Occurrences

Chāndogyopaniṣad
Vaitānasūtra
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Harivaṃśa
Liṅgapurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Gokarṇapurāṇasāraḥ

Chāndogyopaniṣad
ChU, 8, 14, 1.6 śyetam adatkam adatkaṃ śyetaṃ lindu mābhigāṃ lindu mābhigām //
ChU, 8, 14, 1.6 śyetam adatkam adatkaṃ śyetaṃ lindu mābhigāṃ lindu mābhigām //
Vaitānasūtra
VaitS, 3, 9, 18.4 śivo me saptarṣīn upatiṣṭha māmevā gnābhir abhigā iti //
Mahābhārata
MBh, 1, 119, 35.6 duryodhanastu kaunteyaṃ dṛṣṭvā nirvedam abhyagāt /
MBh, 3, 85, 9.3 viśvāmitro 'bhyagād yatra brāhmaṇatvaṃ tapodhanaḥ //
MBh, 3, 102, 10.2 tacchrutvā vacanaṃ vipraḥ surāṇāṃ śailam abhyagāt /
MBh, 3, 116, 13.1 tato rāmo 'bhyagāt paścād āśramaṃ paravīrahā /
MBh, 3, 121, 1.3 tarpitaḥ śrūyate rājan sa tṛpto madam abhyagāt //
MBh, 3, 129, 12.2 yayātir bahuratnāḍhyair yatrendro mudam abhyagāt //
MBh, 3, 149, 14.2 yad rāmas tvayi pārśvasthe svayaṃ rāvaṇam abhyagāt //
MBh, 3, 157, 9.1 tathā nivasatāṃ teṣāṃ pañcamaṃ varṣam abhyagāt /
MBh, 3, 178, 46.2 dhaumyena sahitaḥ śrīmān āśramaṃ punar abhyagāt //
MBh, 3, 277, 10.2 pūrṇe tvaṣṭādaśe varṣe sāvitrī tuṣṭim abhyagāt /
MBh, 7, 9, 19.2 yad vaḥ sa bhairavaṃ kurvann arjuno bhṛśam abhyagāt //
MBh, 7, 28, 38.2 abhyagāt saha puṅkhena valmīkam iva pannagaḥ //
MBh, 7, 65, 32.2 droṇaṃ trātāram ākāṅkṣañ śakaṭavyūham abhyagāt //
MBh, 7, 67, 26.2 abhyagājjavanair aśvaiḥ kāmbojānām anīkinīm //
MBh, 7, 68, 26.2 abhyagād bhāratīṃ senāṃ nighnan pārtho varān varān //
MBh, 7, 81, 7.1 tam abhyagād bṛhatkṣatraḥ kekayānāṃ mahārathaḥ /
MBh, 7, 85, 6.2 abhyagur dharaṇīṃ rājañ śvasanta iva pannagāḥ //
MBh, 7, 88, 52.3 sātyakiścābhyagāt tasmāt sa tu bhīmam upādravat //
MBh, 7, 90, 31.2 abhyagād dharaṇīṃ rājaṃścyutaṃ jyotir ivāmbarāt //
MBh, 7, 91, 38.2 abhyagād dharaṇīṃ ghoraḥ śvasann iva mahoragaḥ //
MBh, 7, 92, 38.3 abhyagād dharaṇīm ugro rudhireṇa samukṣitaḥ //
MBh, 7, 92, 43.2 abhyagād vāhinīṃ bhittvā vṛtrahevāsurīṃ camūm //
MBh, 7, 98, 34.2 abhyagād dharaṇīṃ tūrṇaṃ lohitārdro jvalann iva //
MBh, 7, 101, 16.2 tathābhyagānmahīṃ bāṇo bhittvā kaikeyam āhave //
MBh, 7, 101, 36.2 abhyagād dharaṇīṃ bāṇo haṃsaḥ padmasaro yathā //
MBh, 7, 111, 15.2 abhyagur dharaṇīṃ tīkṣṇā valmīkam iva pannagāḥ //
MBh, 7, 129, 23.2 śātakaumbhaiśca kavacair bhūṣaṇaiśca tamo 'bhyagāt //
MBh, 7, 130, 3.2 yad abhyagānmahātejāḥ pāñcālān aparājitaḥ //
MBh, 8, 17, 14.2 taṃ kṛtvā dviradaṃ bhūyaḥ sahadevo 'ṅgam abhyagāt //
MBh, 9, 10, 52.2 nicakhāna nadan vīro varma bhittvā ca so 'bhyagāt //
MBh, 9, 26, 46.2 abhyagād bhāratīṃ senāṃ hataśeṣāṃ mahārathaḥ //
MBh, 9, 47, 20.2 na ca sma tānyapacyanta dinaṃ ca kṣayam abhyagāt //
MBh, 12, 112, 85.2 prasādayitvā rājānaṃ gomāyur vanam abhyagāt //
MBh, 12, 163, 16.2 sukham āsādya suṣvāpa bhāskaraścāstam abhyagāt //
MBh, 12, 165, 26.1 tatastam abhyagād rājan rājadharmā khagottamaḥ /
MBh, 12, 166, 7.1 ubhe dvirātraṃ saṃdhye vai nābhyagāt sa mamālayam /
