Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 13.2 viṣṇustvā kramatāmiti yajño vai viṣṇuḥ sa devebhya imāṃ vikrāntiṃ vicakrame yaiṣāmiyaṃ vikrāntir idameva prathamena padena paspārāthedam antarikṣaṃ dvitīyena divamuttamenaitām v evaiṣa etasmai viṣṇuryajño vikrāntiṃ vikramate //
ŚBM, 1, 3, 5, 13.2 trayo vā ime lokās tad imān evaitallokāṃt saṃtanotīmāṃl lokāṃt spṛṇute traya ime puruṣe prāṇā etam evāsminnetat saṃtatam avyavacchinnaṃ dadhāty etadanuvacanam //
ŚBM, 1, 3, 5, 15.2 apy ekaikām evānavānann anubrūyāt tad ekaikayaivemāṃl lokāṃt saṃtanotyekaikayemāṃl lokāṃt spṛṇute 'tha yatprāṇaṃ dadhāti gāyatrī vai prāṇaḥ sa yatkṛtsnāṃ gāyatrīmanvāha tatkṛtsnaṃ prāṇaṃ dadhāti tasmād ekaikām evānavānann anubrūyāt //
ŚBM, 3, 7, 1, 14.2 dyāmagreṇāspṛkṣa āntarikṣam madhyenāprāḥ pṛthivīmupareṇādṛṃhīriti vajro vai yūpa eṣāṃ lokānāmabhijityai tena vajreṇemāṃl lokānt spṛṇuta ebhyo lokebhyaḥ sapatnānnirbhajati //
ŚBM, 3, 7, 2, 1.2 vajrā vai yūpās tad imām evaitat pṛthivīm etair vajraiḥ spṛṇute 'syai sapatnān nirbhajati tasmād yūpaikādaśinī bhavati dvādaśa upaśayo bhavati vitaṣṭastaṃ dakṣiṇata upanidadhāti tad yad dvādaśa upaśayo bhavati //
ŚBM, 5, 3, 4, 24.2 vajro vā ājyaṃ vajreṇaivaitadājyena spṛtvā spṛtvā svīkṛtya gṛhṇāti //
ŚBM, 5, 3, 4, 24.2 vajro vā ājyaṃ vajreṇaivaitadājyena spṛtvā spṛtvā svīkṛtya gṛhṇāti //
ŚBM, 13, 4, 4, 1.0 saṃvatsare paryavete dīkṣā prājāpatyam ālabhyotsīdantīṣṭayaḥ purohitasyāgniṣu yajetety u haika āhuḥ kim u dīkṣito yajeta dvādaśa dīkṣā dvādaśopasadas tisraḥ sutyās tat triṇavam abhisaṃpadyate vajro vai triṇavaḥ kṣatram aśvaḥ kṣatraṃ rājanyo vajreṇa khalu vai kṣatraṃ spṛtaṃ tad vajreṇaiva kṣatraṃ spṛṇoti //
ŚBM, 13, 4, 4, 1.0 saṃvatsare paryavete dīkṣā prājāpatyam ālabhyotsīdantīṣṭayaḥ purohitasyāgniṣu yajetety u haika āhuḥ kim u dīkṣito yajeta dvādaśa dīkṣā dvādaśopasadas tisraḥ sutyās tat triṇavam abhisaṃpadyate vajro vai triṇavaḥ kṣatram aśvaḥ kṣatraṃ rājanyo vajreṇa khalu vai kṣatraṃ spṛtaṃ tad vajreṇaiva kṣatraṃ spṛṇoti //
ŚBM, 13, 7, 1, 10.3 vajreṇa khalu vai kṣatraṃ spṛtaṃ /
ŚBM, 13, 7, 1, 10.4 tad vajreṇaiva kṣatraṃ spṛṇoti //