Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): fable

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6161
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
atha tatra mahārciṣmān analo vātasārathiḥ / (1.2) Par.?
tasyāvidūre rakṣārthaṃ khagendreṇa kṛto 'bhavat // (1.3) Par.?
sa cāpi pārśve suṣvāpa viśvasto bakarāṭ tadā / (2.1) Par.?
kṛtaghnastu sa duṣṭātmā taṃ jighāṃsur ajāgarat // (2.2) Par.?
tato 'lātena dīptena viśvastaṃ nijaghāna tam / (3.1) Par.?
nihatya ca mudā yuktaḥ so 'nubandhaṃ na dṛṣṭavān // (3.2) Par.?
sa taṃ vipakṣaromāṇaṃ kṛtvāgnāvapacat tadā / (4.1) Par.?
taṃ gṛhītvā suvarṇaṃ ca yayau drutataraṃ dvijaḥ // (4.2) Par.?
tato 'nyasmin gate cāhni virūpākṣo 'bravīt sutam / (5.1) Par.?
na prekṣe rājadharmāṇam adya putra khagottamam // (5.2) Par.?
sa pūrvasaṃdhyāṃ brahmāṇaṃ vandituṃ yāti sarvadā / (6.1) Par.?
māṃ cādṛṣṭvā kadācit sa na gacchati gṛhān khagaḥ // (6.2) Par.?
ubhe dvirātraṃ saṃdhye vai nābhyagāt sa mamālayam / (7.1) Par.?
tasmānna śudhyate bhāvo mama sa jñāyatāṃ suhṛt // (7.2) Par.?
svādhyāyena viyukto hi brahmavarcasavarjitaḥ / (8.1) Par.?
taṃ gatastatra me śaṅkā hanyāt taṃ sa dvijādhamaḥ // (8.2) Par.?
durācārastu durbuddhir iṅgitair lakṣito mayā / (9.1) Par.?
niṣkriyo dāruṇākāraḥ kṛṣṇo dasyur ivādhamaḥ // (9.2) Par.?
gautamaḥ sa gatastatra tenodvignaṃ mano mama / (10.1) Par.?
putra śīghram ito gatvā rājadharmaniveśanam / (10.2) Par.?
jñāyatāṃ sa viśuddhātmā yadi jīvati māciram // (10.3) Par.?
sa evam uktastvarito rakṣobhiḥ sahito yayau / (11.1) Par.?
nyagrodhaṃ tatra cāpaśyat kaṅkālaṃ rājadharmaṇaḥ // (11.2) Par.?
sa rudann agamat putro rākṣasendrasya dhīmataḥ / (12.1) Par.?
tvaramāṇaḥ paraṃ śaktyā gautamagrahaṇāya vai // (12.2) Par.?
tato 'vidūre jagṛhur gautamaṃ rākṣasāstadā / (13.1) Par.?
rājadharmaśarīraṃ ca pakṣāsthicaraṇojjhitam // (13.2) Par.?
tam ādāyātha rakṣāṃsi drutaṃ meruvrajaṃ yayuḥ / (14.1) Par.?
rājñaśca darśayāmāsuḥ śarīraṃ rājadharmaṇaḥ / (14.2) Par.?
kṛtaghnaṃ puruṣaṃ taṃ ca gautamaṃ pāpacetasam // (14.3) Par.?
ruroda rājā taṃ dṛṣṭvā sāmātyaḥ sapurohitaḥ / (15.1) Par.?
ārtanādaśca sumahān abhūt tasya niveśane // (15.2) Par.?
sastrīkumāraṃ ca puraṃ babhūvāsvasthamānasam / (16.1) Par.?
athābravīnnṛpaḥ putraṃ pāpo 'yaṃ vadhyatām iti // (16.2) Par.?
asya māṃsair ime sarve viharantu yatheṣṭataḥ / (17.1) Par.?
pāpācāraḥ pāpakarmā pāpātmā pāpaniścayaḥ / (17.2) Par.?
hantavyo 'yaṃ mama matir bhavadbhir iti rākṣasāḥ // (17.3) Par.?
ityuktā rākṣasendreṇa rākṣasā ghoravikramāḥ / (18.1) Par.?
naicchanta taṃ bhakṣayituṃ pāpakarmāyam ityuta // (18.2) Par.?
dasyūnāṃ dīyatām eṣa sādhvadya puruṣādhamaḥ / (19.1) Par.?
ityūcustaṃ mahārāja rākṣasendraṃ niśācarāḥ // (19.2) Par.?
śirobhiśca gatā bhūmim ūcū rakṣogaṇādhipam / (20.1) Par.?
na dātum arhasi tvaṃ no bhakṣaṇāyāsya kilbiṣam // (20.2) Par.?
evam astviti tān āha rākṣasendro niśācarān / (21.1) Par.?
dasyūnāṃ dīyatām eṣa kṛtaghno 'dyaiva rākṣasāḥ // (21.2) Par.?
ityukte tasya te dāsāḥ śūlamudgarapāṇayaḥ / (22.1) Par.?
chittvā taṃ khaṇḍaśaḥ pāpaṃ dasyubhyaḥ pradadustadā // (22.2) Par.?
dasyavaścāpi naicchanta tam attuṃ pāpakāriṇam / (23.1) Par.?
kravyādā api rājendra kṛtaghnaṃ nopabhuñjate // (23.2) Par.?
brahmaghne ca surāpe ca core bhagnavrate tathā / (24.1) Par.?
niṣkṛtir vihitā rājan kṛtaghne nāsti niṣkṛtiḥ // (24.2) Par.?
mitradrohī nṛśaṃsaśca kṛtaghnaśca narādhamaḥ / (25.1) Par.?
kravyādaiḥ kṛmibhiścānyair na bhujyante hi tādṛśāḥ // (25.2) Par.?
Duration=0.15077805519104 secs.