MBh, 12, 278, 10.2 āpannamanyuḥ saṃvignaḥ so 'bhyagāt surasattamam //
MBh, 12, 312, 1.2 sa mokṣam anucintyaiva śukaḥ pitaram abhyagāt /
MBh, 14, 78, 22.1 so 'bhyagāt saha puṅkhena valmīkam iva pannagaḥ /
MBh, 16, 6, 15.2 āśvāsya tāḥ striyaścāpi mātulaṃ draṣṭum abhyagāt //
Rāmāyaṇa
Rām, Bā, 62, 3.1 tam evam uktvā deveśas tridivaṃ punar abhyagāt /
Rām, Ay, 15, 13.2 saṃnivartya janaṃ sarvaṃ śuddhāntaḥpuram abhyagāt //
Daśakumāracarita
DKCar, 1, 1, 54.1 nirjane vane kiṃnimittaṃ rudyate tvayā iti pṛṣṭā sā karasaroruhairaśru pramṛjya sagadgadaṃ māmavocan mune lāvaṇyajitapuṣpasāyake mithilānāyake kīrtivyāptasudharmaṇi nijasuhṛdo magadharājasya sīmantinīsīmantamahotsavāya putradārasamanvite puṣpapuramupetya kaṃcana kālam adhivasati samārādhitagirīśo mālavādhīśo magadharājaṃ yoddhumabhyagāt //
DKCar, 1, 3, 9.4 kupito 'pi lāṭapatir dorvīryagarveṇālpasainikasameto yoddhumabhyagāt /
DKCar, 1, 4, 16.2 sa kumāraḥ saptasāgaraparyantaṃ mahīmaṇḍalaṃ pālayiṣyannijapaitṛṣvasrīyāv uddaṇḍakarmāṇau caṇḍavarmadāruvarmāṇau dharaṇībharaṇe niyujya tapaścaraṇāya rājarājagirimabhyagāt //
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
Harivaṃśa
HV, 8, 29.3 vivasvān atha tac chrutvā kruddhas tvaṣṭāram abhyagāt //
Liṅgapurāṇa
LiPur, 2, 5, 137.2 cakravitrāsitaṃ ghoraṃ tāvubhau tamo 'bhyagāt //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 33.1 apare vasudevasya devakyāṃ yācito 'bhyagāt /
BhāgPur, 4, 9, 27.2 prāpya saṅkalpanirvāṇaṃ nātiprīto 'bhyagāt puram //
BhāgPur, 4, 12, 35.2 parastādyaddhruvagatirviṣṇoḥ padamathābhyagāt //
BhāgPur, 4, 26, 19.2 preyasyāḥ snehasaṃrambhaliṅgamātmani nābhyagāt //
BhāgPur, 11, 6, 1.2 atha brahmātmajaiḥ devaiḥ prajeśair āvṛto 'bhyagāt /
Kathāsaritsāgara
KSS, 1, 6, 113.2 śirīṣasukumārāṅgī krīḍantī klamamabhyagāt //
KSS, 3, 1, 128.2 śaśīva svakulaprītyā taṃ vatseśvaramabhyagāt //
KSS, 3, 4, 74.2 abhyagānnṛpamādāya kanyāratnamupāyanam //
KSS, 3, 5, 87.2 tataḥ sa nikaṭībhūtaṃ vatseśaṃ svayam abhyagāt //
KSS, 3, 6, 173.2 vismayodvīkṣitaḥ sarvais taṃ sa rājānam abhyagāt //
KSS, 4, 1, 17.2 rājānam āsthānagataṃ nārado munir abhyagāt //
KSS, 5, 1, 63.2 uktavadbhiśca taiḥ sākaṃ sa pratīhāram abhyagāt //
KSS, 5, 1, 122.1 purogāveditaścainam abhyagāt sa purohitam /
KSS, 6, 1, 185.2 paścād alakṣitastasya dūram adhvānam abhyagām //
Skandapurāṇa
SkPur, 6, 4.1 abhyagātsaṃkrameṇaiva veśma viṣṇormahātmanaḥ /
SkPur, 13, 15.2 āruhya sarvadraviṇādhipeśaḥ sa rājarājastvarito 'bhyagācca //
SkPur, 18, 26.2 juhāvāgnau mahātejās tato brahmābhyagāddrutam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 63.2 paulastyatapase vighnaṃ kartuṃ kailāsam abhyagāt //
GokPurS, 4, 43.1 etasminn antare tatra kaścit siddhavaro 'bhyagāt /
GokPurS, 6, 44.1 gokarṇaṃ kṣetram āsādya kumāreśvaram abhyagāt /
GokPurS, 6, 59.2 gokarṇaṃ kṣetram āsādya kumāreśvaram abhyagāt //
GokPurS, 7, 65.2 labdhvā tasmād rudradaṇḍaṃ vasiṣṭhaṃ punar abhyagāt //
GokPurS, 12, 38.2 tato 'bhyagāt kauśikākhyas tīrthasevī dvijottamaḥ //