Occurrences

Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Bhāgavatapurāṇa

Kauśikasūtra
KauśS, 5, 6, 17.4 udyan purastād bhiṣag astu candramāḥ sūryo raśmibhir abhigṛṇātv enat /
Maitrāyaṇīsaṃhitā
MS, 2, 8, 1, 11.1 pṛthivyāḥ purīṣam asy apso nāma tāṃ tvā viśve abhigṛṇantu devāḥ //
MS, 2, 8, 7, 3.5 agneḥ purīṣam asy apso nāma tāṃ tvā viśve abhigṛṇantu devāḥ /
MS, 2, 12, 6, 8.1 daivyā hotārā ūrdhvam imam adhvaraṃ no 'gner jihvābhigṛṇītam /
Pañcaviṃśabrāhmaṇa
PB, 5, 5, 13.0 abhigarāpagarau bhavato nindaty enān anyaḥ prānyaḥ śaṃsati ya enān nindati pāpmānam eṣāṃ so 'pahanti yaḥ praśaṃsati yad evaiṣāṃ suṣṭutaṃ suśastaṃ tat so 'bhigṛṇāti //
Taittirīyasaṃhitā
TS, 5, 1, 4, 41.1 pūrvam evoditam uttareṇābhigṛṇāti //
Taittirīyāraṇyaka
TĀ, 5, 6, 6.6 uttareṇābhigṛṇāti /
TĀ, 5, 8, 3.2 uttareṇābhigṛṇāti /
TĀ, 5, 9, 10.2 uttareṇābhigṛṇāti /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 4.1 pṛthivyāḥ purīṣam asy apso nāma tāṃ tvā viśve abhigṛṇantu devāḥ /
VSM, 15, 3.3 agneḥ purīṣam asyapso nāma tāṃ tvā viśve abhigṛṇantu devāḥ /
Ṛgveda
ṚV, 1, 54, 7.2 ukthā vā yo abhigṛṇāti rādhasā dānur asmā uparā pinvate divaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 21, 12.2 gīrbhis tv abhyagṛṇāt prītisvabhāvātmā kṛtāñjaliḥ //
BhāgPur, 4, 9, 5.2 taṃ bhaktibhāvo 'bhyagṛṇād asatvaraṃ pariśrutoruśravasaṃ dhruvakṣitiḥ //