaka)
AVŚ, 8, 2, 7.2 bhavāśarvau mṛḍataṃ śarma yacchatam apasidhya duritaṃ dhattam āyuḥ //
Bhāradvājagṛhyasūtra
BhārGS, 2, 3, 5.1 ṛtena sthūṇāvadhiroha vaṃśogro virājannapasedha śatrūn /
Gopathabrāhmaṇa
GB, 2, 1, 18, 14.0 vajreṇaivaitad rakṣāṃsy apasedhati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 27, 7.1 ṛtena sthūṇāvadhiroha vaṃśordhvo virājannapasedha śatrūn /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 5, 1.1 sā haiṣā khalā devatāpasedhantī tiṣṭhati /
JUB, 1, 5, 3.3 sā ha tasya neśe yad enam apasedhet satyam upaiva hvayate //
JUB, 1, 5, 4.1 atha hovācaikṣvāko vā vārṣṇo 'nuvaktā vā sātyakīrta utaiṣā khalā devatāpaseddhum eva dhriyate 'syai diśaḥ //
JUB, 1, 56, 10.2 atha yad dve apāsedhat tasmād dvayor na kurvanti /
JUB, 3, 12, 3.2 tam id udgātā śriyā prajāpatinā hiṅkāreṇa mṛtyum apasedhati //
Jaiminīyabrāhmaṇa
JB, 1, 304, 22.0 atho hāsyaita eva vajrā eṣu lokeṣu sarvaṃ pāpmānam apasedhantas tiṣṭhanti //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 3, 20.2 sa dundubhe sajūr indreṇa devair ārād davīyo apasedha śatrūn //
Ṛgveda
ṚV, 1, 35, 10.2 apasedhan rakṣaso yātudhānān asthād devaḥ pratidoṣaṃ gṛṇānaḥ //
ṚV, 9, 82, 2.2 apasedhan duritā soma mṛᄆaya ghṛtaṃ vasānaḥ pari yāsi nirṇijam //
Mahābhārata
MBh, 3, 252, 5.2 daṇḍīva yūthād apasedhase tvaṃ yo jetum āśaṃsasi dharmarājam //
MBh, 7, 114, 83.2 bhīmasenād apāsedhat sūtaputraṃ dhanaṃjayaḥ //
MBh, 7, 141, 1.3 āpatantam apāsedhat prapānād iva kuñjaram //
MBh, 9, 25, 6.2 bhīmasenam apāsedhan pravaṇād iva kuñjaram //
Manusmṛti
ManuS, 11, 199.2 saṃvatsaraṃ yavāhāras tat pāpam apasedhati //